vajragarbha āha ||
gaganasamasrarvvadharmmeṣu sāgare tumbikā yathā |
satvāḥ ka
thaṃ sidhyante sveṣṭadevatarūpataḥ ||
bhagavān āha ||
nairātmāyogayuktas tu athavā śrīherukodyataḥ |
kṣaṇam apy anyacettaḥ
san na tiṣṭhet siddhikāṃkṣakaḥ ||
prathamābhyāsalasya sthānam vai kalpitaṃ śubhaṃ |
yatrasthaḥ siddhate mantrī ekacittaḥ sa
samāhitaḥ ||
svagṛheṣu niśākāle siddho ham iti cetasā |
bhāvayed yoginīṃ prājña athavā śrīherukākṛtiṃ ||
aṅghrī
prakṣālayan bhuṃjann ācaman pūgaṃ bhakṣayan
candranair hastaṃ mardayan kaupīnai cchādayan kaṭīṃ ||
niḥsaran bhāṣayan bhā
ṣāṃ gacchan tiṣṭhan ruṣan haṣan |
bhagavatīn sevayan prājño yoginīṃ bhāvayed vratī ||
kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā |
na sthātavyaṃ budhair yatnāt siddhyarthaṃ siddhikākṣibhiḥ ||
vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ
pa|rīkṣatāṃ ||
sarvvacintā parityajya devatāmūrticetasā |
dinam ekam avicchinnaṃ bhāvayitvā parīkṣyatha ||
nānyopāyo
sti saṃsāre svaparārthaprasiddhaye |
sakṛd abhyāsitā vidyā sadya pratyayakāraṇī ||
bhayotmādais tathā duḥkhai sokapīḍādyupa
dravaiḥ |
rāga dveṣa tathā mohaiḥ sādhako naiva kliṣyate ||
evaṃ vimṛṣyamāṇā vai hatāhitaphalodayaḥ |
kathan te kṣaṇam apy a
yoginaḥ santi raurave ||
paṃcānantaryyakārī ca prāṇivadhe ratāś ca ye |
api tu ye jatmahīnā ye mūrkhāḥ krūrakarmmi
ṇaḥ ||
kurūpā vikalāgātrāś ca sidhyante te pi cintayā |
daśakuśalābhyāśī ca gurubhakto jitendriyaḥ ||
mānakrodhavinirmmuktaḥ sa tāvat sidhyate dhruvaṃ |
sātatyābhyāsayogena siddhilabdhaḥ samāhitaḥ ||
māsam ekañ care guptaṃ yāvat mudrāṃ na labhyate |
ādeśa labhyate ma
ntrī yoginīr ādisyate ||
gṛhītvā amukī mudrāṃ satvārthaṃ kuru vajradhṛk |
tāṃ ca prāpya viśālākhīṃ rūpayauvanamaṇḍitāṃ ||
si
hlakarppūrasaṃyuktaṃ bodhicittena saṃskaret |
daśakuśalād ārabhya tasyāṃ dharmma prakāśayet ||
devatārūpīcittañ ca sayaṃ
caikacittatāṃ |
māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ ||
varalabdhā yato nārī sarvvasaṅkalpavarjitā |
athavā cātma
naḥ saktyā kṛṣṭvā mudrāṃ prakalpayet ||
devāsuramanuṣyebhye yakṣebhyaḥ kinnarādr api |
tāñ ca guhya carec caryā ātmano
dhairyyapratyayāt ||
na caryyā bhogataḥ proktā yā khātā bhīmarūpiṇī |
svacittaṃ pratyavekhyāyai sthiraṃ kiṃ vā calaṃ matmamanaḥ ||
vajragarbha āha ||
nairātmāyogayuktena mudrātvaṃ kiṃ viśiṣyate | katha
mudrayā mudrayā dvābhyāṃ mudrāsiddhi katham bhavet ||
bhagavān āha ||
strīrūpaṃ pa vihā
yānyad rūpaṃ kuryyād bhagavataḥ |
stanaṃ hitvā bhaved bolaṃ kakkolamadhyasaṃsthitaṃ ||
tīraṃ dvayaṃ bhaved ghaṇṭhā kiṃjalkam bolako
bhavet |
śeṣarūpaṃ mahātmāno herukasya mahārateḥ ||
herukayogasya punsaḥ pustvam āyāty ayatnataḥ |
mudrāsiddhir bha
ved yatsād vyaktasaktasya yoginaḥ ||
utpattipralayābhyāṃ ca prajñopāyan na bādhyate |
upāyaḥ sambhavo yasmāl layaḥ prajñā
bhavāntakī ||
tena pralayat nāsyāsty utpādo naiva tatvataḥ |
pralayāl līyate kaścil layābhāvāt na ca kṣayaṃ ||
utpattikra
mayogena prapañcaṃ bhāvayed vratī |
prapaṃcaṃ svapnavat kṛtvā prapaṃce niṣprapaṃcayet ||
yathā māyā yathā svapnaṃ yathā syād antarābhavaḥ |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ ||
mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukhaṃ |
tasyaivaitat prabhāvaḥ syāt maṇḍalan nānyasambhavaṃ ||
su
khaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ
sukhaṃ śyāmaṃ sukhaṃ kṛtsnaṃ sukhaṃ sacarācaraṃ |
sukhaṃ ca prajñā sukhopāyaḥ sukhaṃ kunduru
jan tathā |
sukhaṃ bhāvaḥ sukhābhāvo vajrasatva sukhasmṛtaḥ ||
vajragarbha āha ||
utpannakramayogo yaṃ satsukhaṃ mahāsukha ma
taṃ |
utpanno bhāvanāhīnaḥ utpattyā kiṃ prayojanaṃ ||
bhagavān āha ||
aho śraddhāvegena naṣṭo sau mahābodhisatva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktun na śakyate ||
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat |
yathā puṣpāśritaṃ gandhaṃ
puṣpābhāvān na gamyate |
tathā rūpāsvabhāvena saukhyam naivopalabhyate ||
bhāvo han naiva bhāvo haṃ buddho haṃ vastubodhanāt |
māṃ na jānanti ye mūḍhāḥ kauśīdyopahatāś ca ye |
vicare haṃ sukhāvatyāṃ sadvajrayoṣidbhage ||
ekārākṛtirūpe tu buddharatnakaraṇḍake |
vyākhyātāhaṃ
m ahā dharmma śrotāhaṃ svagaṇair yyutaḥ ||
sādhyo haṃ jagataḥ śāstā loko haṃ laukiko py ahaṃ ||
sahajānandasvabhāvo haṃ pa
ramāntaṃ viramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat ||
dvātriśallakṣaṇī śāstā asīttyanuvyaṃjanī pra
bhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ |
vināṃ tena na saukhya syāt sukhaṃ hitvā bhavet na saḥ |
sāpekṣam asama
rthatvāt devatāyogataḥ sukhaṃ |
tasmād buddho na bhāvaḥ syād abhāvarūpo pi naiva saḥ ||
bhujamukhākārarūpī ca arūpī pa
rasaukhyataḥ |
tasmāt sahajaṃ jagat sarvvam sahajaṃ svarūpam ucyate ||
svarūpam eva nirvāṇam viśuddhyākāracetasā |
devatākārarūpan tu jātamātre vyavasthitaṃ |
bhujamukhavarṇṇasaṃsthānāt kiṃtu prākṛtavāsanā |
yenaiva viṣakhaṇḍena mriyaṃte sarvajantavaḥ |
tenaiva viṣatatvajño vi
ṣeṇa sphoṭayed viṣaṃ ||
yathā vātagṛhītasya māṣabhakṣyaṃ dīyate |
vātena hanyate vātāṃ viparītauṣadhikalpanā |
bhava śuddho bha
venaiva vikalpaṃ pratikalpataḥ |
karṇṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate |
tathā bhavavikalpo ṣi ākāraiḥ śodhyate kha
lu ||
yathā yāvadagdhāś ca svidyaṃte vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rāgavahninā ||
yena yena hi badhyante
jantavo raudrakarmaṇā |
sopāyena tu tenaiva mucyate bhavabandhanāt ||
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparī
tabhāvanā hy eṣā na jñātā buddhatīrthakaiḥ ||
kundureṣu bhavet paṃca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ paṃcatāṃ yāti bhedanaiḥ ||
bolakakkolayogena sparśāt kaṭhinyavāsanā |
kaṭhinasya mohadharmmatvāt moho vairocano mataḥ ||
bodhicittaṃ dravaṃ yasmād dravam abdhā
tukaṃ mataṃ |
apām akṣobhyarūpatvād dveṣo 'kṣonāyakaḥ ||
dvayor gharṣaṇasaṃyogāt tejo jāyate sadā |
rāgo amitavajraḥ
syād rāgas tejasi sambhavaḥ ||
kakkolake tu yac cittan tat samīraṇasvarūpakaṃ |
īrṣyā amoghasiddhiḥ syād amogho vāyusa
mbhavaḥ ||
sukhaṃ rāgam bhaved raktaṃ rakṣir ākāsalakṣaṇā |
ākāśaṃ piśunavajraḥ syāt piśunam ākāśasambhavaḥ ||
e
kam eva mahac cittaṃ paṃcarūpeṇa lakṣitaṃ |
paṃcamu kuleṣūtpannās tatrānekasahasraśaḥ ||
tasmād ekasvabhāvo sau mahāsukha para
maśāsvataḥ |
paṃcatāṃ yāti bhedena rāgādipañcacetasā ||
daśagaṃgānadivālukatulyā
ekakuleṣu tathāgatasaṃṣyāḥ |
saṅghakukuleṣu anekakulāni
teṣu kuleṣu kulāni śatāni ||
tāni ca lakṣakulāni mahānti
koṭikuleṣu asaṃkhya bhavanti |
tatra ku
leṣv asaṃkhyakulāni
paramānandakulodbhavāni ||
|| hevajraḍākinījālasambhavare siddhinirṇṇanayo nāmā dvi
tīyaḥ paṭalaḥ || ||