atha vajragarbha āha |
gaganavat sarvvadharmmeṣu sāgare tumbikā ya
thā |
satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ |
bhagavān āha |
nairātmāyogayuktas tu athavā śrīherukodyataḥ |
kṣaṇam apy anyacetā san na tiṣṭhet siddhikāṃkṣakaḥ |
prathamābhyāsakālasya sthānam vai kalpitaṃ śubhaṃ |
yatrasthaḥ si
dhyate mantrī ekacittaḥ samāhitaḥ ||
svagṛheṣu niśākāle siddho ham iti cetasā
bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtiṃ ||
aṃghri skhālayena bhuñjan ācamana pūga bhakṣayana
sa candanair hastaṃ |
sanmārjayan | kaupīnaiś chādayan kaṭiṃ
niḥsaran | bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan hasan
bhagavatīṃ sevayan prājñaḥ | yoginīṃ bhāvayed vratī
kṣaṇam apy anyarūpeṇa | avidyāduṣṭacetasā
na sthātavyaṃ bu
siddhikāṃkṣibhiḥ ||
vajragarbha mayākhyātaṃ dhyāna kilbiṣanāśanaṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ |
sarvvacintāṃ parityajya devatāmūrtticetasā |
dinam ekam avicchinnam bhāvayi
yo sti saṃsāre svaparārthaprasiddhaye |
sakṛd bhyāsitā vidyā sadyaḥ pratyayakāriṇī ||
bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ |
rāgadveṣamahāmohaiḥ sādhako naiva kliśyate ||
evaṃ
lodayam |
kathan te kṣaṇam apy ekaṃ yoginaḥ santi raurave ||
pañcānantaryakārī ca prāṇivadhe ratāś ca ye |
api tu ye janmahīnā ye mūrkhāḥ krūrakammiṇaḥ |
kurūpā vikalagātrā
lābhyāsī ca gurubhakto jitendriyaḥ |
mānakrodhavivarjitaḥ sa tāvata sidhyate dhruvaṃ |
sātatyābhyāsayogena siddhilabdha susamāhitaḥ |
māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate
bhir ādiṣyate |
gṛhītvā amukī mudrāṃ satvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitāṃ |
sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhya ta
yet |
devatārūpacittañ ca samayañ caikavicittatāṃ |
māsam ekena bhavyā sā bhavat | naivātra saṃśayaḥ |
varalabdhā yato nārī | sarvvasaṃkalpavarjitā |
athavā cātmanaḥ śaktyā kṛṣṭām mudrāṃ
yet |
devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api
tāñ ca gṛhya cared yogī caryāṅ kurute | ātmano dhairyapratyayāt
na caryā bhogataḥ | proktā yā khyātā bhīmarūpiṇī |
svacittapratyavekṣāya sthiraṃ
kim vā calam manaḥ |
vajragarbha āha |
nairātmāyogayuktena mudrātvam viśiṣyate kathaṃ |
mudrayā mudrayeta dvābhyām mudrāsiddhiḥ kathaṃ bhavet |
bhagavān āha |
strīrūpaṃ vihāya'nyarūpañ ca kuryād bhagavataḥ |
stanaṃ hṛ
tvā bhaved bolaṃ kakkolaṃ madhyasaṃsthitaṃ |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet |
śeṣarūpaṃ mahātmāno herukasya mahārateḥ |
herukayogasya punsaḥ punsatvam āyāty ayatnataḥ |
mudrāsiddhir bhavet tasmād vyakta
śaktasya yoginaḥ |
utpattipralayābhyāñ ca prajñopāyan na bādhyate |
upāyam saṃbhavo yasmāl layaṃ prajñā bhavāntakī ||
tena pralayaṃ nāsyāsti utpādo naiva tatvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ ||
utpattikramayogena prapañcam bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcai niṣprapañcayet ||
yathā māyā yathā svapnaṃ yathā syād antarābhavaṃ |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ ||
mahāmudrābhiṣekeṣu yathā
jñātam mahat sukhaṃ |
tasyaivaitat prabhāvaḥ syān maṇḍalaṃ nānyasambhavaṃ ||
sukhaṃ kṛṣṇaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ |
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ ||
sukhaṃ prajñāṃ sukhopāyaṃ sukhaṃ kundaṃrujan tathā |
sukhaṃ bhāvaḥ sukhā
bhāvo vajrasatvaḥ sukhaḥ smṛtaḥ ||
vajragarbha āha ||
utpannakramaoyogo yaṃ satsukhaṃ mahāsukhaṃ mataṃ |
utpanno bhāvanāhīna utpattyā kiṃ prayojanaṃ ||
bhagavān āha |
aho śraddhāvegena naṣṭo bo
satva iti ||
dehābhāve kutaḥ saukhyaṃ saukhyam vaktuṃ na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagataḥ ||
yathā puṣpāśritaṅ gandhaṃ puṣpābhāvān na gamyate |
tathā dehādyabhāvena saukhyaṃ naivopa
bhāvo han naiva bhāvo haṃ buddho haṃ vastubodhanāt |
māṃ na jānanti te mūḍhāḥ kauśīdyopahatāś ca ye ||
vicare haṃ sukhāvatyāṃ sadā vajrayoṣidbhage |
ekārākṛtirūpe tu buddharatnakaraṇḍa
rmmaḥ śrotāhaṃ svagaṇair yutaḥ |
sādhyo haṃ jagataḥ śāstā loko haṃ laukiko py ahaṃ ||
sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat ||
dvātriṃ
ñjanālaṃkṛtaḥ prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ ||
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣam asamarthatvād devatāyogataḥ sukhaṃ ||
ta pi naiva saḥ |
bhujamukhākārarūpī ca arūpī paramasaukhyataḥ ||
tasmāt sahajañ jagat sarvvaṃ sahajaṃ svarūpam ucyate |
svarūpam eva nirvvāṇaṃ viśuddhyākāracetasā ||
devatākāra
tre vyavasthitaṃ |
bhujamukhavarṇṇasaṃsthānāt kintu prākṛtavāsanā |
yenaiva viṣakhaṇḍena mriyante sarvvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ ||
yathā vātagṛhītasya māṣabhakṣaṃ pradīya
hanyate vātaṃ viparītauṣadhikalpanā ||
bhavaḥ śuddho bhavenaiva vikalpaṃ pratikalpataḥ |
karṇṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate ||
tathā bhāvavikalpo yam ākāraiḥ śodhyate khalu |
yathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rāgavahninā ||
yena yena hi badhyante jantavo raudrakarmmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt ||
rāgeṇa ba
dhyate loko rāgeṇaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ ||
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ ||
bolakakkolayo
gena sparśāt kāṭhinyavāsanaṃ |
kaṭhinasya mohadharmmatvāt moho vairocano mataḥ ||
bodhicittaṃ dravaṃ yasmā dravam abdhātukaṃm matam |
āpām akṣobhyarūpatvāt dveṣo 'kṣobhyanāyakaḥ ||
dvayor gharṣaṇāyogā
t tejo jāyate sadā |
rāgo 'mitābhavajraḥ syāt rāgas teja samudbhava ||
kakkolake ca yac cittaṃ tat samīraṇarūpakaṃ |
īrṣyā amoghasiddhiḥ syāt
piśunam ākāśasambhavaḥ ||
ekam eva mahac cittaṃ pañcarūpeṇa lakṣitaṃ |
pañcasu kuleṣūtpannās tatrānekasahasraśaḥ ||
tasmād ekasvabhāvo sau mahāsukhaḥ paramaśāśvataḥ |
pañcatāṃ yāti bhedena rāgādipañcacetasaḥ ||
daśagaṅgānadīvālukātulyā
ekakuleṣu tathā
gatasaṃghāḥ |
saṃghakuleṣu anekakulāni
teṣu kuleṣu kulāni śatāni ||
tāni ca lakṣakulāni mahanti
koṭikuleṣv asaṃkhya bhavanti |
tatra kuleṣu asaṃkhyakulānti
paramānandakulodbhūtāni ||
hevajre
ḍākinījālasamvare siddhinirnnayo nāma dvitīyaḥ paṭalaḥ || ||