National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
atha vajragarbha āha | gaganavat sarvvadharmmeṣu sāgare tumbikā yathā | satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ | bhagavān āha | nairātmāyogayuktas tu athavā śrīherukodyataḥ | kṣaṇam apy anyacetā san na tiṣṭhet siddhikāṃkṣakaḥ | prathamābhyāsakālasya sthānam vai kalpitaṃ śubhaṃ | yatrasthaḥ sidhyate mantrī ekacittaḥ samāhitaḥ || svagṛheṣu niśākāle siddho ham iti cetasā bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtiṃ || aṃghri skhālayena bhuñjan ācamana pūga bhakṣayana sa candanair hastaṃ | sanmārjayan | kaupīnaiś chādayan kaṭiṃ niḥsaran | bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan hasan bhagavatīṃ sevayan prājñaḥ | yoginīṃ bhāvayed vratī kṣaṇam apy anyarūpeṇa | avidyāduṣṭacetasā na sthātavyaṃ bu siddhikāṃkṣibhiḥ || vajragarbha mayākhyātaṃ dhyāna kilbiṣanāśanaṃ | siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ | sarvvacintāṃ parityajya devatāmūrtticetasā | dinam ekam avicchinnam bhāvayi yo sti saṃsāre svaparārthaprasiddhaye | sakṛd bhyāsitā vidyā sadyaḥ pratyayakāriṇī || bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ | rāgadveṣamahāmohaiḥ sādhako naiva kliśyate || evaṃ lodayam | kathan te kṣaṇam apy ekaṃ yoginaḥ santi raurave || pañcānantaryakārī ca prāṇivadhe ratāś ca ye | api tu ye janmahīnā ye mūrkhāḥ krūrakammiṇaḥ | kurūpā vikalagātrā lābhyāsī ca gurubhakto jitendriyaḥ | mānakrodhavivarjitaḥ sa tāvata sidhyate dhruvaṃ | sātatyābhyāsayogena siddhilabdha susamāhitaḥ | māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate bhir ādiṣyate | gṛhītvā amukī mudrāṃ satvārthaṃ kuru vajradhṛk | tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitāṃ | sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret | daśakuśalād ārabhya tayet | devatārūpacittañ ca samayañ caikavicittatāṃ | māsam ekena bhavyā sā bhavat | naivātra saṃśayaḥ | varalabdhā yato nārī | sarvvasaṃkalpavarjitā | athavā cātmanaḥ śaktyā kṛṣṭām mudrāṃ yet | devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api tāñ ca gṛhya cared yogī caryāṅ kurute | ātmano dhairyapratyayāt na caryā bhogataḥ | proktā yā khyātā bhīmarūpiṇī | svacittapratyavekṣāya sthiraṃ kim vā calam manaḥ | vajragarbha āha | nairātmāyogayuktena mudrātvam viśiṣyate kathaṃ | mudrayā mudrayeta dvābhyām mudrāsiddhiḥ kathaṃ bhavet | bhagavān āha | strīrūpaṃ vihāya'nyarūpañ ca kuryād bhagavataḥ | stanaṃ hṛtvā bhaved bolaṃ kakkolaṃ madhyasaṃsthitaṃ | tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet | śeṣarūpaṃ mahātmāno herukasya mahārateḥ | herukayogasya punsaḥ punsatvam āyāty ayatnataḥ | mudrāsiddhir bhavet tasmād vyaktaśaktasya yoginaḥ | utpattipralayābhyāñ ca prajñopāyan na bādhyate | upāyam saṃbhavo yasmāl layaṃ prajñā bhavāntakī || tena pralayaṃ nāsyāsti utpādo naiva tatvataḥ | pralayāl līyate kaścil layābhāvān na ca kṣayaḥ || utpattikramayogena prapañcam bhāvayed vratī | prapañcaṃ svapnavat kṛtvā prapañcai niṣprapañcayet || yathā māyā yathā svapnaṃ yathā syād antarābhavaṃ | tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ || mahāmudrābhiṣekeṣu yathā jñātam mahat sukhaṃ | tasyaivaitat prabhāvaḥ syān maṇḍalaṃ nānyasambhavaṃ || sukhaṃ kṛṣṇaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ | sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ || sukhaṃ prajñāṃ sukhopāyaṃ sukhaṃ kundaṃrujan tathā | sukhaṃ bhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ || vajragarbha āha || utpannakramaoyogo yaṃ satsukhaṃ mahāsukhaṃ mataṃ | utpanno bhāvanāhīna utpattyā kiṃ prayojanaṃ || bhagavān āha | aho śraddhāvegena naṣṭo bosatva iti || dehābhāve kutaḥ saukhyaṃ saukhyam vaktuṃ na śakyate | vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagataḥ || yathā puṣpāśritaṅ gandhaṃ puṣpābhāvān na gamyate | tathā dehādyabhāvena saukhyaṃ naivopa bhāvo han naiva bhāvo haṃ buddho haṃ vastubodhanāt | māṃ na jānanti te mūḍhāḥ kauśīdyopahatāś ca ye || vicare haṃ sukhāvatyāṃ sadā vajrayoṣidbhage | ekārākṛtirūpe tu buddharatnakaraṇḍa rmmaḥ śrotāhaṃ svagaṇair yutaḥ | sādhyo haṃ jagataḥ śāstā loko haṃ laukiko py ahaṃ || sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ | tathā ca pratyayaṃ putra andhakāre pradīpavat || dvātriṃñjanālaṃkṛtaḥ prabhuḥ | yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ || vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ | sāpekṣam asamarthatvād devatāyogataḥ sukhaṃ || ta pi naiva saḥ | bhujamukhākārarūpī ca arūpī paramasaukhyataḥ || tasmāt sahajañ jagat sarvvaṃ sahajaṃ svarūpam ucyate | svarūpam eva nirvvāṇaṃ viśuddhyākāracetasā || devatākāratre vyavasthitaṃ | bhujamukhavarṇṇasaṃsthānāt kintu prākṛtavāsanā | yenaiva viṣakhaṇḍena mriyante sarvvajantavaḥ | tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ || yathā vātagṛhītasya māṣabhakṣaṃ pradīya hanyate vātaṃ viparītauṣadhikalpanā || bhavaḥ śuddho bhavenaiva vikalpaṃ pratikalpataḥ | karṇṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate || tathā bhāvavikalpo yam ākāraiḥ śodhyate khalu | yathā pāvakadagdhāś ca svidyante vahninā punaḥ | tathā rāgāgnidagdhāś ca svidyante rāgavahninā || yena yena hi badhyante jantavo raudrakarmmaṇā | sopāyena tu tenaiva mucyante bhavabandhanāt || rāgeṇa badhyate loko rāgeṇaiva vimucyate | viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ || kundureṣu bhavet pañca pañcabhūtasvarūpataḥ | eka eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ || bolakakkolayogena sparśāt kāṭhinyavāsanaṃ | kaṭhinasya mohadharmmatvāt moho vairocano mataḥ || bodhicittaṃ dravaṃ yasmā dravam abdhātukaṃm matam | āpām akṣobhyarūpatvāt dveṣo 'kṣobhyanāyakaḥ || dvayor gharṣaṇāyogāt tejo jāyate sadā | rāgo 'mitābhavajraḥ syāt rāgas teja samudbhava || kakkolake ca yac cittaṃ tat samīraṇarūpakaṃ | īrṣyā amoghasiddhiḥ syāt piśunam ākāśasambhavaḥ || ekam eva mahac cittaṃ pañcarūpeṇa lakṣitaṃ | pañcasu kuleṣūtpannās tatrānekasahasraśaḥ || tasmād ekasvabhāvo sau mahāsukhaḥ paramaśāśvataḥ | pañcatāṃ yāti bhedena rāgādipañcacetasaḥ || daśagaṅgānadīvālukātulyā ekakuleṣu tathāgatasaṃghāḥ | saṃghakuleṣu anekakulāni teṣu kuleṣu kulāni śatāni || tāni ca lakṣakulāni mahanti koṭikuleṣv asaṃkhya bhavanti | tatra kuleṣu asaṃkhyakulānti paramānandakulodbhūtāni ||

hevajre ḍākinījālasamvare siddhinirnnayo nāma dvitīyaḥ paṭalaḥ || ||