Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
atha vajrī sarvatantranidānaṃ nāmopayaṃ yoginīnāṃ kathayām āsa | saṃvaraṃ cābhiṣekañ ca saṃdhyābhāṣaṃ tathaiva ca || ānandakṣaṇabhedañ ca tathānyaṃ bhojanādikaṃ || (1) tatra saṃvaram āha | saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitaṃ || abhiṣekāj jñāyate samyag evaṃkāraṃ mahat sukhaṃ || (2) atha bhagavantaṃ vajrasattvaṃ yoginya evam āhuḥ | evaṃkāraṃ kim ucyate ḍākinīnān tu saṃvaraṃ || deśayantu yathānyāyaṃ bha[aga]vān śāstā jagadguruḥ || (3) bhagavān āha | ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitaṃ || ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakaṃ || (4) ānandās tatra jāyante kṣaṇabhedena bheditāḥ || kṣaṇajñānāt sukhajñānam evaṃkāre pratiṣṭhitaṃ || (5) vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇaṃ tathā || catuḥkṣaṇasamāgamyam evaṃ jānanti yoginaḥ || (6) vicitraṃ vividhaṃ khyātaṃ āliṅgacuṃbanādikaṃ || vipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanaṃ || (7) vimardam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca || vilakṣaṇaṃ tribhyo 'nyatra rāgārāgavivarjitaṃ || (8) vicitre prathamānadaḥ paramānando vipākake || viramānando vimarde ca sahajānando vilakṣaṇe || (9) ācārya guhya prajñā ca caturthan tat punas tathā || ānandāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā || (10) hasitaśuddhyā tv ācārya īkṣaṇe guhyakas tathā || prajñā <hi> pāṇyāvāptau ca tat punar dvandvatantrake || (11) sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave || sicyate snāpyate 'neneti sekas tenābhidhīyate || (12) pāṇibhyāṃ tu samāliṅgya prajñāṃ vai śoḍaśābdikāṃ || ghaṇṭhāvajrasamāyogād ācāryasecanaṃ mataṃ || (13) cāruvaktrā viśālākṣī rūpayauvanamaṇḍitā || jyeṣṭhānāmikābhyañ ca śiṣyavaktre nipātayet || (14) kāritavyan tu tatraiva samarasaṃ śiṣyagocaraṃ || prajñāṃ pūjayec chāstā arcayitvā samarpayet || (15) śāstā brūyāt mahāsattva gṛhna mudrāṃ sukhāvahāṃ || jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavarjitaṃ || (16) śāstā tam ājñāpayati kunduraṃ kuru vajradhṛk || śiṣyakṛtyaṃ pravakṣyāmy abhiṣekam anunāyayed || (17) mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ karet yathā || he bhagavan mahāśānta vajrayogaikatatpara || (18) mudrāprasādhakābhedyavajrayogasamudbhava || yathā yūyaṃ mahātmano mamāpi kuru tad vibho || (19) saṃsārapaṅkasaṃghāṭe magno 'haṃ trāhy aśaraṇaṃ || miṣṭānnapānakhādyañ ca madanaṃ balaṃ mahattaraṃ || (20) dhūpan naivedyaṃ mālyañ ca ghaṇṭhādhvajavilepanaiḥ || ābhiḥ pūjādibhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ || (21) paramānande tu saṃprāpte nānātvavarjite kṣaṇe || śāstā brūyāt mahāsattva dhāraṇīyaṃ mahat sukhaṃ || (22) yāvad ā bodhiparyantaṃ sattvārthaṃ kuru vajradhṛk || ity evaṃ vadate vajrī śiṣyaṃ vīkṣyā kṛpācayaṃ || (23) etad eva mahājñānaṃ sarvadehe vyavasthitaṃ || advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ || (24) sthiracalaṃ vyāpya saṃtiṣṭhet māyārūpi ca bhāti ca || maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ || (25)

atha sarvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbo bhagavantaṃ evaṃ āha || maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ puraṃ || deśayantu yathānyāyaṃ bhagavanto bhrāntir me 'bhūt || (26)

bhagavān āha | maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukhaṃ || ādānan tat karotīti maṇḍalaṃ malanaṃ mataṃ || (27) cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanaṃ || bolakakkolayogena tasya saukhyaṃ pratīyate || (28) vajragarbha āha | kena samayena sthātavyaṃ kena saṃvareṇeti | bhagavān āha | prāṇinaś ca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ || adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ || (29) ekacittaṃ prāṇivadhaṃ [proktaṃ] prāṇa cittaṃ yato mataṃ || lokān uttārayiṣyāmi mṛṣāvādañ ca śabditaṃ || yoṣicchrukram adattañ ca paradārāḥ svābhasundarī || (30) atha sarvayoginyo bhagavantaṃ evam āhuḥ | ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ kathame skandhāḥ || ke punas te dhātavaḥ || eṣāṃ kiṃ svabhāvaṃ || (31) bhagavān āha | ṣaḍ viṣayāḥ | rūpa śabdas tathā gandho rasa sparśas tathaiva ca || dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ || (32) indriyāṇi ca ṣaṭ | cakṣuḥ śrotraṃ ca ghrāṇañ ca jihvā kāyo manas tathā || mohavajrādibhir yuktāḥ ṣaḍ etānīndryāṇi ca || (33) viṣayavaiṣayikābhyāṃ ca dvādaśāyatanaṃ bhavet || pañcaskandhāś ca rūpādyā vijñānāntā mahākṛpa || (34) indriyaṃ viṣayaṃ caiva indriyavijñānam eva ca || dhātavo 'ṣṭādaśākhyātā yoginīnāṃ tu bodhaye || (35) svabhāvam ādyanutpannaṃ na satyaṃ na mṛṣā tathā || udakacandropamaṃ sarvaṃ yoginyo jānatecchayā || (36)

tad yathā kāṇḍañ ca mathanīyaṃ ca puruṣahastavyāyāmañ ca pratītyākasmād agnir upajāyate || asāv agnir na kāṇḍe tiṣṭhati || na mathanīye na puruṣahastavyāyāme || sarvākārataḥ parigaveṣyamānaḥ || ekasminn api nāsti sa cāgnir na satyaṃ na mṛṣā || evaṃ sarvadharmān yoginyo manasikuruta || (37)

atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ gṛhītvā samayadravyañ ca bhagavantaṃ vajrasattvaṃ pūjayanti | kunduruyogenānurāgayanti pibayanti ca vajrāmṛtarasaṃ | (38)

tataḥ paścād bhagavāṃs tuṣṭe sati adhiṣṭhānaṃ darśayanti | bho bho vajraḍākinyo mayā guptīkṛtaṃ tattvaṃ sarvair buddhair namaskṛtaṃ || vajrapūjāprabhāvena kathayāmi śṛṇutecchayā || (39)

atha utsāhaprāptāḥ sarvā devyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti | (40)

bhagavān āha | khānaṃ pāṇaṃ yathāprāptaṃ gamyāgamyaṃ na varjayet || snānaṃ śaucaṃ na kurvīta grāmyadharmaṃ na varjayet || (41) mantran naiva japed dhīmān dhyānaṃ naivāvalambayet || nidrātyāgaṃ na kurvīta nendriyāṇāṃ nivāraṇaṃ || (42) bhakṣaṇīyaṃ balaṃ sarvaṃ pañcavarṇaṃ samācaret || ramate sarvayoṣitā nirviśaṅkena cetasā || (43) mitrasnehaṃ na kurvīta dviṣṭe dveṣaṃ tathā na ca || na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān || satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ || (44) ḍombacaṇḍālacarmārahaḍḍikādyān tu duḥspṛśān || brahmakṣatrivaisyaśūdrādyān ātmadeham iva spṛśet || (45) pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajaṃ || amlamadhurakaṣāyādi tiktalavaṇakaṭukas tathā || (46) pūtisurabhi jalāsṛg bodhicittena bhakṣayet || nābhaktaṃ vidyate kiñcid advayajñānacetasā || (47) svayaṃbhūkusumaṃ prāpya padmabhāṇḍe niveśayet || śleṣmasiṅghāṇakānān tu miśrīkṛtya pibed vratī || (48) kaupinaṃ viśvavarṇañ ca mṛcchārair bhūṣaṇan tathā || puṣpaṃ pretālaye prāpya bandhayen mūrddhajaṃ varaṃ || (49) atha vajragarbha āha | indriyāṇy aviśuddhāni ṣaṭsaṃkhyayākṛtāni vai || śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā || (50) bhagavān āha | cakṣuṣo mohavajrā tu śrotrayor dveṣavajrikā || ghrāṇer mātsaryakī khyātā vaktre ca rāgavajrikā || (51) sparśe īrṣyāvajrā ca mano nairātmyayoginī || kavacam ebhir mahāsatva indriyāṇāṃ viśuddhaye || (52) vajragarbha uvāca sandhyābhāṣaṃ kim ucyeta bhagavān bobrūta niścitaṃ || yoginīnāṃ mahāsamayaṃ śrāvakādyair na chidritaṃ || (53) hasitaṃ cekṣaṇābhyān tu āliṅgaṃ dvandakais tathā || tantreṇāpi caturṇāṃ ca saṃdhyābhāṣaṃ na śabditaṃ || (54) bhagavān āha || vakṣyāmy ahaṃ vajragarbha śṛṇu tvam ekacetasā || saṃdhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ || (55) madanaṃ madyaṃ balaṃ māṃsaṃ malayajaṃ milanaṃ mataṃ || gatiḥ kheṭaḥ śavaḥ śrāyo asthyābharaṇaṃ niraṃśukaṃ || (56) āgatiḥ preṅkhaṇaṃ proktaṃ kṛpīṭaṃ ḍamarukaṃ mataṃ || abhavyaṃ dunduraṃ khyātaṃ bhavyaṃ kāliñjaram mataṃ || (57) asparśaṃ diṇḍimaṃ proktaṃ kapālaṃ padmabhājanaṃ || bhakṣaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanaṃ || (58) gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kasturikā smṛtā || svayaṃbhu sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ mataṃ || (59) mahāmāṃsaṃ sālijaṃ proktaṃ dvīndriyayogaṃ kunduruṃ || vajraṃ bolakaṃ khyātaṃ padma kakkolakaṃ mataṃ || (60) kulaṃ pañcavidhaṃ khyātaṃ varṇabhedena bheditaṃ || saṃdhyābhāṣata evaṃ syur buddhāś <ca> pañcakaulikāḥ || (61) ḍombī vajrakulī khyātā naṭī padmakulī tathā || caṇḍālī ratnakulī caiva dvijā tāthāgatī matā || (62) rajakī karmakulī caiva etā mudrāḥ susiddhidā || āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || (63) vajragarbha mahāsattva yan mayā kathitaṃ tvayi || tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutaṃ || (64) yo 'bhiṣikto 'tra hevajre na vadet saṃdhyābhāṣayā || samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ || (65) ity upadravacauraiś ca grahajvaraviṣādibhiḥ || mṛyate 'sau yadi buddho 'pi saṃdhyābhāṣān na bhāṣayet || (66) svasamayavidāṃ prāpya yadi na bhāṣed idaṃ vacaḥ || tadā kṣobhaṃ prakurvanti yoginyaś catuḥpīṭhajāḥ || (67)

hevajrasarvatantranidhānasandhyābhāṣo nāma tṛtīyaḥ paṭalaḥ ||