Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
atha vajrī sarvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa | saṃvaraṃ cābhiṣekaṃ ca sandhyābhāṣaṃ tathaiva ca | ānandakṣaṇabhedaṃ ca anyac ca bhojanādikam || 1 || tatra saṃvaram āha— saṃvaraṃ sarvabuddhānām evaṃkāre pratiṣṭhitam | abhiṣekāj jñāyate samyag ekākāraṃ mahat sukham || 2 || atha bhagavantaṃ vajrasattvaṃ yoginya evam āhuḥ— evaṃkāraṃ kim ucyate ḍākinīnāṃ tu saṃvaram | deśayantu yathānyāyaṃ bhagavāṃs chāstā jagadguruḥ || 3 || bhagavān āha— ekārākṛti yad divyaṃ madhye vaṃkārabhūṣitam | ālayaḥ sarvasaukhyānāṃ buddharatnakaraṇḍakam || 4 || ānandās tatra jāyante kṣaṇabhedena bheditāḥ | kṣaṇajñānāt sukhajñānam evaṃkāre pratiṣṭhitam || 5 || vicitraṃ ca vipākaṃ ca vimardo vilakṣaṇas tathā | catuḥkṣaṇaṃ samāgamya evaṃ jānanti yoginaḥ || 6 || vicitraṃ vividhaṃ khyātaṃ āliṅganacumbanādikam | vipākaṃ tadviparyāsaṃ sukhajñānasya bhuñjanam || 7 || vimardam ālocanaṃ proktaṃ sukhaṃ bhuktaṃ mayeti ca | vilakṣaṇaṃ tribhyo 'nyad rāgārāgavivarjitam || 8 || vicitre prathamānadaḥ paramānando vipākake | viramānando vimarde ca sahajānando vilakṣaṇe || 9 || ācārya guhya prajñā ca caturthaṃ tat punas tathā | ānandādyāḥ kramaśo jñeyāś catuḥsecanasaṃkhyayā || 10 || hasitaśuddhyā tv ācārya īkṣaṇe guhyakas tathā | prajñā hi pāṇyāvāptau ca tat punar dvandvatantrake || 11 || sekaṃ caturvidhaṃ khyātaṃ sattvānāṃ siddhihetave | sicyate snāpyate aneneti sekas tenābhidhīyate || 12 || pāṇibhyāṃ tu samāliṅgya prajñāṃ vai ṣoḍaśābdikām | ghaṇṭāvajrasamāyogād ācāryasecanaṃ matam || 13 || cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām | jyeṣṭhānāmikābhyāṃ tu śiṣyavaktre nipātayet || 14 || kāritavyaṃ ca tatraiva samarasaṃ śiṣyagocaram | prajñāṃ pūjayec chāstā arcayitvā samarpayet || 15 || śāstā brūyān mahāsattva gṛhṇa mudrāṃ sukhāvahām | jñātvā śiṣyaṃ mahadbhūtaṃ nirīrṣyaṃ krodhavarjitam || 16 || śāstā tam ājñāpayati kunduruṃ kuru vajradhṛk | śiṣyakṛtyaṃ pravakṣyāmi sekam anunāthayed yathā || 17 || mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā | he bhagavan mahāśānta vajrayogaikatatparaḥ || 18 || mudrāprasādhakābhedyavajrayogasamudbhavaḥ | yathā yūyaṃ mahātmāno mamāpi kuru tad vibho || 19 || saṃsārapaṅkasaṃghāte magno 'haṃ trāhy aśaraṇam | miṣṭānnapānakhādyaṃ ca madanaṃ balaṃ mahattaram || 20 || dhūpanaivedyamālyaṃ ca ghaṇṭādhvajavilepanaiḥ | ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇam || 21 || paramānande saṃprāpte nānātvavarjite kṣaṇe | śāstā brūyān mahāsattva dhāraṇīyaṃ mahat sukham || 22 || yāvad ābodhiparyantaṃ sattvārthaṃ kuru vajradhṛk | ity evaṃ vadate vajrī śiṣyaṃ vīkṣya kriyāparam || 23 || etad eva mahājñānaṃ sarvadehe vyavasthitam | advayaṃ dvayarūpaṃ ca bhāvābhāvātmakaṃ prabhum || 24 || sthiracalaṃ vyāpya saṃtiṣṭhen māyārūpīva bhāti ca | maṇḍalacakrādyupāyena sātatyaṃ yāti niścayam || 25 ||

atha sarvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajragarbho bhagavantam evam āha— maṇḍalacakraṃ kim ucyeta sarvabuddhātmakaṃ param | deśayantu yathānyāyaṃ bhagavanto bhrāntir me 'bhūt || 26 ||

bhagavān āha— maṇḍalaṃ sāram ity uktaṃ bodhicittaṃ mahat sukham | ādānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ matam || 27 || cakraṃ nivahaṃ khadhātvākhyaṃ viṣayādīnāṃ viśodhanam | bolakakkolayogena tasya saukhyaṃ pratīyate || 28 || vajragarbha uvāca— kena samayena sthātavyaṃ kena saṃvareṇeti | bhagavān āha— prāṇinaś ca tvayā ghātyā vaktavyaṃ ca mṛṣāvacaḥ | adattaṃ ca tvayā grāhyaṃ sevanaṃ parayoṣitaḥ || 29 || ekacittaṃ prāṇivadhaṃ prāṇaṃ cittaṃ yato matam | lokān uttārayiṣyāmīti mṛṣāvādaṃ ca śabditam | yoṣicchukram adattaṃ ca paradārā svābhasundarī || 30 || atha sarvayoginyo bhagavantam evam āhuḥ— ke punas te viṣayāḥ | kānīndriyāṇi | kim āyatanam | katamāḥ skandhāḥ | ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvam || 31 || bhagavān āha ṣaḍ viṣayāḥ | rūpa śabdas tathā gandho rasaḥ sparśas tathaiva ca | dharmadhātusvabhāvaś ca ṣaḍ ete viṣayā matāḥ || 32 || indriyāṇi ṣaṭ | cakṣuḥ śrotraṃ ca ghrāṇaṃ ca jihvā kāyo manas tathā | mohavajrādibhir yuktāni ṣaḍ etānīndryāṇi ca || 33 || viṣayaviṣayillakābhyāṃ tu dvādaśāyatanaṃ bhavet | pañcaskandhāś ca rūpādyāḥ saṃskārāntā mahākṛpa || 34 || indriyaṃ viṣayaṃ caiva indriyavijñānam eva ca | dhātavo 'ṣṭādaśākhyātā yoginīnāṃ tu bodhaye || 35 || svabhāvaṃ caivādyanutpannaṃ na satyaṃ na mṛṣā tathā | udakacandropamaṃ sarvaṃ yoginyo jānatecchayā || 36 ||

tad yathā kāṇḍaṃ ca mathanīyaṃ ca puruṣahastavyāyāmaṃ ca pratītyākasmād agnir upajāyate | asāv agnir na kāṇḍe tiṣṭhati na mathanīye na puruṣahastayoḥ | sarvākārataḥ parigaveṣyamāṇa ekasminn api nāsti | sa cāgnir na satyaṃ na mṛṣā | evaṃ sarvadharmān yoginyo manasikuruta || 37 ||

atha nairātmyayoginīpramukhāḥ sarvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ ca gṛhītvā bhagavantaṃ vajrasattvaṃ pūjayanti | kunduruyogenānurāgayanti pibāvayanti ca vajrāmṛtarasam || 38 ||

tataḥ paścād bhagavāṃs tuṣṭe saty adhiṣṭhānaṃ darśayati— bho bho vajraḍākinyaḥ | mayā guptīkṛtaṃ tattvaṃ sarvabuddhair namaskṛtam | pūjāvajraprabhāvena kathayāmi śṛṇutecchayā || 39 ||

utsāhaprāptāḥ harṣaprāptāḥ sarvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavāṃs tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti || 40 ||

bhagavān āha— khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjayet | snānaṃ śaucaṃ na kurvīta grāmyadharmaṃ na varjayet || 41 || mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet | nidrātyāgaṃ na kurvīta nendriyāṇāṃ nivāraṇam || 42 || bhakṣaṇīyaṃ balaṃ sarvaṃ pañcavarṇaṃ samācaret | ramate sarvayoṣitāṃ tu nirviśaṅkena cetasā || 43 || mitre snehaṃ na kartavyaṃ dviṣṭe dveṣaṃ tathā na ca | na vandayed imān devān kāṣṭhapāṣāṇamṛnmayān | satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ || 44 || ḍombacaṇḍālacarmārahaḍḍikādyān duḥspṛśān | brahmakṣatriyaviṭśūdrādyān ātmadeham iva spṛśet || 45 || pañcāmṛtaṃ guḍaṃ madyaṃ viṣaṃ nimbaṃ prasūtajam | amlamadhurakaṣāyādi tiktaṃ lavaṇakaṭukaṃ tathā || 46 || pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet | nābhakṣaṃ vidyate kiñcid advayajñānacetasā || 47 || svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet | śleṣmasiṅghāṇakābhyāṃ ca miśrīkṛtya pibed vratī || 48 || kaupīnaṃ viśvavarṇaṃ ca mṛcchārair bhūṣaṇaṃ tathā | puṣpaṃ pretālaye prāpya bandhayen mūrdhajaṃ varam || 49 || atha vajragarbha āha— indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtāni vai | śuddhiḥ sarvaviṣayasya bhagavatā kathitā purā || 50 || bhagavān āha— cakṣuṣor mohavajrī tu śrotrayor dveṣavajrikā | ghrāṇe mātsaryakī khyātā vaktre ca rāgavajrikā || 51 || sparśe īrṣyāvajrī ca mano nairātmyayoginī | kavacam ebhir mahāsattva indriyāṇāṃ viśuddhaye || 52 || vajragarbha uvāca— sandhyābhāṣaṃ kim ucyeta bhagavanto brūhi niścitam | yoginīnāṃ mahāsamayaṃ śrāvakādyair na cchidritam || 53 || hasitekṣaṇābhyāṃ ca āliṅganadvandvakais tathā | tantreṇāpi caturṇāṃ ca sandhyābhāṣaṃ na śabditam || 54 || bhagavān āha— vajragarbha ahaṃ vakṣye śṛṇu tvam ekacetasā | sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaram || 55 || madanaṃ madyaṃ balaṃ māṃsaṃ malayajaṃ mīlanaṃ tathā | gatiḥ kheṭaḥ śavaḥ śrāpaḥ asthyābharaṇaṃ niraṃśukam || 56 || āgatiḥ preṅkhaṇaṃ prājña kṛpīṭaṃ ḍamarukaṃ matam | abhavyaṃ dunduraṃ khyātaṃ bhavyaṃ kāliñjaraṃ matam || 57 || asparśaṃ ḍiṇḍimaṃ proktaṃ kapālaṃ padmabhājanam | bhaktaṃ tṛptikaraṃ jñeyaṃ vyañjanaṃ mālatīndhanam || 58 || gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā | svayaṃbhū sihlakaṃ jñeyaṃ śukraṃ karpūrakaṃ matam || 59 || mahāmāṃsaṃ śālijaṃ proktaṃ dvendriyayogaṃ tu kundurum | vajraṃ bolakaṃ khyātaṃ padmaṃ kakkolakaṃ matam || 60 || kulaṃ pañcavidhaṃ khyātaṃ varṇabhedena bheditam | sandhyābhāṣata eva syur buddhāḥ pañcakaulikāḥ || 61 || ḍombī vajrakulī khyātā naṭī padmakulī tathā | śvapacī ratnakulī caiva dvijā tāthāgatī matā || 62 || rajakī karmakulī caiva etā mudrāḥ susiddhidāḥ | āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī || 63 || vajragarbha mahāsattva yan mayā kathitaṃ tvayi | tat sarvaṃ sādaraṃ grāhyaṃ sandhyābhāṣaṃ mahādbhutam || 64 || yo 'bhiṣikto 'tra hevajre na vadet sandhyābhāṣayā | samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ || 65 || ity upadravacauraiś ca grahajvaraviṣeṇa ca | mriyate yadi buddho 'pi sandhyābhāṣaṃ na bhāṣayet || 66 || svasamayavidāṃ prāpya yadi na bhāṣed idaṃ vacaḥ | tadā kṣobhaṃ prakurvanti yoginyaś catuṣpīṭhajāḥ || 67 ||

hevajre ḍākinījālasaṃvare sarvatantranidhānasandhyābhāṣo nāma tṛtīyaḥ paṭalaḥ || ||