atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa—
saṃvaraṃ cābhiṣekaṃ ca sandhyābhāṣāṃ tathaiva ca |
ānandakṣaṇabhedaṃ ca tathānyaṃ bhojanādikam || 1 ||
tatra saṃvaram āha—
saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitam |
abhiṣekāj jñāyate samyag evaṃkāraṃ mahat sukham || 2 ||
atha bhagavantaṃ vajrasattvaṃ yoginya evam āhuḥ—
evaṃkāraṃ kim ucyate ḍākinīnān tu saṃvaram |
deśayantu yathānyāyaṃ bhagavān śāstā jagadguruḥ || 3 ||
bhagavān āha—
ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitam |
ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam || 4 ||
ānandās tatra jāyante kṣaṇabhedena bheditāḥ |
kṣaṇajñānāt sukhajñānam evaṃkāre pratiṣṭhitam || 5 ||
*vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā |
catuḥkṣaṇasamāgamyam evaṃ jānanti yoginaḥ* || 6 ||
vicitraṃ vividhaṃ khyātaṃ āliṅgacumbanādikam |
vipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanam || 7 ||
vimardam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca |
vilakṣaṇaṃ tribhyo 'nyatra rāgārāgavivarjitam || 8 ||
vicitre prathamānadaḥ paramānando vipākake |
viramānando vimarde ca sahajānando vilakṣaṇe || 9 ||
ācārya guhya prajñā ca caturthan tat punas tathā |
ānandāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā || 10 ||
hasitaśuddhyā tv ācārya īkṣaṇe guhyakas tathā |
prajñā hi pāṇyāvāptau ca tat punar dvandvatantrake || 11 ||
sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave |
sicyate snāpyate 'neneti sekas tenābhidhīyate || 12 ||
pāṇibhyāṃ tu samāliṅgya prajñāṃ vai ṣoḍaśābdikām |
ghaṇṭāvajrasamāyogād ācāryasecanaṃ matam || 13 ||
cāruvaktrā viśālākṣī rūpayauvanamaṇḍitā |
jyeṣṭhānāmikābhyāṃ ca śiṣyavaktre nipātayet || 14 ||
*kāritavyaṃ tu tatraiva samarasaṃ śiṣyagocaram* |
prajñāṃ pūjayec chāstā arcayitvā samarpayet || 15 ||
śāstā brūyāt mahāsattva gṛhṇa mudrāṃ sukhāvahām |
jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavarjitam || 16 ||
śāstā tam ājñāpayati kunduruṃ kuru vajradhṛk |
śiṣyakṛtyaṃ pravakṣyāmy abhiṣekam anunāyayed || 17 ||
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā |
he bhagavan mahāśānta vajrayogaikatatpara || 18 ||
mudrāprasādhakābhedyavajrayogasamudbhava |
yathā yūyaṃ mahātmāno mamāpi kuru tad vibho || 19 ||
saṃsārapaṅkasaṃghāṭe magno 'haṃ trāhy aśaraṇam |
miṣṭānnapānakhādyaṃ ca madanaṃ balaṃ mahattaram || 20 ||
dhūpan naivedyaṃ mālyaṃ ca ghaṇṭādhvajavilepanaiḥ |
ābhiḥ pūjādibhiḥ śiṣyaḥ pūjayed vajradhāriṇam || 21 ||
paramānande tu saṃprāpte nānātvavarjite kṣaṇe |
śāstā brūyāt mahāsattva dhāraṇīyaṃ mahat sukham || 22 ||
yāvad ā bodhiparyantaṃ sattvārthaṃ kuru vajradhṛk |
ity evaṃ vadate vajrī śiṣyaṃ dīkṣākriyācayam || 23 ||
etad eva mahājñānaṃ sarvadehe vyavasthitam |
advayaṃ dvayarūpaṃ ca bhāvābhāvātmakaṃ prabhum || 24 ||
sthiracalaṃ vyāpya saṃtiṣṭhet māyārūpi ca bhāti ca |
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayam || 25 ||
atha sarvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āha—
maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ puram |
deśayantu yathānyāyaṃ bhagavanto bhrāntir me 'bhūt || 26 ||
bhagavān āha—
maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukham |
ādānaṃ tat karotīti maṇḍalaṃ malanaṃ matam || 27 ||
cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanam |
bolakakkolayogena tasya saukhyaṃ pratīyate || 28 ||
vajragarbha āha—
kena samayena sthātavyaṃ kena saṃvareṇeti |
bhagavān āha—
prāṇinaś ca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ |
adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ || 29 ||
ekacittaṃ prāṇivadhaṃ prāṇacittaṃ yato matam |
lokān uttārayiṣyāmi mṛṣāvādaṃ ca śabditam |
yoṣicchukram adattaṃ ca paradārāḥ svābhasundarī || 30 ||
atha sarvayoginyo bhagavantam evam āhuḥ |
ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ | katame skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvam || 31 ||
bhagavān āha—ṣaḍ viṣayāḥ |
rūpa śabdas tathā gandho rasa sparśas tathaiva ca |
dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ || 32 ||
indriyāṇi ca ṣaṭ |
cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktāḥ ṣaḍ etānīndryāṇi ca || 33 ||
viṣayavaiṣayikābhyāṃ ca dvādaśāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyā vijñānāntā mahākṛpa || 34 ||
indriyaṃ viṣayaṃ caiva indriyavijñānam eva ca |
dhātavo 'ṣṭādaśākhyātā yoginīnāṃ tu bodhaye || 35 ||
*svabhāvam ādyanutpannaṃ na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvaṃ yoginyo jānatecchayā* || 36 ||
tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītyākasmād agnir upajāyate | asāv agnir na kāṇḍe tiṣṭhati | na mathanīye na puruṣahastavyāyāme | sarvākārataḥ parigaveṣyamānaḥ, ekasminn api nāsti | sa cāgnir na satyaṃ na mṛṣā || evaṃ sarvadharmān yoginyo manasikuruta || 37 ||
atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyaṃ ca bhagavantaṃ vajrasattvaṃ pūjayanti | kunduruyogenānurāgayanti | pibayanti ca vajrāmṛtarasam || 38 ||
tataḥ paścād bhagavāṃs tuṣṭe sati adhiṣṭhānaṃ darśayati |
bho bho vajraḍākinyaḥ—
mayā guptīkṛtaṃ tattvaṃ sarvair buddhair namaskṛtam |
vajrapūjāprabhāvena kathayāmi śṛṇutecchayā || 39 ||
atha utsāhaprāptāḥ sarvā devyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti || 40 ||
bhagavān āha—
khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjayet |
snānaṃ śaucaṃ na kurvīta grāmyadharmaṃ na varjayet || 41 ||
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgaṃ na kurvīta nendriyāṇāṃ nivāraṇam || 42 ||
bhakṣaṇīyaṃ balaṃ sarvaṃ pañcavarṇaṃ samācaret |
ramate sarvayoṣitā nirviśaṅkena cetasā || 43 ||
mitrasnehaṃ na kurvīta dviṣṭe dveṣaṃ tathā na ca |
na vandayed imān devān kāṣṭhapāṣāṇamṛṇmayān |
*satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ* || 44 ||
ḍombacaṇḍālacarmārahaḍḍikādyān tu duḥspṛśān |
brahmakṣatrivaiśyaśūdrādyān ātmadeham iva spṛśet || 45 ||
pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajam |
amlamadhurakaṣāyādi tiktalavaṇakaṭukas tathā || 46 ||
pūtisurabhi jalāsṛg bodhicittena bhakṣayet |
nābhaktaṃ vidyate kiñcid advayajñānacetasā || 47 ||
svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet |
śleṣmasiṅghāṇakānāṃ tu miśrīkṛtya pibed vratī || 48 ||
kaupīnaṃ viśvavarṇaṃ ca mṛcchārair bhūṣaṇaṃ tathā |
puṣpaṃ pretālaye prāpya bandhayen mūrddhajaṃ varam || 49 ||
atha vajragarbha āha—
indriyāṇy aviśuddhāni ṣaṭsaṃkhyayākṛtāni vai |
śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā || 50 ||
bhagavān āha—
cakṣuṣo mohavajrā tu śrotrayor dveṣavajrikā |
ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā || 51 ||
sparśe īrṣyāvajrā ca mano nairātmyayoginī |
kavacam ebhir mahāsattva indriyāṇāṃ viśuddhaye || 52 ||
vajragarbha uvāca—
sandhyābhāṣaṃ kim ucyeta bhagavān bobrūta niścitam |
yoginīnāṃ mahāsamayaṃ śrāvakādyair na chidritam || 53 ||
hasitaṃ cekṣaṇābhyāṃ tu āliṅgaṃ dvandvakais tathā |
tantreṇāpi caturṇāṃ ca saṃdhyābhāṣaṃ na śabditam || 54 ||
bhagavān āha—
vakṣyāmy ahaṃ vajragarbha śṛṇu tvam ekacetasā |
sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaram || 55 ||
madanaṃ madyaṃ balaṃ māṃsaṃ malayajaṃ milanaṃ matam |
gatiḥ kheṭaḥ śavaḥ śrāyo 'sthyābharaṇaṃ niraṃśukam || 56 ||
āgatiḥ preṅkhaṇaṃ proktaṃ kṛpīṭaṃ ḍamarukaṃ matam |
abhavyaṃ dunduraṃ khyātaṃ bhavyaṃ kāliñjaraṃ matam || 57 ||
asparśaṃ ḍiṇḍimaṃ proktaṃ kapālaṃ padmabhājanam |
bhakṣaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanam || 58 ||
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā |
svayaṃbhū sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ matam || 59 ||
mahāmāṃsaṃ sālijaṃ proktaṃ dvīndriyayogaṃ kundurum |
vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakaṃ matam || 60 ||
kulaṃ pañcavidhaṃ khyātaṃ varṇabhedena bheditam |
sandhyābhāṣata evaṃ syur buddhāś ca pañcakaulikāḥ || 61 ||
ḍombī vajrakulī khyātā naṭī padmakulī tathā |
caṇḍālī ratnakulī caiva dvijā tāthāgatī matā || 62 ||
rajakī karmakulī caiva etā mudrāḥ susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || 63 ||
vajragarbha mahāsattva yan mayā kathitaṃ tvayi |
tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam || 64 ||
yo 'bhiṣikto 'tra hevajre na vadet saṃdhyābhāṣayā |
samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ || 65 ||
ity upadravacauraiś ca grahajvaraviṣādibhiḥ |
mṛyate 'sau yadi buddho 'pi sandhyābhāṣān na bhāṣayet || 66 ||
svasamayavidāṃ prāpya yadi na bhāṣed idaṃ vacaḥ |
tadā kṣobhaṃ prakurvanti yoginyaś catuḥpīṭhajāḥ || 67 ||
hevajrasarvatantranidhānasandhyābhāṣo nāma tṛtīyaḥ paṭalaḥ ||