vajragarbha āha ||
gaganavat sarvadharmeṣu sāgare tumbikā yathā |
satvāḥ kathaṃ sidhyaṃ
te sveṣṭadevatarūpataḥ ||
bhagavān āha ||
nairātminīyogātmā tu atha|| ||vā śrīheruko mataḥ |
kṣaṇam apy anyacittas san na tiṣṭhet siddhikāṃkṣataḥ ||
prathamābhyā
sakālasya sthānaṃ vai kalpitaṃ śubhaṃ |
yatrastha sidhyate mantrī ekacittaḥ samāhitaḥ |
svagṛheṣu niśākāle siddho ham iti cetasā |
bhāvayet yoginīṃ prājño athavā śrīherukādyutiṃ |
aṅghriṃ skhālayaṃ bhuṃjanān pūga bhakṣayan |
candanair hasta marddayan kaupīnair cchādayan kaṭiṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣitāṃ |
sarvacintā pari
tyajya devatāmūrtticetasā |
dinam ekam avicchinnaṃ bhāvayitvā parīkṣyatha |
nānyopāyo sti saṃsāre svaparārthaprasiddhaye |
sakṛd abhyāsitā vidyā sadyaḥ pratyaya
kāriṇī |
bhayonmādaiḥ tathā duḥkhaiḥ sokapīḍādyupadravaiḥ |
rāga dveṣa tathā mohaiḥ sādhako naiva kliṣyate ||
evaṃ vimṛṣyamāṇā vai hitāhitaphalodayaṃ |
kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave |
pañcānantaryakārī ca prāṇivadhe ratāś ca ye ||
api tu ye janmahīnā ye mūrkhāḥ krūrakarmaṇiḥ |
kurūpā vi
kalagātrāś ca sidhyante te pi cintayā ||
daśakuśalābhyāsī ca gurubhakto jitendriyaḥ |
mānakrodhavinirmuktaḥ sa tāvat sidhyate dhruvaṃ |
satatābhyāsayogena siddhilabdhaḥ samāhitaḥ |
māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate |
ādeśaṃ labhate mantrī yoginībhir ādiśyate |
gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīn rūpayauvanamaṇḍitāṃ |
sihla
karpūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhya tasyān dharma prakāśayet |
devatārūpaci
ttañ ca samayañ caikacittatāṃ |
māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ |
varaṃ labdhā yato nārī sarvasaṃkalpavarjitāṃ ||
athavā cātmana śaktyā kṛṣṭvā mudrāṃ prakalpa
yet |
devāsuramanuṣyebhyo yakṣebhyo kinnarād api |
tāṃ ca gṛhya carec caryām ātmano dhairyapratyayāt |
na caryā bhogataḥ proktā yā khyātā yā bhīmarūpiṇīṃ
svacittapratyavekṣāya sthiraṃ kṛtvā calam manaḥ ||
vajragarbha āha ||
nairātmyāyogayuktena mudrātvaṃ viśiṣyate kathaṃ |
mudrayā mudrayo dvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet ||
bhagavān āha ||
strīrūpaṃ vihāyānyata rūpaṃ kuryād bhagavataḥ |
stanaṃ hṛtvā bhaved bolaṃ
kakkolamadhyasaṃsthitaṃ |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet ||
śeṣarūpa mahātmāno herukasya mahārate |
herukayogasya puṃsaḥ puṃstvaṃm āyāty ayatnataḥ
mudrāsiddhi bhavet tasmād vyaktaśaktasya yoginaḥ |
utpattipralayābhyāṃ ca prajñopāyaṃ na bādhyate |
upāyaḥ saṃbhavo yasmāt layaṃ prajñā bhavāntakī |
tena pralayaṃ nāsyā
sty utpādoau naiva tatvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ |
utpattikramayogena prapañcam bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcair aprapañcaye
t |
yathā māyā yathā svapnaṃ yathā syād antarābhavaḥ |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ |
mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukham |
tasyaivaitat prabhāva syā maṇḍalaṃ nānyasaṃbhavaṃ |
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ śitam |
sukhaṃ syāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ ||
sukhaṃ prajñā sukhopāya sukhaṃ kundurujaṃ
tathā |
sukho bhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ |
vajragarbha āha ||
utpannakramayogo yaṃ satsukhaṃ mahāsukhaṃ mataṃ |
utpanno bhāvanāhīna utpattyā kiṃ prayo
janaṃ ||
bhagavān āha ||
aho śraddhāvegena naṣṭo mahābodhisatva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ
jagat ||
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
tathā rūpādyabhāvena saukhyan naivopalabhyate ||
bhāvo haṃ naiva bhāvo haṃ buddho haṃ vastubodhanāt |
mān na jāna
nti ye bhāvāḥ kausīdyopahatāś ca ye ||
vihare haṃ sukhāvatyāṃ sadvajrayoṣidbhage |
ekārākṛtirūpe tu buddharatnakaraṇḍake |
vyākhyāto m ahaṃ dharmaḥ śrotāhaṃ svagaṇair yutaṃ |
sādhyo haṃ jagatcchāstā loko haṃ laukiko py ahaṃ |
sahajānandasvabhāvo
haṃ paramāntaṃ viramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat |
dvātriṃśallakṣaṇī śāstā aśītyanuvyañjanī prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmā vyavasthi
taḥ |
vinā tenaiva saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣam asamartha syād devatāyogataḥ sukhaṃ |
tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ |
bhujamukhākāra
rūpī ca rūpī paramasaukhyataḥ |
tasmāt sahajaṃ jagat sarva sahajaṃ svarūpam ucyate |
svarūpam eva nirvāṇam viśuddhyākāracetasāṃ |
devatārūpayogan tu jātamā
tre vyavasthitaṃ |
bhujamukhavarṇṇasaṃsthānāṃ kiṃtu prākṛtavāsanā |
yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ |
yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate |
vātena hanyate vātaṃ viparītauṣadhikalpanāt |
bhava śuddho bhavenaiva vikalpapratikalpataḥ |
karṇṇe toyaṃ yathā viṣṭaṃ pratito
yena kṛṣyate |
tathā bhāvavikalpo py ākāraiḥ sodhyate khalu |
yathā pāvakadagdhāś ca vidyaṃte vahninā punaḥ |
tathā rāgādidagdhāś ca vidyante rāgavahninā |
yena yena hi ba
dhyaṃte jantavo raudrakarmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt ||
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā 'buddhatī
rthakaiḥ |
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ |
bolakakkolayogena sparśāt kāṭhinyavāsanā |
kaṭhinasya mohadha
rmatvāt moho vairocano mataḥ |
bodhicittaṃ dravaṃ yasmād dravam apdhātukaṃ mataṃ |
āpam akṣobhyarūpatvād dveṣo akṣobhyanāyakaḥ |
dvayor gharṣaṇasaṃyogāt tejo jāyate sadā |
rāgo amitābhavajra syād rāgas tejasi saṃbhavet |
kakkolake yac cittaṃ yatat samīraṇarūpakaṃ |
īrṣyāmoghasiddhiḥ syād amogho vāyusaṃbhavaḥ |
sukhaṃ rāga bhaved raktaṃ raktir ākāśalakṣaṇā |
ākāśaṃ piśunavajraḥ syāt piśunam ākāśasambhavaṃ |
eka eva mahac cittaṃ pañcarūpeṇa lakṣitaṃ |
pañcasu kule
ṣūtpannās tatrānekasahasraśaḥ |
tasmād ekasvabhāvo sau mahāsukhaḥ paramaśāsvataḥ |
pañcatāṃ yāṃti bhedena rāgādipañcacetasā ||
dasagaṃgānadivāluka
katulyā
ekakuleṣu tathāgatasaṃghāḥ |
saṃghakuleṣu anekakulāni
teṣu kuleṣu kulāni śatāni |
tāni ca lakṣakulāni mahānti
koṭikuleṣu asaṃkhya bhavanti
tatra kuleṣu asaṃkhyakulāni
paramānandakulodbhavatāni
|| || hevajraḍākinījālasamvare siddhinirṇṇayo nāma paṭalo dvitīyaḥ || ||