Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
atha vajrī sarvvatantranidānan nāmopāyaṃ yoginīnāṃ kathayām āsa || samvaraṃ cābhiṣekaṃ ca sandhyābhāṣan tathaiva ca | ānandakṣaṇabhedañ ca anyac ca bhojanādikaṃ || tatra samvaram āha || samvaraṃ sarvvabuddhānāṃ evaṃkāre pratiṣṭhitāṃ | abhiṣekāj jñāyate samyak evaṃkāraṃ mahat sukhaṃ || atha bhagavantaṃ vajrasatvaṃ yoginyaḥ evam āhuḥ | evaṃkāraṃ kim ucyeta ḍākinīnāṃ tu samvaraṃ || deśayatu yathānyāya bhagavān śāstā jagadguruḥ || bhagavān āha || ekārākṛti yad divyaṃ madhye vaṁkārabhūṣitaṃ | ālayaḥ sarvvasaukhyānāṃ buddharatnakaraṇḍakaṃ || ānandās tatra jāyante kṣaṇabhedena bheditāḥ | kṣaṇajñānāt sukhaṃ jñānam evaṃkāre pratiṣṭhitaṃ || vicitraṃ ca vipākañ ca vimarddo vilakṣaṇas tathā | catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ || vicitraṃ vividhaṃ khyātaṃ āliṅganacuṃbanādikaṃ | vipākaṃ tadviparyyāsaṃ sukhaṃ jñānasya bhuṃjanaṃ || vimarddam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca | vilakṣaṇaṃ tribhyo 'nyad rāgārāgavivarjitaḥ || vicitre prathamānadaḥ paramānando vipākake | viramānando vimardde ca sahajānando vilakṣaṇe || ācāryya guhya prajñā ca caturtha tat punas tathā | ānandādyāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā || hasitaśuddhyā tv ācāryya īkṣaṇe guhyakas tathā | prajñā pāṇyāvāptau ca tat punar dvandvatantrake || ṣekaṃ ca caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave | śicyate snāpyate aneneti śekas tenābhidhīyate || pāṇibhyāṃ tu samāliṅga prajñāṃ vai śoḍaśābdikāṃ | ghaṃṭāvajrasamāyogād ācāryyasevana mataṃ | cāruvaktāṃ viśālākṣī rūpayovanamaṇḍitāṃ || jeṣṭānāmikābhyān tu śiṣyavakṣe nipātayet | kāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ || prajñāṃ pūjayec chāstā arthayitvā samarppayet | śāstā brūyāt mahāsatva guhyamudrāṃ sukhāvahāṃ || jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavajritaṃ | śāstā tam ājñāpayati kunduruṃ kuru vajradhṛt || śiṣyakṛtyaṃ pravakṣāmi abhiṣekam anunāthayed yathā | mudrāyuktaṃ gurun dṛṣṭvā stutipūjāṃ kared yathā || he bhagavan mahāśānta vajrayogaikatatparaḥ | mudrāprasādhako bhedyavajrayogasamudbhavaḥ || yathā yūyaṃ mahātmāno samādhi kuru tad vibho || saṃsārapaṃkasaṃghāte lagno haṃ trāhy aśaraṇaṃ | tṛṣṭānnapānaṃ khādyañ ca madanaṃm balaṃ mahattaraṃ || dhūpanaivedyamālyaṃ ca ghaṇṭhādhvajavilepanaiḥ | ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ || paramānanda samutpanne nānātvavarjite kṣaṇe | śāstā brūyāt mahāsatva dhāraṇīyaṃ mahat sukhaṃ || yāvad ābodhiparyyantaṃ satvārthaṅ kuru vajradhṛk | ity evam vadate vajrī siṣyam vīkṣya kriyācayaṃ || etad eva mahājñānaṃ sarvadehe vyavasthitaṃ | advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ || sthiracalaṃ vyāpya santiṣṭhen māyārūpīva bhāti ca | maṇḍalacakrādyupāyena sāta pāti niścitaṃ ||

atha sarvvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āha || maṇḍalacakraṃ kim ucyeta sarvvabuddhātmakaṃ puraṃ || deśayantu yathānyāyaṃ bhagavan bhrānti me 'bhūt || ||

bhagavān āha || maṇḍalaṃ māram ity uktaṃ bodhicittaṃ mahat sukhaṃ | ādānan taṃ karotīti maṇḍalam mīlanam mataṃ || cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ || bolakakkollayogena tasya saukhyaṃ pratīyate || vajragarbha uvāca || kena samayena sthātavyaṃ kena samvareṇeti || bhagavān āha || prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ | adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitāṃ || ekacittaṃ prāṇivadhaṃ prāṇaṃ cittaṃ yato mataṃ | lokān uttārayiṣyāmi mṛṣāvādañ ca śabditaṃ || yoṣicchukrem adattaṃ ca paradārā svābhamundarī || || || atha sarvayoginyo bhagavantam evam āhuḥ || ke punas te viṣayāḥ kānīndriyāni kim āyatanan katamāḥ skandhāḥ ke punas te dhātavaḥ eṣāṃ kaḥ svabhāvaḥ || bhagavān āha || ṣaḍ viṣayāḥ rūpaṃ śabda tathā gandho rasa paṣṭavya eva ca | dharmmadhātusvabhāvaś ca ṣaḍ ete viṣayā matā || indriyāni ṣaṭ cakṣuḥ śrotrañ ca ghrāṇaṃ ca jihvā kāyo manas tathā | mohavajrādibhir yuktāḥ ṣaḍ etānīndriyāni ca viṣayaviṣayillakābhyāṃ tu dvādaśāyatanaṃ bhavet | pañcaskandhāś ca rūpādyāḥ saṃskārāntā mahākṛpa || indriyaṃ viṣayaṃ caiva indriyaṃ jñānam eva ca | dhātavo ṣṭādaśākhyātā yoginīnāṃ tu bodhaye || svabhāvanaivādyanutpannan na satyaṃ na mṛṣās tathā || tad yathā udakacandropamaṃ sarvvayoginyo jānatecchayā ||

tad yathā kāṇḍaṃ ca mathanīyañ ca puruṣahastavyāyāmañ ca pratītyākasmād agnir upajāyate | asāv agni na kāṇḍe tiṣṭhati na mathanīye na puruṣahastayoḥ sarvākārataḥ parigaveṣamāna ekasminn api nāsti | sa cāgnir na satya na mṛṣā | evaṃ sarvvadharmān yoginyo manasikuruta ||

atha nairātmayoginīpramukhāḥ sarvvavajraḍākinyaḥ pañcāmṛtaṅ gṛhītvā samayadravyaṃ ca bhagavantaṃ vajrasatvaṃ pūjayanti | kurunduruyogenānurāgayanti | pibācayanti ca vajrāmṛtarasaṃ

tataḥ paścād bhagavān tuṣṭe mati | adhiṣṭhānan darśayati | bho bho vajraḍākinyo mayā guptīkṛtaṃ tatva sarvvabuddhe namaskṛtaṃ | pūjāvajraprabhāvena kathayāmi śṛṇutecchayā |

atha ucchāhaprāptā harṣaprāptāḥ sarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāṃjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti || ||

bhagavān āha || khānaṃ pānaṃ yathāprāptaṃ gamyāgamyan na varjayet | snānaṃ sauca naṃ kurvīta grāmyadharmman na varjayet || mantra naiva japed dhīmān dhyāna naivālambayet | nidrātyāgaṃ na kurvīta nendriyāṇān nivāraṇaṃ || bhakṣanīyaṃ balaṃ sarvvam pañcavarṇṇa samācaret | ramate sarvvayoṣitan tu nirviśaṃkena cetasā || mitre snehaṃ na karttavyaṃ dviṣṭe dveṣan tathā na ca | na vandayed imān devān kāṣṭhapāśānamṛtmayāt || satataṃ devatārttī sthātavyaṃ yogināṃ yataḥ | ḍombacarmācaṇḍālahaḍḍikādyān duḥspṛśāt | brahmakṣatriyaviṭśūdrānn ātmadeham iva spṛśyet || pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajaṃ amlaṃ madhuraṃ kaṣāyādi bhikta lavanakaṭukas tathā || pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet | nābhakṣaṃ vidyate kiṃcid advayavijñānacetasā || svayaṃbhukusumaṃ prāpya padmabhāṇḍe niveśayet | sleṣmasiṃhānakābhyāñ cāmiśrīkṛtya pibed vratī || kaupīnaṃ visvavarṇṇañ ca mṛcchārair bhūṣaṇan tathā | puṣpaṃ pretālaye prāpya bandhayenpūt mūrddhajaṃ varaṃ || atha vajragarbha āha || indriyāṇi viśuddhāni ṣaṭsaṃkhyākṛtāni vai | viśuddhiḥ sarvvaviṣayasya bhagavatā kathitā purā || bhagavān āha || cakṣuṣo mohavajrī syāt śrotrayo dveṣavajrīkā | ghrāṇe mātsaryyakī khyātā vaktre ca rāgavajrikā || sparśe irṣyāvajrī ca mano nairātmayoginī | kavacam etir mmahāsatva indriyāṇām viśuddhaye || vajragarbha uvāca | sandhyābhāṣaṃ kim ucyeta | bhagavanto brūtha niścitaṃ | yoginīnāṃ mahāsamayaṃ śrāvakādyair nna cchidritaṃ || hasitekṣaṇābhyāṃ tu āliṅganaṃ dvandvakais tathā | tantreṇāpi caturṇṇāñ ca sandhyābhāsaṃ na śabditaṃ || || bhagavān āha || vajragarbha ahaṃ vakṣe śṛṇu tvam ekacetasā | sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ || madanam madya balaṃ mānsaṃ malayajaṃ mīlanaṃ tathā | gatiḥ kheṭaḥ śavaḥ śrāpaḥ asthyābharaṇaṃ niraṃśukaṃ || āgatiḥ prekṣaṇaṃ prājñā kṛpīṭaṇ ḍamarukam mataṃ | abhavyaṃ durdduraṃ khyātaṃ bhavyaṃ kāliṃjaraṃ mataṃ || asparśaṃ ḍiṇḍima proktaṃ kapālaṃ padmabhājanaṃ | bhaktaṃ tṛptikaraṃ jñeyaṃ vyaṃjanaṃ mālatīndhanaṃ | thañ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā | svayaṃbhū sihlakaṃ jñeyaṃ śukraṃ karppūrakaṃ mataṃ || mahāmāṃsaṃ mālijaṃ proktaṃ dvayendriyayogan tu kunduruṃ | vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakam mataṃ || kulam pañcavidhaṃ varṇṇabhedena bheditaṃ | sandhyābhāṣata eva syur buddhāḥ paṃñcakaulikāḥ || ḍombī vajrakulī khyātā naṭī padmakulī matā svayacī ratnakulī khyātā dvijā tāthāgatī matā || rajakī karmmakulī caiva etā mudrām susiddhidāḥ | āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || vajragarbha mahāsatva yat mayā kathitaṃ tvayi | tat sarvvan sāradaṃ grāhyaṃ sandhyābhāṣam mahad bhutaṃ || yo bhiṣikto tra hevajre na vadet sandhyābhāṣayā | samayavitroḍanan tasya jāyate nātra sansayaḥ || ity upadravacauraiś ca grahajvaraviṣeṇa ca | mriyate yadi buddho pi sandhyābhāṣan na bhāṣate || svasamavidāṃ prāpya yadi na bhāṣayed idam vaca | tadā kṣobhaṃ prakurvvanti yoginyaś catuṣpīṭhajāḥ ||

|||| iti sarvvatantranidhānasandhyābhāṣo nāma paṭalas tṛtīyaḥ || ||