vajragarbha āha |
gaganavat sarvadharmeṣu sāga
re tumbikā yathā |
satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ |
bha|| ||gavān āha |
nairātmāniyogātmā tu atha
śrīherukodyataḥ ||
kṣaṇam apy anyacetaḥ san na tiṣṭhat siddhikāṃkṣakaḥ |
prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubham |
yatrastha sidhyate mantrī ekacittaḥ samāhitaḥ |
svagṛheṣu nisākāle siddho ham iti cetasā |
bhāvayed yogīnī prājño athavā śrī
herukākṛtiṃ |
aṃghrīn prakhyālayan bhuñjayan ācaman pūgaṃ bhakṣayana
candanai hastaṃ marddayan
prājño yoginī bhāvayed vratī
kṣaṇam apy anurūpeṇa avidyāduṣṭacetasā |
na sthātavyaṃ budhair yatnāt sidhyarthaṃ siddhikāṃkṣibhiḥ |
vajragarbbha mayākhyātaṃ dhyānaṃ
kilbiṣanāśanaṃ |
sidhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ |
sarvacintāṃ parityajya devatāmūrtticetasā |
dinam eka
m avacchinna bhāvayitvā parīkṣatha |
nānyopāyo sti saṃsāre svaparārthaprasiddhaye |
sakṛt ābhyāsitā vidyā sadyaḥ pratyayaḥ
kāriṇī |
bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ |
rāgadveṣamahāmohaiḥ sādhako naiva kliṣyate |
evaṃ vimṛṣyamā
ṇo vai hitāhitaphalodayam |
kathan te kṣaṇam apy evaṃ yoginaḥ santi raurave |
pañcānantaryakārī ca prāṇivadhe ratāś ca ye |
api tu ye janmahīnā ye mūrkhā krūrakarmiṇaḥ |
kurūpā vikalagātrā ca sidhyante te pi cintayā |
daśakuśalābhyā
sī ca gurubhakto jitendriyaḥ |
mānakrodhavinirmuktaḥ | sa tāvat sidhyate dhruvam |
sātatyāsayogena siddhiṃ labdhā samāhitaḥ |
māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate |
ādeśaṃ labhyate mantrī yoginībhir ādṛśyate ||
gṛhītvā amukīṃ mudrāṃ satvā
rthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitām |
sihlakarppūrasaṃyuktāṃ bodhicittena saṃskaret |
daśa
kuśālād ārabhya tasyāṃ dharmaṃ prakāśayet |
devatārūpacittaṃ ca samayañ caikacittatām |
māsam eke bhavyā sā bhaven naivā
tra saṃsayaḥ |
varalabdhā yato nārī sarvasaṅkalpavarjjitāḥ |
athavā cātmanaḥ saktā kṛṣyā mudrāṃ prakalpayet |
devāsura
manuṣyebhyo yakṣebhyaḥ kinnarād api |
tāñ ca gṛhya carec caryām ātmano dhairyaprayāt |
na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī |
svacittapratyavekṣayā sthiram vā calam manaḥ
satataṃ devatāmūrttā sthātavyaṃ yoginā yataḥ ||
vajragarbha āha |
nairātmayogayuktena mudrātvaṃ viśiṣyate kathaṃ
mudrayā mudrayed dvābhyāṃ mudrāsiddhi kathaṃ bhavet |
bhagavān āha |
strīrūpan tu vi
hāyānyad rūpaṃ kuryād bhagavata |
stanau hṛtvā bhaved bola kakkolaṃ madhyasaṃsthitam |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhave
t |
śeṣarūpaṃ mahātmāno herukasya mahārateḥ |
herukayogasya punsaḥ puṃstvam āyāty ayatnataḥ |
mudrāsiddhir bhavet tasyā vya
ktaśaktasya yoginaḥ |
utpattipralayābhyāñ ca prajñopāyan na bādhyate |
upāyaḥ saṃbhavo yasyāḥ layaṃ prajñā bhavāntakī |
tena
pralayan nāsyāsti tatvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ |
utpattikramayogena prapañca
m bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcair niḥprapañcayet |
yathā māyā tathā svapnaṃ yathā syā ntarābhavam |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ |
mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukham |
tasyaivaitat prabhāva syān maṇḍa
laṃ nānyasambhavam |
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ
sukhaṃ syāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ sacarācaram |
sukhaṃ
prajñā sukhopāya sukhaṃ kundurujaṃ tathā |
sukhaṃ bhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ |
vajragarbbha āha |
utpa
nnakramayogo yaṃ satsukhaṃ mahāsukham matam |
utpanno bhāvanāhīna utpattyā kiṃ prayojanam |
bhagavān āha |
aho
śraddhāvegena naṣṭo mahābodhisatva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktun na śakyate |
vyāpyavyāpakarūpeṇa
sukhena vyāpitaṃ jagat ||
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
yathā rūpādyabhāvena sukhan naivopalabhyate |
bhā
vo han naiva bhāvo ham buddho haṃ vastubodhanāt |
māṃ na yānanti ye mūḍhāḥ kausīdyopahatāś ca ye ||
vihare haṃ sukhāvatyāṃ sadvajrayoṣidbhageṣu |
ekārākṛtirūpe tu buddhatnakaraṇḍake |
vyākhyātāhan dharma śrotāhaṃ svagaṇair yutaḥ ||
sādhyo haṃ jagatśā
stā loko haṃ laukiko py ahaṃ |
sahajānandasvarūpo haṃ | paramāntaviramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat |
dvātriṃśa
llakṣaṇī śāstā aśītyanuvyaṃjanī prabhuḥ |
yoṣidbhageṣu | sukhāvatyāṃ śukranāmnā vyavasthitaḥ |
vinā tena na saukhyaṃ syāt sukhaṃ hi
tvā bhaven na saḥ |
sāpekṣ asamarthatvāt devatāyogataḥ sukhaṃ |
tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ |
bhujamukhākāra
rūpī cārūpī paramasaukhyataḥ |
tasmāt sahajaṃ jagat sarvaṃ sahajaṃ svarūpam ucyate |
svarūpam eva nirvāṇaṃ viśuddhyākāracetasā |
devatārūpayogan tu jātamātre vyavasthitaḥ |
bhujamukhavarṇṇasaṃsthānāt kintu prākṛtavāsanā ||
yenaiva viṣakhaṇḍena mṛyante sarva
jantavaḥ |
tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣam |
yathā vātagṛhītasya māṣabhakṣaṇaṃ pradīyate |
vātena hanyate vātaṃ viparītauṣadhikalpanāt |
bhava śuddho bhavennaivaṃ vikaṃlpaṃ pratikalpitaḥ |
karṇṇatoyaṃ yathā viṣṭaṃ pratitoyenākṛṣyate ||
tathā
bhavavikalpo pi ākāraiḥ śodhyate khaluḥ |
yathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rā
gavahninā ||
yena yena rmmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt |
rāgeṇa badhyate lo
ko rāgeṇaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ |
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka
eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ |
bolakakkolayogena sparśāt kāṭhinyavāsanā |
kāṭhinyasya mohadharmatvāt mo
ho vairocano mataḥ |
bodhicittaṃ dravaṃ yasmād dravam abdhātukam matam |
āpam akṣobhyarūpatvāt dveṣo 'kṣobhyanāyakaḥ |
dvayo
r gharṣaṇasaṃyogāt tejo jāyate sadā |
rāgo 'mitavajraḥ syād rāgas tejasi sambhavet |
kakkolake yac cittaṃ tat samīraṇarūpakam |
īrṣyā amoghasiddhiḥ syād amogho vāyusaṃbhavaḥ |
sukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇā |
ākāśaṃ piśunava
jraḥ syāt piśunam ākāśasaṃbhavaḥ |
ekaṃ eva mahac cittaṃ pañcarūpeṇa lakṣitam |
pañcasu kulesūtpannās tatrānekasahasraśaḥ ||
tasmād ekasvabhāvo sau mahāsukhaṃ paramaśāśvataḥ ||
pañcatāṃ yānti bhedena rāgādipañcacetasā |
daśagaṅgānadivālukātulyā
eka
saṅghakuleṣu anekakulāni
teṣu kuleṣu kulāni śatāni ||
tāni ca lakṣakulāni mahānti
koṭi
kulāni
paramānandakulodbhavāni |
hevajre ḍākinījālasamvare siddhinninna