Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
atha vajrī sarvvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayām āsa | samvarañ cābhiṣekañ ca | sandhyābhāṣaṃ tathaiva ca | ānandaṃ kṣaṇabhedañ cānyañ ca bhojanādikaṃ | tatra samvaram āha | samvaraṃ sarvvabuddhānāṃ evaṃkāre pratiṣṭhitaṃ | abhiṣekāt jñāyate samyag ekākāraṃ mahat sukhaṃ | atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ | evaṃkāraṃ kim ucyate | ḍākinīnān tu samvaraṃ | deśayatu yathānyāyaṃ bhagavān śāstā jagadguruḥ | bhagavān āha | ekārākṛti yad divyaṃ madhye vaṁkārabhūṣitaṃ | ālayaṃ sarvvasaukhyānāṃ buddharatnakaraṇḍake | ānandās tatra jāyante | kṣaṇabhedena bheditāḥ kṣaṇajñānāt sukhaṃ jñānaṃ evaṃkāre pratiṣṭhitaṃ | vicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā | catuḥkṣaṇa samāgamya evaṃ jānanti yoginaḥ | vicitraṃ vividhaṃ khyātaṃ āliṅganacumbanādikaṃ | vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ | vimarddam ālocanaṃ proktaṃ | sukhaṃ bhuktaṃ mayeti ca | vilakṣaṇas tribhyo 'nyat | rāgārāgavivarjjitaṃ | vicitreaiḥ prathamānadaḥ paramānando vipākake | viramānando vimardde ca | sahajānando vilakṣaṇe | ācārya guhya prajñā ca caturthan tat punas tathā || ānandādyāḥ kramaso jñeyāḥ catuḥsecanasaṃkhyayā | hasitaśuddhyā tv ācāryam īkṣaṇe guhyakas tathā | prajñā pāṇyāvāptau ca tat punar dvandvatantrake | ṣekaṃ caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave | sicyate snāpyate 'neneti secakas tenābhidhīyate | pāṇibhyān tu samāliṅgyaṃ prajñāṃ vai ṣoḍasābdikāṃ | ghaṇṭāvajrasamāyogād ācāryaḥ secanaṃ mataṃ | cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ | jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet | prajñāñ ca pūjayet śāstā |arccayitvā samarppayet | śāstā brūyān mahāsatva gṛhṇa mudrāṃ sukhāvahāṃ | jñātvā śiṣyaṃ mahābhūtaṃ nirīrṣyaṃ krodhavarjjitaṃ | śāstā tam ājñāpayati kunduraṃ | kuru vajradhṛk śiṣyakṛtyaṃ pravakṣāmi abhiṣekam anunāthayed yathā | mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā | he bhagavan mahāśānta vajrayogaikatatparaḥ | mudrāprasādhakābhedyavajrayogasamudbhavaḥ | yathā yūyaṃ mahātmāno mamāpi kuru taccittaṃ | saṃsārapaṅkasaṃghāte magno haṃ trāhiy aśaraṇaṃ | miṣṭānnapānakhādyañ ca madanaṃ balaṃ mahattaraṃ | dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ | ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ | paramānande sukhasaṃprāpte nānātvaṃ varjjayet kṣaṇāt | śāstā brūyātn mahāsatva dhāraṇīyaṃ mahat sukhaṃ | yāvad ābodhiparyantaṃ | satvārthaṃ kuru vajradhṛk | ity evaṃ vadate mantrī śiṣyaṃ dīkṣākriyādayaṃ | etad eva mahājñānaṃ sarvvadehe vyavasthitaṃ | advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ | sthiracalaṃ vyāpya saṃtiṣṭhet māyārūpīva bhāti ca | maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ |

athavā sarvvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajrarbhagarbha bhagavantam evam āhuḥha | maṇḍalacakraṃ kim ucyate | sarvvabuddhātmakaṃ paraṃ | deśayantu yathānyāyaṃ bhagavanto bhrāntir mme 'bhūt |

bhagavān āha | maṇḍalaṃ sāram ity uktaṃ | bodhicittaṃ mahat sukhaṃ | adānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ mataṃ | cakraṃ nivahaṃ | khadhātvākhyaāṃ viṣayādīnāṃ viśodhanaṃ | bolakakkolayogena tasya saukhyaṃ pratīyate | vajragarbhovāca | kena samayena sthātavyaṃ | kena samvareṇeti | bhagavān āha | prāṇinaś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ | adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitāṃ | ekacittaṃ prāṇivadhaṃ proktaṃ | prāṇaṃ cittaṃ yato mataṃ | lokān uttārayiṣyāmīti mṛṣāvādaṃ ca śabditaṃ | yoṣitśukram adattañ ca paradārā svābhasundarī | atha saḥsarvvayoginyo bhagavantam evam āhuḥ— ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ | katamāḥ skandhāḥ ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaḥ | bhagavān āha | ṣaḍ viṣayāḥ rūpa śabdas tathā gandho rasaḥ sparśas tathaiva ca | dharmmadhātumavāś ca ṣaḍ ete viṣayā smṛtāḥ | indriyāṇi ṣaṭ | cakṣuḥ śrotrañ ca ghrāṇañ ca jihvā kāyo manas tathā | mohavajrādibhir yuktā ṣaḍ etānīndryāṇi ca | viṣayaviṣayillakābhyān tu dvādaśāyatanaṃ bhavet | pañcaskandhāś ca rūpādyāḥ saṃskārāntā mahākṛpa | indriyaṃ viṣayañ caiva | īndriyaṃ vijñānam eva ca | dhātavo aṣṭādaśās tu vikhyātā yoginīnān tu bodhaye | svabhāvañ caivādyanutpannaṃ | na satyaṃ na mṛṣā tathā | udakacandropamaṃ sarvvaṃ | yoginyo jānatecchayā |

tad yathā | kāṇḍañ ca | manīyañ ca puruṣahastatvyāyāmaś cākasmād agnir upajāyate | asāv agnir nna kāṇḍe tiṣṭhati | na mathanīye | na puruṣahastayoḥ | sarvvākāracaḥ parigaveṣamāṇaḥ | ekasminn api nāsti | sa cāgnir nna satyaṃ na mṛṣā | evaṃ sarvvadharmma yoginyo manasikuruta |

atha nairātmayoginīpramukhāḥ sarvvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ gṛhītvā bhagavantaṃ vajrasatvaṃ pūjayanti | kunduruyogenānurāgayanti | pibāpayanti ca vajrāmṛtarasaṃ |

tato bhagavān tuṣṭe sati adhiṣṭhānaṃ darśayati | bho bho vajraḍākinyo mayā guptiīkṛtaṃ tatvaṃ sarvvabuddhair nnamaskṛtaṃ | pūjāvajrasvabhāvena kathayāmi śṛṇutecchayā |

ucchāhaprāpta harṣāḥ sarvvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bhagavān | tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti |

bhagavān āha | khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjjayet | snānaṃ śaucaṃ na kurvvīt grāmyadharmmaṃ na varjjayet mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet | nidrātyāgaṃ na kurvvīt | nendriyāṇāṃ nivāraṇaṃ | bhakṣaṇīyaṃ balaṃ sarvvaṃ pañcavarṇṇaṃ samācaret | ramate sarvvayoṣitān tu nirvviśaṅkena cetasā | mitre snehaṃ na kurvvīt dveiṣṭe dveṣaṃ tathā na ca | na ca vandayed imān devān kāṣṭhapāṣāṇamṛnmayān | satataṃ devatāmūrttyā sthātavyaṃ yoginā yataḥ | ḍombacaṇḍālacarmmārahaḍḍikādyān duraspṛśān brahmakṣatraviṭśūdrādyān ātmadeham iva spṛśet | pañcāmṛtaṃ guḍaṃ madyaṃ viṣa nimbaṃ prasūtajaṃ | amlamadhurakaṣāyādi tikta lavaṇakaṭukas tathā | pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet nābhakṣaṃ vidyate kiñcid advayajñānacetasā | svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet | śleṣmasiṅghāṇakābhyāñ ca miśrīkṛtya pibed vratī | kaupīnaṃ viśvavarṇṇañ ca mṛcchārair vvibhūṣitaṃ tathā | puṣpaṃ pretālaye prāptaṃ bandhayen mūrddhajaṃ varaṃ | atha vajragarbha āha | indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtāni vai śuddhiḥ sarvvaviṣayasya bhagavatā na kathitaṃ purā | bhagavān āha | cakṣuṣo mohavajrī tu śrotrayo dveṣavajrikā | ghrāṇe mātsaryakī khyātā | vaktre rāgavajrikā | sparśe irṣāvajrī ca | mano nairātmayoginī | kavacaevam em e ebhir mmahāsatva indriyāṇāṃ viśuddhaye | vajragarbhovāca | sandhyābhāṣaṃ kim ucyate | bhagavanto brūhi niścitaṃ | yoginīnāṃ mahāsamayaṃ | śrāvakādyair nna cchidritaṃ | hasitaś cekṣaṇābhyān tu āliṅgadvandvakais tathā | tantreṇāpi caturṇṇāñ ca sandhyābhāṣaṃ na śabditaṃ | bhagavān āha vakṣe haṃ | śṛṇu ekacetasā | sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃketavistaraṃ | madanaṃ madyaṃ balaṃ māṃsaṃ malayaja mīlanan tathā | gatiḥ kheṭaḥ śavaḥ śrāyaḥ | asthyābharaṇaṃ niraṅśukaṃ | āgatiḥ preṃkṣaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukaṃ mataṃ | abhavyaṃ durdduraṃ mataṃ | bhavyaṃ kāliñjaraṃ mataṃ | aspaśaṃ ḍiṇḍimaṃ proktaṃ kapālaṃ padmabhājanaṃ | bhaktaṃ tṛptikaraṃ jñeyaṃ | vyañjanaṃ mālatīndhanaṃ | gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ kastūrikā smṛtā | svayaṃbhūḥ sihlakaṃ jñeyaṃ | śukraṃ karppūrakaṃ mataṃ | mahāmānsaṃ śālijaṃ proktaṃ | dvendriyayogan tu kunduruṃ | svavajraṃ bolakaṃ khyātaṃ | padma kakkolakaṃ mataṃ kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ | sandhyābhāṣaṃ tad eva syuḥ buddhāḥ pañcakaulikāḥ | ḍombī vajrakulī khyātā | naṭī padmakulī tathā | svapacī ratnakulī tathaiva | dvijātā tathāgatī matā | rajakī karmmakulā caiva | etā mudrāḥ susiddhidāḥ | āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī | vajragarbha mahāsatva yan mayā kathitaṃ tvayi | tat sarvvaṃ sādaraṃ grāhyaṃ |sandhyābhāṣaṃ mahad bhutaṃ | yo bhiabhiṣikto 'tra hevajre na vadeta sandhyābhāṣayā | samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ | ity upadravacauraiś ca jvaragrahaviṣeṇa ca | mriyate yadi buddho pi sandhyābhāṣaṃ na bhāṣayet | samayavidyāṃ saṃprāpya yadi na bhāṣayed idaṃ vacaḥ | tadā kṣobhaṃ prakurvvanti yoginyaś catuṣpīṭhajāḥ |

sarvvatantranidhānaṃ sandhyābhāṣo nāman tṛtīyaḥ paṭalaḥ || ||