atha vajrī sarvvatantranidānaṃ nāmopāyaṃ yoginīnāṃ kathayā
m āsa |
samvarañ cābhiṣekañ ca | sandhyābhāṣaṃ tathaiva ca |
ānandaṃ kṣaṇabhedañ cānyañ ca bhojanādikaṃ |
tatra samvaram āha |
samvaraṃ sarvvabuddhānāṃ evaṃkāre pratiṣṭhitaṃ |
abhi
ṣekāt jñāyate samyag ekākāraṃ mahat sukhaṃ |
atha bhagavantaṃ vajrasatvaṃ yoginya evam āhuḥ |
evaṃkāraṃ kim ucyate | ḍākinīnān tu samvaraṃ |
deśayatu yathānyāyaṃ bhagavā
n śāstā jagadguruḥ |
bhagavān āha |
ekārākṛti yad divyaṃ madhye vaṁkārabhūṣitaṃ |
ālayaḥṃ sarvvasaukhyānāṃ buddharatnakaraṇḍake |
ānandās tatra jāyante | kṣaṇabhedena
bheditāḥ
kṣaṇajñānāt sukhaṃ jñānaṃ evaṃkārṃe pratiṣṭhitaṃ |
vicitrañ ca vipākañ ca vimarddo vilakṣaṇas tathā |
catuḥkṣaṇa samāgamya evaṃ jānanti yoginaḥ |
vicitraṃ vividhaṃ
khyātaṃ āliṅganacumbanādikaṃ |
vipākaṃ tadviparyāsaṃ sukhaṃ jñānasya bhuñjanaṃ |
vimarddam ālocanaṃ proktaṃ | sukhaṃ bhuktaṃ mayeti ca |
vilakṣaṇas tribhyo 'nyat | rāgārāgavivarjjitaṃ |
vicitreaiḥ prathamānadaḥ paramānando vipākake |
viramānando vimardde ca | sahajānando vilakṣaṇe |
ācāryaṃ guhya prajñā ca caturthan tat punas tathā ||
ānandādyāḥ kramaso jñeyāḥ catuḥsecanasaṃkhyayā |
hasitaśuddhyā tv ācāryam īkṣaṇe guhyakas tathā |
prajñā pāṇyāvāptau ca tat punar dvandvatantrake |
ṣekaṃ caturvvidhaṃ khyātaṃ satvānāṃ siddhihetave |
sicyate snāpyate '
neneti secakas tenābhidhīyate |
pāṇibhyān tu samāliṅgyaṃ prajñāṃ vai ṣoḍasābdikāṃ |
ghaṇṭāvajrasamāyogād ācāryaḥ secanaṃ mataṃ |
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
jyeṣṭhānāmikābhyān tu śiṣyavaktre nipātayet |
prajñāñ ca pūjayet śāstā |arccayitvā samarppayet |
śāstā brūyān mahāsatva gṛhṇa mudrāṃ sukhāvahāṃ |
jñātvā śiṣyaṃ mahābhūtaṃ nirīrṣyaṃ krodha
varjjitaṃ |
śāstā tam ājñāpayati kunduraṃ | kuru vajradhṛk
śiṣyakṛtyaṃ pravakṣāmi abhiṣekam anunāthayed yathā |
mudrāyuktaṃ guruṃ dṛṣṭvā stutipūjāṃ kared yathā |
he bhagava
n mahāśānta vajrayogaikatatparaḥ |
mudrāprasādhakābhedyavajrayogasamudbhavaḥ |
yathā yūyaṃ mahātmāno mamāpi kuru taccittaṃ |
saṃsārapaṅkasaṃghāte magno haṃ trāhiy aśaraṇaṃ |
miṣṭānnapānakhādyañ ca madanaṃ balaṃ mahattaraṃ |
dhūpanaivedyamālyañ ca ghaṇṭādhvajavilepanaiḥ |
ābhiḥ pūjābhiḥ śiṣyaḥ pūjayed vajradhāriṇaṃ |
paramānande sukhasaṃprāpte nānātvaṃ varjjayet kṣaṇāt |
śāstā brūyātn mahāsatva dhāraṇīyaṃ mahat sukhaṃ |
yāvad ābodhiparyantaṃ | satvārthaṃ kuru vajradhṛk |
ity evaṃ vadate mantrī śiṣyaṃ dīkṣākriyādayaṃ |
etad eva mahājñānaṃ sarvvadehe vyavasthitaṃ |
advayaṃ dvayarūpañ ca bhāvābhāvātmakaṃ prabhuṃ |
sthiracalaṃ vyāpya saṃtiṣṭhet māyārūpīva bhāti ca |
maṇḍalacakrādyupāyena sātatyaṃ yāti niścayaṃ |
athavā sarvvayoginīnāṃ bhaginīnāṃ mṛṣitvā vajrarbhagarbha bhagavantam eva
m āhuḥha |
maṇḍalacakraṃ kim ucyate | sarvvabuddhātmakaṃ paraṃ |
deśayantu yathānyāyaṃ bhagavanto bhrāntir mme 'bhūt |
bhagavān āha |
maṇḍalaṃ sāram ity uktaṃ | bodhicittaṃ mahat sukhaṃ |
adānaṃ taṃ karotīti maṇḍalaṃ mīlanaṃ
mataṃ |
cakraṃ nivahaṃ | khadhātvākhyaāṃ viṣayādīnāṃ viśodhanaṃ |
bolakakkolayogena tasya saukhyaṃ pratīyate |
vajragarbhovāca |
kena samayena sthātavyaṃ | kena samvareṇeti |
bhagavān āha |
prāṇi
naś ca tvayā ghātyā vaktavyañ ca mṛṣāvacaḥ |
adattañ ca tvayā grāhyaṃ sevanaṃ parayoṣitāṃ |
ekacittaṃ prāṇivadhaṃ proktaṃ | prāṇaṃ cittaṃ yato mataṃ |
lokān uttārayiṣyāmīti mṛṣāvādaṃ ca śabditaṃ |
yoṣit
śukram adattañ ca paradārā svābhasundarī |
atha saḥsarvvayoginyo bhagavantam evam āhuḥ—
ke punas te viṣayāḥ kānīndriyāṇi kim āyatanaṃ | katamāḥ skandhāḥ ke punas te dhātavaḥ | eṣāṃ kiṃ svabhāvaḥ |
bhaga
vān āha | ṣaḍ viṣayāḥ
rūpa śabdas tathā gandho rasaḥ sparśas tathaiva ca |
dharmmadhātumavāś ca ṣaḍ ete viṣayā smṛtāḥ |
indriyāṇi ṣaṭ |
cakṣuḥ śrotrañ ca ghrāṇañ ca jihvā kāyo manas tathā |
mohavajrādibhir yuktā ṣaḍ etā
nīndryāṇi ca |
viṣayaviṣayillakābhyān tu dvādaśāyatanaṃ bhavet |
pañcaskandhāś ca rūpādyāḥ saṃskārāntā mahākṛpa |
indriyaṃ viṣayañ caiva | īndriyaṃ vijñānam eva ca |
dhātavo aṣṭādaśās tu vikhyātā yoginīnān tu bodhaye |
svabhāvañ caivādyanutpannaṃ | na satyaṃ na mṛṣā tathā |
udakacandropamaṃ sarvvaṃ | yoginyo jānatecchayā |
tad yathā | kāṇḍañ ca | manīyañ ca puruṣahastatvyāyāmaś cākasmād agnir upajāyate | asāv agni
r nna kāṇḍe tiṣṭhati | na mathanīye | na puruṣahastayoḥ | sarvvākāracaḥ parigaveṣamāṇaḥ | ekasminn api nāsti | sa cāgnir nna satyaṃ na mṛṣā | evaṃ sarvvadharmma yoginyo manasikuruta |
atha nairātmayoginīpramukhāḥ sa
rvvavajraḍākinyaḥ pañcāmṛtaṃ samayadravyaṃ gṛhītvā bhagavantaṃ vajrasatvaṃ pūjayanti | kunduruyogenānurāgayanti | pibāpayanti ca vajrāmṛtarasaṃ |
tato bhagavān tuṣṭe sati adhiṣṭhānaṃ darśayati |
bho
bho vajraḍākinyo
mayā guptiīkṛtaṃ tatvaṃ sarvvabuddhair nnamaskṛtaṃ |
pūjāvajrasvabhāvena kathayāmi śṛṇutecchayā |
ucchāhaprāpta harṣāḥ sarvvā devatyo dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyām pratiṣṭhāpya yena bha
gavān | tenāñjaliṃ praṇamya bhagavato bhāṣitaṃ śṛṇvanti |
bhagavān āha |
khānaṃ pānaṃ yathāprāptaṃ gamyāgamyaṃ na varjjayet |
snānaṃ śaucaṃ na kurvvīt grāmyadharmmaṃ na varjjayet
mantraṃ naiva japed dhīmān dhyānaṃ naivāvalambayet |
nidrātyāgaṃ na kurvvīt | nendriyāṇāṃ nivāraṇaṃ |
bhakṣaṇīyaṃ balaṃ sarvvaṃ pañcavarṇṇaṃ samācaret |
ramate sarvvayoṣitān tu nirvviśaṅkena cetasā |
mitre snehaṃ na kurvvīt dveiṣṭe dveṣaṃ tathā na ca |
na ca vandayed imān devān kā
ṣṭhapāṣāṇamṛnmayān |
satataṃ devatāmūrttyā sthātavyaṃ yoginā yataḥ |
ḍombacaṇḍālacarmmārahaḍḍikādyān duraspṛśān
brahmakṣatraviṭśūdrādyān ātmadeham iva spṛśet |
pañcāmṛtaṃ
guḍaṃ madyaṃ viṣa nimbaṃ prasūtajaṃ |
amlamadhurakaṣāyādi tikta lavaṇakaṭukas tathā |
pūtisurabhi jalāsṛg vā bodhicittena bhakṣayet
nābhakṣaṃ vidyate kiñcid advayajñānacetasā |
svayambhūkusumaṃ prāpya padmabhāṇḍe niveśayet |
śleṣmasiṅghāṇakābhyāñ ca miśrīkṛtya pibe
d vratī |
kaupīnaṃ viśvavarṇṇañ ca mṛcchārair vvibhūṣitaṃ tathā |
puṣpaṃ pretālaye prāptaṃ bandhayen mūrddhajaṃ varaṃ |
atha vajragarbha āha |
indriyāṇy aviśuddhāni ṣaṭsaṃkhyākṛtāni
vai
śuddhiḥ sarvvaviṣayasya bhagavatā na kathitaṃ purā |
bhagavān āha |
cakṣuṣo mohavajrī tu śrotrayo dveṣavajrikā |
ghrāṇe mātsaryakī khyātā | vaktre rāgavajrikā |
sparśe irṣāvajrī ca | mano nairātmayoginī |
kavacaevam em e ebhir mmahāsatva indriyāṇāṃ viśuddhaye |
vajragarbhovāca |
sandhyābhāṣaṃ kim ucyate | bhagavanto brūhi niścitaṃ |
yoginīnāṃ mahāsamayaṃ | śrāvakā
dyair nna cchidritaṃ |
hasitaś cekṣaṇābhyān tu āliṅgadvandvakais tathā |
tantreṇāpi caturṇṇāñ ca sandhyābhāṣaṃ na śabditaṃ |
bhagavān āha
vakṣe haṃ | śṛṇu ekacetasā |
sandhyābhāṣaṃ mahābhāṣaṃ samayasaṃke
tavistaraṃ |
madanaṃ madyaṃ balaṃ māṃsaṃ malayaja mīlanan tathā |
gatiḥ kheṭaḥ śavaḥ śrāyaḥ | asthyābharaṇaṃ niraṅśukaṃ |
āgatiḥ preṃkṣaṇaṃ prājñaḥ kṛpīṭaṃ ḍamarukaṃ mataṃ |
abhavyaṃ
durdduraṃ mataṃ | bhavyaṃ kāliñjaraṃ mataṃ |
aspaśaṃ ḍiṇḍimaṃ proktaṃ kapālaṃ padmabhājanaṃ |
bhaktaṃ tṛptikaraṃ jñeyaṃ | vyañjanaṃ mālatīndhanaṃ |
gūthaṃ catuḥsamaṃ proktaṃ mūtraṃ
kastūrikā smṛtāṃ |
svayaṃbhūḥ sihlakaṃ jñeyaṃ | śukraṃ karppūrakaṃ mataṃ |
mahāmānsaṃ śālijaṃ proktaṃ | dvendriyayogan tu kunduruṃ |
svavajraṃ bolakaṃ khyātaṃ | padma kakkolakaṃ mataṃ
kulaṃ pañcavidhaṃ khyātaṃ varṇṇabhedena bheditaṃ |
sandhyābhāṣaṃ tad eva syuḥ buddhāḥ pañcakaulikāḥ |
ḍombī vajrakulī khyātā | naṭī padmakulī tathā |
svapacī ratnakulī tathaiva | dvijātā
tathāgatī matā |
rajakī karmmakulā caiva | etā mudrāḥ susiddhidāḥ |
āsāṃ śukraṃ bhaved vajraṃ pūjayitvā pibed vratī |
vajragarbha mahāsatva yan mayā kathitaṃ tvayi |
tat sarvvaṃ sādaraṃ grāhyaṃ |sandhyābhāṣaṃ mahad bhutaṃ |
yo bhiabhiṣikto 'tra hevajre na vadeta sandhyābhāṣayā |
samayavidrohanaṃ tasya jāyate nātra saṃśayaḥ |
ity upadravacauraiś ca jvaragrahaviṣeṇa ca |
mriyate yadi buddho pi sandhyābhāṣaṃ
na bhāṣayet |
samayavidyāṃ saṃprāpya yadi na bhāṣayed idaṃ vacaḥ |
tadā kṣobhaṃ prakurvvanti yoginyaś catuṣpīṭhajāḥ |
sarvvatantranidhānaṃ sandhyābhāṣo nāman tṛtīyaḥ paṭalaḥ || ||