atha vajrī sarvvatantranidānan nāmopāyaṃ yoginīnāṃ kathayām āsa ||
samvaraṃ cābhiṣekaṃ ca
sandhyābhāṣan tathaiva ca |
ānandakṣaṇabhedañ ca anyac ca bhojanādikaṃ ||
tatra samvaram āha ||
samvaraṃ sarvvabuddhānāṃ evaṃ
kāre pratiṣṭhitāṃ |
abhiṣekāj jñāyate samyak evaṃkāraṃ mahat sukhaṃ ||
atha bhagavantaṃ vajrasatvaṃ yoginyaḥ evam āhuḥ |
evaṃkāraṃ kim ucyeta ḍākinīnāṃ tu samvaraṃ ||
deśayatu yathānyāya bhagavān śāstā jagadguruḥ ||
bhagavān āha ||
ekārākṛti yad divyaṃ madhye vaṁkārabhūṣitaṃ |
ālayaḥ sarvvasaukhyānāṃ buddharatnakaraṇḍakaṃ ||
ānandās tatra jāyante kṣaṇabhedena bheditāḥ |
kṣaṇajñānāt sukhaṃ
jñānam evaṃkāre pratiṣṭhitaṃ ||
vicitraṃ ca vipākañ ca vimarddo vilakṣaṇas tathā |
catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ ||
vicitraṃ vividhaṃ khyātaṃ āliṅganacuṃbanādikaṃ |
vipākaṃ tadviparyyāsaṃ sukhaṃ jñānasya bhuṃjanaṃ ||
vimarddam ālocanaṃ proktaṃ su
khaṃ bhuktaṃ mayeti ca |
vilakṣaṇaṃ tribhyo 'nyad rāgārāgavivarjitaḥ ||
vicitre prathamānadaḥ paramānando vipākake |
vira
mānando vimardde ca sahajānando vilakṣaṇe ||
ācāryya guhya prajñā ca caturtha tat punas tathā |
ānandādyāḥ kramaśo
jñeyāś catuḥsecanasaṃkhyayā ||
hasitaśuddhyā tv ācāryya īkṣaṇe guhyakas tathā |
prajñā pāṇyāvāptau ca tat punar dvandvatantrake ||
ṣekaṃ ca caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave |
śicyate snāpyate aneneti śekas tenābhidhīyate ||
pāṇibhyāṃ tu samāliṅga
prajñāṃ vai śoḍaśābdikāṃ |
ghaṃṭāvajrasamāyogād ācāryyasevana mataṃ |
cāruvaktāṃ viśālākṣī rūpayovanamaṇḍitāṃ ||
jeṣṭānāmikābhyān tu śiṣyavakṣe nipātayet |
kāritavyañ ca tatraiva samarasaṃ śiṣyagocaraṃ ||
prajñāṃ pūjayec chāstā
arthayitvā samarppayet |
śāstā brūyāt mahāsatva guhyamudrāṃ sukhāvahāṃ ||
jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhava
jritaṃ |
śāstā tam ājñāpayati kunduruṃ kuru vajradhṛt ||
śiṣyakṛtyaṃ pravakṣāmi abhiṣekam anunāthayed yathā |
mudrāyu
ktaṃ gurun dṛṣṭvā stutipūjāṃ kared yathā ||
he bhagavan mahāśānta vajrayogaikatatparaḥ |
mudrāprasādhako bhedyavajrayogasamudbhavaḥ ||
yathā yūyaṃ mahātmāno samādhi kuru tad vibho ||
saṃsārapaṃkasaṃghāte lagno haṃ trāhy aśaraṇaṃ |
tṛṣṭānnapānaṃ khādyañ ca madanaṃm ba
laṃ mahattaraṃ ||
dhūpanaivedyamālyaṃ ca ghaṇṭhādhvajavilepanaiḥ |
ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ ||
paramānanda samutpanne nānātvavarjite kṣaṇe |
śāstā brūyāt mahāsatva dhāraṇīyaṃ mahat sukhaṃ ||
yāvad ābodhiparyya
ntaṃ satvārthaṅ kuru vajradhṛk |
ity evam vadate vajrī siṣyam vīkṣya kriyācayaṃ ||
etad eva mahājñānaṃ sarvadehe vyavasthitaṃ |
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ ||
sthiracalaṃ vyāpya santiṣṭhen māyārūpīva bhāti ca |
maṇḍalacakrādyupā
yena sāta pāti niścitaṃ ||
atha sarvvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āha ||
maṇḍalacakraṃ kim ucyeta sarvvabuddhātmakaṃ puraṃ ||
deśayantu yathānyāyaṃ bhagavan bhrānti me 'bhūt || ||
bhagavān āha ||
maṇḍalaṃ māram ity uktaṃ bodhicittaṃ mahat sukhaṃ |
ādānan taṃ karotīti maṇḍalam mīlanam mataṃ ||
cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ ||
bolakakkolla
yogena tasya saukhyaṃ pratīyate ||
vajragarbha uvāca ||
kena samayena sthātavyaṃ kena samvareṇeti ||
bhagavān āha ||
prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ |
adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitāṃ ||
ekacittaṃ prā
ṇivadhaṃ prāṇaṃ cittaṃ yato mataṃ |
lokān uttārayiṣyāmi mṛṣāvādañ ca śabditaṃ ||
yoṣicchukrem adattaṃ ca para
dārā svābhamundarī || || ||
atha sarvayoginyo bhagavantam evam āhuḥ ||
ke punas te viṣayāḥ kānīndriyāni kim āyatanan katamāḥ skandhāḥ ke punas te dhātavaḥ eṣāṃ kaḥ svabhāvaḥ ||
bhagavān āha || ṣaḍ viṣayāḥ
rūpaṃ śabda tathā gandho rasa paṣṭavya
eva ca |
dharmmadhātusvabhāvaś ca ṣaḍ ete viṣayā matā ||
indriyāni ṣaṭ
cakṣuḥ śrotrañ ca ghrāṇaṃ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktāḥ ṣaḍ etānīndriyāni ca
viṣayaviṣayillakābhyāṃ tu dvādaśāyatanaṃ bhavet |
pañcaskandhāś ca
rūpādyāḥ saṃskārāntā mahākṛpa ||
indriyaṃ viṣayaṃ caiva indriyaṃ jñānam eva ca |
dhātavo ṣṭādaśākhyātā yoginīnāṃ tu
bodhaye ||
svabhāvanaivādyanutpannan na satyaṃ na mṛṣās tathā ||
tad yathā udakacandropamaṃ sarvvayoginyo jānatecchayā ||
tad ya
thā kāṇḍaṃ ca mathanīyañ ca puruṣahastavyāyāmañ ca pratītyākasmād agnir upajāyate | asāv agni na kāṇḍe tiṣṭhati na mathanīye na puruṣahastayoḥ sarvākārataḥ parigaveṣamāna ekasminn api nāsti | sa cāgnir na satya na mṛṣā | evaṃ sarvvadharmān yoginyo manasi
kuruta ||
atha nairātmayoginīpramukhāḥ sarvvavajraḍākinyaḥ pañcāmṛtaṅ gṛhītvā samayadravyaṃ ca bhagavantaṃ vajrasa
tvaṃ pūjayanti | kurunduruyogenānurāgayanti | pibācayanti ca vajrāmṛtarasaṃ
tataḥ paścād bhagavān tuṣṭe mati | a
dhiṣṭhānan darśayati |
bho bho vajraḍākinyo
mayā guptīkṛtaṃ tatva sarvvabuddhe namaskṛtaṃ |
pūjāvajraprabhāvena kathayā
mi śṛṇutecchayā |
atha ucchāhaprāptā harṣaprāptāḥ sarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena
bhagavāṃs tenāṃjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti || ||
bhagavān āha ||
khānaṃ pānaṃ yathāprāptaṃ gamyāgamyan na varjayet |
snānaṃ sauca naṃ kurvīta grāmyadharmman na varjayet ||
mantra naiva japed dhīmān dhyāna naivālambayet |
nidrātyāgaṃ na kurvīta nendriyāṇān nivāraṇaṃ ||
bhakṣa
nīyaṃ balaṃ sarvvam pañcavarṇṇa samācaret |
ramate sarvvayoṣitan tu nirviśaṃkena cetasā ||
mitre snehaṃ na karttavyaṃ dviṣṭe dveṣan tathā na ca |
na va
ndayed imān devān kāṣṭhapāśānamṛtmayāt ||
satataṃ devatāmūrttī sthātavyaṃ yogināṃ yataḥ |
ḍombacarmācaṇḍālahaḍḍikādyān duḥspṛ
śāt |
brahmakṣatriyaviṭśūdrānn ātmadeham iva spṛśyet ||
pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajaṃ
amlaṃ madhuraṃ kaṣāyādi bhi
kta lavanakaṭukas tathā ||
pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet |
nābhakṣaṃ vidyate kiṃcid advayavijñānacetasā ||
svayaṃbhu
kusumaṃ prāpya padmabhāṇḍe niveśayet |
sleṣmasiṃhānakābhyāñ cāmiśrīkṛtya pibed vratī ||
kaupīnaṃ visvavarṇṇañ ca mṛcchārair bhūṣaṇan tathā |
puṣpaṃ pretālaye prāpya bandhayenpūt mūrddhajaṃ varaṃ ||
atha vajragarbha āha ||
indriyāṇi viśuddhāni ṣaṭsaṃkhyākṛtāni vai |
viśuddhiḥ sarvvaviṣayasya bhagavatā
kathitā purā ||
bhagavān āha ||
cakṣuṣo mohavajrī syāt śrotrayo dveṣavajrīkā |
ghrāṇe mātsaryyakī khyātā vaktre ca rāgavajrikā ||
sparśe irṣyāvajrī ca mano nairātmayoginī |
kavacam etir mmahāsatva indriyāṇām viśuddhaye ||
vajragarbha uvāca |
sandhyābhāmā
ṣaṃ kim ucyeta | bhagavanto brūtha niścitaṃ |
yoginīnāṃ mahāsamayaṃ śrāvakādyair nna cchidritaṃ ||
hasitekṣaṇābhyāṃ tu āliṅganaṃ
dvandvakais tathā |
tantreṇāpi caturṇṇāñ ca sandhyābhāsaṃ na śabditaṃ || ||
bhagavān āha ||
vajragarbha ahaṃ vakṣe śṛṇu tvam ekacetasā |
sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ ||
madanam madya balaṃ mānsaṃ malayajaṃ mīlanaṃ tathā |
gatiḥ kheṭaḥ śavaḥ śrāpaḥ asthyābharaṇaṃ niraṃśukaṃ ||
āgatiḥ prekṣaṇaṃ prājñā kṛpīṭaṇ ḍamarukam mataṃ |
abhavyaṃ durdduraṃ khyātaṃ bhavyaṃ kāliṃjaraṃ mataṃ ||
asparśaṃ ḍiṇḍima proktaṃ kapālaṃ padmabhāja
naṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ vyaṃjanaṃ mālatīndhanaṃ |
gūthañ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā |
svayaṃbhū sihlakaṃ jñeyaṃ śu
kraṃ karppūrakaṃ mataṃ ||
mahāmāṃsaṃ mālijaṃ proktaṃ dvayendriyayogan tu kunduruṃ |
vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakam mataṃ ||
kulam pa
ñcavidhaṃ varṇṇabhedena bheditaṃ |
sandhyābhāṣata eva syur buddhāḥ paṃñcakaulikāḥ ||
ḍombī vajrakulī khyātā naṭī padmakulī matā
sva
yacī ratnakulī khyātā dvijā tāthāgatī matā ||
rajakī karmmakulī caiva etā mudrām susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūja
yitvā pibed vratī ||
vajragarbha mahāsatva yat mayā kathitaṃ tvayi |
tat sarvvan sāradaṃ grāhyaṃ sandhyābhāṣam mahad bhutaṃ ||
yo bhiṣikto tra hevajre na vadet sandhyābhāṣayā |
samayavitroḍanan tasya jāyate nātra sansayaḥ ||
ity upadravacauraiś ca grahajvaraviṣeṇa ca |
mriyate yadi buddho pi sandhyābhā
ṣan na bhāṣate ||
svasamavidāṃ prāpya yadi na bhāṣayed idam vaca |
tadā kṣobhaṃ prakurvvanti yoginyaś catuṣpīṭhajāḥ ||
||
|| iti sarvvatantranidhānasandhyābhāṣo nāma paṭalas tṛtīyaḥ || ||