Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
vajragarbha āha || gaganasamasrarvvadharmmeṣu sāgare tumbikā yathā | satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ || bhagavān āha || nairātmāyogayuktas tu athavā śrīherukodyataḥ | kṣaṇam apy anyacettaḥ san na tiṣṭhet siddhikāṃkṣakaḥ || prathamābhyāsalasya sthānam vai kalpitaṃ śubhaṃ | yatrasthaḥ siddhate mantrī ekacittaḥ sasamāhitaḥ || svagṛheṣu niśākāle siddho ham iti cetasā | bhāvayed yoginīṃ prājña athavā śrīherukākṛtiṃ || aṅghrī prakṣālayan bhuṃjann ācaman pūgaṃ bhakṣayan candranair hastaṃ mardayan kaupīnai cchādayan kaṭīṃ || niḥsaran bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan haṣan | bhagavatīn sevayan prājño yoginīṃ bhāvayed vratī || kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā | na sthātavyaṃ budhair yatnāt siddhyarthaṃ siddhikākṣibhiḥ || vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ | siddhyarthaṃ kautukenāpi pakṣam ekaṃ pa|rīkṣatāṃ || sarvvacintā parityajya devatāmūrticetasā | dinam ekam avicchinnaṃ bhāvayitvā parīkṣyatha || nānyopāyo sti saṃsāre svaparārthaprasiddhaye | sakṛd abhyāsitā vidyā sadya pratyayakāraṇī || bhayotmādais tathā duḥkhai sokapīḍādyupadravaiḥ | rāga dveṣa tathā mohaiḥ sādhako naiva kliṣyate || evaṃ vimṛṣyamāṇā vai hatāhitaphalodayaḥ | kathan te kṣaṇam apy a yoginaḥ santi raurave || paṃcānantaryyakārī ca prāṇivadhe ratāś ca ye | api tu ye jatmahīnā ye mūrkhāḥ krūrakarmmiṇaḥ || kurūpā vikalāgātrāś ca sidhyante te pi cintayā | daśakuśalābhyāśī ca gurubhakto jitendriyaḥ || mānakrodhavinirmmuktaḥ sa tāvat sidhyate dhruvaṃ | sātatyābhyāsayogena siddhilabdhaḥ samāhitaḥ || māsam ekañ care guptaṃ yāvat mudrāṃ na labhyate | ādeśa labhyate mantrī yoginīr ādisyate || gṛhītvā amukī mudrāṃ satvārthaṃ kuru vajradhṛk | tāṃ ca prāpya viśālākhīṃ rūpayauvanamaṇḍitāṃ || sihlakarppūrasaṃyuktaṃ bodhicittena saṃskaret | daśakuśalād ārabhya tasyāṃ dharmma prakāśayet || devatārūpīcittañ ca sayaṃ caikacittatāṃ | māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ || varalabdhā yato nārī sarvvasaṅkalpavarjitā | athavā cātmanaḥ saktyā kṛṣṭvā mudrāṃ prakalpayet || devāsuramanuṣyebhye yakṣebhyaḥ kinnarādr api | tāñ ca guhya carec caryā ātmano dhairyyapratyayāt || na caryyā bhogataḥ proktā yā khātā bhīmarūpiṇī | svacittaṃ pratyavekhyāyai sthiraṃ kiṃ vā calaṃ matmamanaḥ || vajragarbha āha || nairātmāyogayuktena mudrātvaṃ kiṃ viśiṣyate | katha mudrayā mudrayā dvābhyāṃ mudrāsiddhi katham bhavet || bhagavān āha || strīrūpaṃ pa vihāyānyad rūpaṃ kuryyād bhagavataḥ | stanaṃ hitvā bhaved bolaṃ kakkolamadhyasaṃsthitaṃ || tīraṃ dvayaṃ bhaved ghaṇṭhā kiṃjalkam bolako bhavet | śeṣarūpaṃ mahātmāno herukasya mahārateḥ || herukayogasya punsaḥ pustvam āyāty ayatnataḥ | mudrāsiddhir bhaved yatsād vyaktasaktasya yoginaḥ || utpattipralayābhyāṃ ca prajñopāyan na bādhyate | upāyaḥ sambhavo yasmāl layaḥ prajñā bhavāntakī || tena pralayat nāsyāsty utpādo naiva tatvataḥ | pralayāl līyate kaścil layābhāvāt na ca kṣayaṃ || utpattikramayogena prapañcaṃ bhāvayed vratī | prapaṃcaṃ svapnavat kṛtvā prapaṃce niṣprapaṃcayet || yathā māyā yathā svapnaṃ yathā syād antarābhavaḥ | tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ || mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukhaṃ | tasyaivaitat prabhāvaḥ syāt maṇḍalan nānyasambhavaṃ || sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ sukhaṃ śyāmaṃ sukhaṃ kṛtsnaṃ sukhaṃ sacarācaraṃ | sukhaṃ ca prajñā sukhopāyaḥ sukhaṃ kundurujan tathā | sukhaṃ bhāvaḥ sukhābhāvo vajrasatva sukhasmṛtaḥ || vajragarbha āha || utpannakramayogo yaṃ satsukhaṃ mahāsukha mataṃ | utpanno bhāvanāhīnaḥ utpattyā kiṃ prayojanaṃ || bhagavān āha || aho śraddhāvegena naṣṭo sau mahābodhisatva iti | dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktun na śakyate || vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat | yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate | tathā rūpāsvabhāvena saukhyam naivopalabhyate || bhāvo han naiva bhāvo haṃ buddho haṃ vastubodhanāt | māṃ na jānanti ye mūḍhāḥ kauśīdyopahatāś ca ye | vicare haṃ sukhāvatyāṃ sadvajrayoṣidbhage || ekārākṛtirūpe tu buddharatnakaraṇḍake | vyākhyātāhaṃm ahā dharmma śrotāhaṃ svagaṇair yyutaḥ || sādhyo haṃ jagataḥ śāstā loko haṃ laukiko py ahaṃ || sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ | tathā ca pratyayaṃ putra andhakāre pradīpavat || dvātriśallakṣaṇī śāstā asīttyanuvyaṃjanī prabhuḥ | yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ | vināṃ tena na saukhya syāt sukhaṃ hitvā bhavet na saḥ | sāpekṣam asamarthatvāt devatāyogataḥ sukhaṃ | tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ || bhujamukhākārarūpī ca arūpī parasaukhyataḥ | tasmāt sahajaṃ jagat sarvvam sahajaṃ svarūpam ucyate || svarūpam eva nirvāṇam viśuddhyākāracetasā | devatākārarūpan tu jātamātre vyavasthitaṃ | bhujamukhavarṇṇasaṃsthānāt kiṃtu prākṛtavāsanā | yenaiva viṣakhaṇḍena mriyaṃte sarvajantavaḥ | tenaiva viṣatatvajño viṣeṇa sphoṭayed viṣaṃ || yathā vātagṛhītasya māṣabhakṣyaṃ dīyate | vātena hanyate vātāṃ viparītauṣadhikalpanā | bhava śuddho bhavenaiva vikalpaṃ pratikalpataḥ | karṇṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate | tathā bhavavikalpo ṣi ākāraiḥ śodhyate khalu || yathā yāvadagdhāś ca svidyaṃte vahninā punaḥ | tathā rāgāgnidagdhāś ca svidyante rāgavahninā || yena yena hi badhyante jantavo raudrakarmaṇā | sopāyena tu tenaiva mucyate bhavabandhanāt || rāgeṇa badhyate loko rāgeṇaiva vimucyate | viparītabhāvanā hy eṣā na jñātā buddhatīrthakaiḥ || kundureṣu bhavet paṃca pañcabhūtasvarūpataḥ | eka eva mahānandaḥ paṃcatāṃ yāti bhedanaiḥ || bolakakkolayogena sparśāt kaṭhinyavāsanā | kaṭhinasya mohadharmmatvāt moho vairocano mataḥ || bodhicittaṃ dravaṃ yasmād dravam abdhātukaṃ mataṃ | apām akṣobhyarūpatvād dveṣo 'kṣonāyakaḥ || dvayor gharṣaṇasaṃyogāt tejo jāyate sadā | rāgo amitavajraḥ syād rāgas tejasi sambhavaḥ || kakkolake tu yac cittan tat samīraṇasvarūpakaṃ | īrṣyā amoghasiddhiḥ syād amogho vāyusambhavaḥ || sukhaṃ rāgam bhaved raktaṃ rakṣir ākāsalakṣaṇā | ākāśaṃ piśunavajraḥ syāt piśunam ākāśasambhavaḥ || ekam eva mahac cittaṃ paṃcarūpeṇa lakṣitaṃ | paṃcamu kuleṣūtpannās tatrānekasahasraśaḥ || tasmād ekasvabhāvo sau mahāsukha paramaśāsvataḥ | paṃcatāṃ yāti bhedena rāgādipañcacetasā || daśagaṃgānadivālukatulyā ekakuleṣu tathāgatasaṃṣyāḥ | saṅghakukuleṣu anekakulāni teṣu kuleṣu kulāni śatāni || tāni ca lakṣakulāni mahānti koṭikuleṣu asaṃkhya bhavanti | tatra kuleṣv asaṃkhyakulāni paramānandakulodbhavāni ||

|| hevajraḍākinījālasambhavare siddhinirṇṇanayo nāmā dvitīyaḥ paṭalaḥ || ||