Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
vajragarbha āha | gaganavat sarvadharmeṣu sāgare tumbikā yathā | satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ | bha|| ||gavān āha | nairātmāniyogātmā tu atha śrīherukodyataḥ || kṣaṇam apy anyacetaḥ san na tiṣṭhat siddhikāṃkṣakaḥ | prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubham | yatrastha sidhyate mantrī ekacittaḥ samāhitaḥ | svagṛheṣu nisākāle siddho ham iti cetasā | bhāvayed yogīnī prājño athavā śrīherukākṛtiṃ | aṃghrīn prakhyālayan bhuñjayan ācaman pūgaṃ bhakṣayana candanai hastaṃ marddayan prājño yoginī bhāvayed vratī kṣaṇam apy anurūpeṇa avidyāduṣṭacetasā | na sthātavyaṃ budhair yatnāt sidhyarthaṃ siddhikāṃkṣibhiḥ | vajragarbbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ | sidhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ | sarvacintāṃ parityajya devatāmūrtticetasā | dinam ekam avacchinna bhāvayitvā parīkṣatha | nānyopāyo sti saṃsāre svaparārthaprasiddhaye | sakṛt ābhyāsitā vidyā sadyaḥ pratyayaḥkāriṇī | bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ | rāgadveṣamahāmohaiḥ sādhako naiva kliṣyate | evaṃ vimṛṣyamāṇo vai hitāhitaphalodayam | kathan te kṣaṇam apy evaṃ yoginaḥ santi raurave | pañcānantaryakārī ca prāṇivadhe ratāś ca ye | api tu ye janmahīnā ye mūrkhā krūrakarmiṇaḥ | kurūpā vikalagātrā ca sidhyante te pi cintayā | daśakuśalābhyāsī ca gurubhakto jitendriyaḥ | mānakrodhavinirmuktaḥ | sa tāvat sidhyate dhruvam | sātatyāsayogena siddhiṃ labdhā samāhitaḥ | māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate | ādeśaṃ labhyate mantrī yoginībhir ādṛśyate || gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk | tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitām | sihlakarppūrasaṃyuktāṃ bodhicittena saṃskaret | daśakuśālād ārabhya tasyāṃ dharmaṃ prakāśayet | devatārūpacittaṃ ca samayañ caikacittatām | māsam eke bhavyā sā bhaven naivātra saṃsayaḥ | varalabdhā yato nārī sarvasaṅkalpavarjjitāḥ | athavā cātmanaḥ saktā kṛṣyā mudrāṃ prakalpayet | devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api | tāñ ca gṛhya carec caryām ātmano dhairyaprayāt | na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī | svacittapratyavekṣayā sthiram vā calam manaḥ satataṃ devatāmūrttā sthātavyaṃ yoginā yataḥ || vajragarbha āha | nairātmayogayuktena mudrātvaṃ viśiṣyate kathaṃ mudrayā mudrayed dvābhyāṃ mudrāsiddhi kathaṃ bhavet | bhagavān āha | strīrūpan tu vihāyānyad rūpaṃ kuryād bhagavata | stanau hṛtvā bhaved bola kakkolaṃ madhyasaṃsthitam | tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet | śeṣarūpaṃ mahātmāno herukasya mahārateḥ | herukayogasya punsaḥ puṃstvam āyāty ayatnataḥ | mudrāsiddhir bhavet tasyā vyaktaśaktasya yoginaḥ | utpattipralayābhyāñ ca prajñopāyan na bādhyate | upāyaḥ saṃbhavo yasyāḥ layaṃ prajñā bhavāntakī | tena pralayan nāsyāsti tatvataḥ | pralayāl līyate kaścil layābhāvān na ca kṣayaḥ | utpattikramayogena prapañcam bhāvayed vratī | prapañcaṃ svapnavat kṛtvā prapañcair niḥprapañcayet | yathā māyā tathā svapnaṃ yathā syā ntarābhavam | tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ | mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukham | tasyaivaitat prabhāva syān maṇḍalaṃ nānyasambhavam | sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ sukhaṃ syāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ sacarācaram | sukhaṃ prajñā sukhopāya sukhaṃ kundurujaṃ tathā | sukhaṃ bhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ | vajragarbbha āha | utpannakramayogo yaṃ satsukhaṃ mahāsukham matam | utpanno bhāvanāhīna utpattyā kiṃ prayojanam | bhagavān āha | aho śraddhāvegena naṣṭo mahābodhisatva iti | dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktun na śakyate | vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat || yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate | yathā rūpādyabhāvena sukhan naivopalabhyate | bhāvo han naiva bhāvo ham buddho haṃ vastubodhanāt | māṃ na yānanti ye mūḍhāḥ kausīdyopahatāś ca ye || vihare haṃ sukhāvatyāṃ sadvajrayoṣidbhageṣu | ekārākṛtirūpe tu buddhatnakaraṇḍake | vyākhyātāhan dharma śrotāhaṃ svagaṇair yutaḥ || sādhyo haṃ jagatśāstā loko haṃ laukiko py ahaṃ | sahajānandasvarūpo haṃ | paramāntaviramādikaṃ | tathā ca pratyayaṃ putra andhakāre pradīpavat | dvātriṃśallakṣaṇī śāstā aśītyanuvyaṃjanī prabhuḥ | yoṣidbhageṣu | sukhāvatyāṃ śukranāmnā vyavasthitaḥ | vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ | sāpekṣ asamarthatvāt devatāyogataḥ sukhaṃ | tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ | bhujamukhākārarūpī cārūpī paramasaukhyataḥ | tasmāt sahajaṃ jagat sarvaṃ sahajaṃ svarūpam ucyate | svarūpam eva nirvāṇaṃ viśuddhyākāracetasā | devatārūpayogan tu jātamātre vyavasthitaḥ | bhujamukhavarṇṇasaṃsthānāt kintu prākṛtavāsanā || yenaiva viṣakhaṇḍena mṛyante sarvajantavaḥ | tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣam | yathā vātagṛhītasya māṣabhakṣaṇaṃ pradīyate | vātena hanyate vātaṃ viparītauṣadhikalpanāt | bhava śuddho bhavennaivaṃ vikaṃlpaṃ pratikalpitaḥ | karṇṇatoyaṃ yathā viṣṭaṃ pratitoyenākṛṣyate || tathā bhavavikalpo pi ākāraiḥ śodhyate khaluḥ | yathā pāvakadagdhāś ca svidyante vahninā punaḥ | tathā rāgāgnidagdhāś ca svidyante rāgavahninā || yena yena rmmaṇā | sopāyena tu tenaiva mucyante bhavabandhanāt | rāgeṇa badhyate loko rāgeṇaiva vimucyate | viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ | kundureṣu bhavet pañca pañcabhūtasvarūpataḥ | eka eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ | bolakakkolayogena sparśāt kāṭhinyavāsanā | kāṭhinyasya mohadharmatvāt moho vairocano mataḥ | bodhicittaṃ dravaṃ yasmād dravam abdhātukam matam | āpam akṣobhyarūpatvāt dveṣo 'kṣobhyanāyakaḥ | dvayor gharṣaṇasaṃyogāt tejo jāyate sadā | rāgo 'mitavajraḥ syād rāgas tejasi sambhavet | kakkolake yac cittaṃ tat samīraṇarūpakam | īrṣyā amoghasiddhiḥ syād amogho vāyusaṃbhavaḥ | sukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇā | ākāśaṃ piśunavajraḥ syāt piśunam ākāśasaṃbhavaḥ | ekaṃ eva mahac cittaṃ pañcarūpeṇa lakṣitam | pañcasu kulesūtpannās tatrānekasahasraśaḥ || tasmād ekasvabhāvo sau mahāsukhaṃ paramaśāśvataḥ || pañcatāṃ yānti bhedena rāgādipañcacetasā | daśagaṅgānadivālukātulyā eka saṅghakuleṣu anekakulāni teṣu kuleṣu kulāni śatāni || tāni ca lakṣakulāni mahānti koṭi kulāni paramānandakulodbhavāni |

hevajre ḍākinījālasamvare siddhinninna