NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
vajragarbha āha || gaganavat sarvadharmeṣu sāgare tumbikā yathā | satvāḥ kathaṃ sidhyaṃte sveṣṭadevatarūpataḥ || bhagavān āha || nairātminīyogātmā tu atha|| ||vā śrīheruko mataḥ | kṣaṇam apy anyacittas san na tiṣṭhet siddhikāṃkṣataḥ || prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubhaṃ | yatrastha sidhyate mantrī ekacittaḥ samāhitaḥ | svagṛheṣu niśākāle siddho ham iti cetasā | bhāvayet yoginīṃ prājño athavā śrīherukādyutiṃ | aṅghriṃ skhālayaṃ bhuṃjanān pūga bhakṣayan | candanair hasta marddayan kaupīnair cchādayan kaṭiṃ | siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣitāṃ | sarvacintā parityajya devatāmūrtticetasā | dinam ekam avicchinnaṃ bhāvayitvā parīkṣyatha | nānyopāyo sti saṃsāre svaparārthaprasiddhaye | sakṛd abhyāsitā vidyā sadyaḥ pratyayakāriṇī | bhayonmādaiḥ tathā duḥkhaiḥ sokapīḍādyupadravaiḥ | rāga dveṣa tathā mohaiḥ sādhako naiva kliṣyate || evaṃ vimṛṣyamāṇā vai hitāhitaphalodayaṃ | kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave | pañcānantaryakārī ca prāṇivadhe ratāś ca ye || api tu ye janmahīnā ye mūrkhāḥ krūrakarmaṇiḥ | kurūpā vikalagātrāś ca sidhyante te pi cintayā || daśakuśalābhyāsī ca gurubhakto jitendriyaḥ | mānakrodhavinirmuktaḥ sa tāvat sidhyate dhruvaṃ | satatābhyāsayogena siddhilabdhaḥ samāhitaḥ | māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate | ādeśaṃ labhate mantrī yoginībhir ādiśyate | gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk | tāñ ca prāpya viśālākṣīn rūpayauvanamaṇḍitāṃ | sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret | daśakuśalād ārabhya tasyān dharma prakāśayet | devatārūpacittañ ca samayañ caikacittatāṃ | māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ | varaṃ labdhā yato nārī sarvasaṃkalpavarjitāṃ || athavā cātmana śaktyā kṛṣṭvā mudrāṃ prakalpayet | devāsuramanuṣyebhyo yakṣebhyo kinnarād api | tāṃ ca gṛhya carec caryām ātmano dhairyapratyayāt | na caryā bhogataḥ proktā yā khyātā yā bhīmarūpiṇīṃ svacittapratyavekṣāya sthiraṃ kṛtvā calam manaḥ || vajragarbha āha || nairātmyāyogayuktena mudrātvaṃ viśiṣyate kathaṃ | mudrayā mudrayo dvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet || bhagavān āha || strīrūpaṃ vihāyānyata rūpaṃ kuryād bhagavataḥ | stanaṃ hṛtvā bhaved bolaṃ kakkolamadhyasaṃsthitaṃ | tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet || śeṣarūpa mahātmāno herukasya mahārate | herukayogasya puṃsaḥ puṃstvaṃm āyāty ayatnataḥ mudrāsiddhi bhavet tasmād vyaktaśaktasya yoginaḥ | utpattipralayābhyāṃ ca prajñopāyaṃ na bādhyate | upāyaḥ saṃbhavo yasmāt layaṃ prajñā bhavāntakī | tena pralayaṃ nāsyāsty utpādoau naiva tatvataḥ | pralayāl līyate kaścil layābhāvān na ca kṣayaḥ | utpattikramayogena prapañcam bhāvayed vratī | prapañcaṃ svapnavat kṛtvā prapañcair aprapañcayet | yathā māyā yathā svapnaṃ yathā syād antarābhavaḥ | tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ | mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukham | tasyaivaitat prabhāva syā maṇḍalaṃ nānyasaṃbhavaṃ | sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ śitam | sukhaṃ syāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ || sukhaṃ prajñā sukhopāya sukhaṃ kundurujaṃ tathā | sukho bhāvaḥ sukhābhāvo vajrasatvaḥ sukhaḥ smṛtaḥ | vajragarbha āha || utpannakramayogo yaṃ satsukhaṃ mahāsukhaṃ mataṃ | utpanno bhāvanāhīna utpattyā kiṃ prayojanaṃ || bhagavān āha || aho śraddhāvegena naṣṭo mahābodhisatva iti | dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate | vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat || yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate | tathā rūpādyabhāvena saukhyan naivopalabhyate || bhāvo haṃ naiva bhāvo haṃ buddho haṃ vastubodhanāt | mān na jānanti ye bhāvāḥ kausīdyopahatāś ca ye || vihare haṃ sukhāvatyāṃ sadvajrayoṣidbhage | ekārākṛtirūpe tu buddharatnakaraṇḍake | vyākhyāto m ahaṃ dharmaḥ śrotāhaṃ svagaṇair yutaṃ | sādhyo haṃ jagatcchāstā loko haṃ laukiko py ahaṃ | sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ | tathā ca pratyayaṃ putra andhakāre pradīpavat | dvātriṃśallakṣaṇī śāstā aśītyanuvyañjanī prabhuḥ | yoṣidbhage sukhāvatyāṃ śukranāmā vyavasthitaḥ | vinā tenaiva saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ | sāpekṣam asamartha syād devatāyogataḥ sukhaṃ | tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ | bhujamukhākārarūpī ca rūpī paramasaukhyataḥ | tasmāt sahajaṃ jagat sarva sahajaṃ svarūpam ucyate | svarūpam eva nirvāṇam viśuddhyākāracetasāṃ | devatārūpayogan tu jātamātre vyavasthitaṃ | bhujamukhavarṇṇasaṃsthānāṃ kiṃtu prākṛtavāsanā | yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ | tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ | yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate | vātena hanyate vātaṃ viparītauṣadhikalpanāt | bhava śuddho bhavenaiva vikalpapratikalpataḥ | karṇṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate | tathā bhāvavikalpo py ākāraiḥ sodhyate khalu | yathā pāvakadagdhāś ca vidyaṃte vahninā punaḥ | tathā rāgādidagdhāś ca vidyante rāgavahninā | yena yena hi badhyaṃte jantavo raudrakarmaṇā | sopāyena tu tenaiva mucyante bhavabandhanāt || rāgeṇa badhyate loko rāgeṇaiva vimucyate | viparītabhāvanā hy eṣā na jñātā 'buddhatīrthakaiḥ | kundureṣu bhavet pañca pañcabhūtasvarūpataḥ | eka eva mahānandaḥ pañcatāṃ yāti bhedanaiḥ | bolakakkolayogena sparśāt kāṭhinyavāsanā | kaṭhinasya mohadharmatvāt moho vairocano mataḥ | bodhicittaṃ dravaṃ yasmād dravam apdhātukaṃ mataṃ | āpam akṣobhyarūpatvād dveṣo akṣobhyanāyakaḥ | dvayor gharṣaṇasaṃyogāt tejo jāyate sadā | rāgo amitābhavajra syād rāgas tejasi saṃbhavet | kakkolake yac cittaṃ yatat samīraṇarūpakaṃ | īrṣyāmoghasiddhiḥ syād amogho vāyusaṃbhavaḥ | sukhaṃ rāga bhaved raktaṃ raktir ākāśalakṣaṇā | ākāśaṃ piśunavajraḥ syāt piśunam ākāśasambhavaṃ | eka eva mahac cittaṃ pañcarūpeṇa lakṣitaṃ | pañcasu kuleṣūtpannās tatrānekasahasraśaḥ | tasmād ekasvabhāvo sau mahāsukhaḥ paramaśāsvataḥ | pañcatāṃ yāṃti bhedena rāgādipañcacetasā || dasagaṃgānadivālukakatulyā ekakuleṣu tathāgatasaṃghāḥ | saṃghakuleṣu anekakulāni teṣu kuleṣu kulāni śatāni | tāni ca lakṣakulāni mahānti koṭikuleṣu asaṃkhya bhavanti tatra kuleṣu asaṃkhyakulāni paramānandakulodbhavatāni

|| || hevajraḍākinījālasamvare siddhinirṇṇayo nāma paṭalo dvitīyaḥ || ||