vajragarbha āha—
gaganavat sarvadharmeṣu sāgare tumbikā yathā |
sattvāḥ kathaṃ prasidhyanti sveṣṭadevatārūpataḥ || 1 ||
bhagavān āha—
nairātmyāyogayuktātmā 'thavā herukayogataḥ |
kṣaṇam apy anyacittaḥ san na tiṣṭhet siddhikāṅkṣakaḥ || 2 ||
prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubham |
yatrasthaḥ siddhyate mantrī ekacittaḥ samāhitaḥ || 3 ||
svagṛheṣu niśākāle siddho 'ham iti cetasā |
bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtim || 4 ||
aṅghriṃ prakṣālayan bhuñjan ācaman pūgaṃ bhakṣayan |
candanair hastaṃ mardayan kaupinaiś chādayan kaṭim || 5 ||
niḥsaran bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan hasan |
bhagavatīṃ sevayet prājño yoginīṃ bhāvayed vratī || 6 ||
kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā |
na sthātavyaṃ budhair yatnāt siddhyarthaṃ siddhikāṃkṣibhiḥ || 7 ||
vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanam |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parikṣethāḥ || 8 ||
sarvacintāṃ parityajya devatāmūrticetasā |
dinam ekam avicchinnaṃ bhāvayitvā parikṣethāḥ || 9 ||
nānyopāyo 'sti saṃsāre svaparārthaprasiddhaye |
sakṛd abhyāsitā vidyā sadyaḥ pratyayakāriṇī || 10 ||
bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ |
rāgadveṣamahāmohaiḥ sādhako naiva kliśyate || 11 ||
evaṃ vimṛṣyamāṇā vai hitāhitaphalodayam |
kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave || 12 ||
pañcānantaryakāriṇaḥ prāṇivadharatāś ca ye |
api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ || 13 ||
kurūpā vikalagātrāś ca siddhyante te 'pi cintayā |
daśakuśalābhyāsī ca gurubhakto jitendriyaḥ || 14 ||
mānakrodhavinirmuktaḥ sa tāvat siddhyate dhruvaṃ |
sātatyābhyāsayogena siddhilabdhaḥ samāhitaḥ || 15 ||
māsam ekaṃ cared guptaṃ yāvat mudrā na labhyate |
ādeśaṃ labhate mantrī yoginībhir ādiśyate || 16 ||
gṛhītvā amukīṃ mudrāṃ sattvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitām || 17 ||
sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhya tasyāṃ dharmaṃ prakāśayet || 18 ||
devatārūpacittañ ca samayaṃ caikacittatām |
māsam ekena bhāvyā sā bhaven naivātra saṃśayaḥ || 19 ||
varalabdhā yato nārī sarvasaṃkalpavarjitā |
athavā cātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet || 20 ||
devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api |
tāṃ ca gṛhya carec caryām ātmano dhairyapratyayāt || 21 ||
na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī |
svacittapratyavekṣāya sthiraṃ kiṃ vā calaṃ manaḥ |
satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ || 22 ||
vajragarbha āha—
nairātmyāyogayuktena mudrārthaṃ viśiṣyate katham |
mudrayā mudrayā dvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet || 23 ||
bhagavān āha—
strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavataḥ |
stanaṃ hitvā bhaved bolaṃ kakkolamadhyasaṃsthitam || 24 ||
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet |
śeṣaṃ rūpaṃ mahātmano herukasya mahārateḥ || 25 ||
herukayogasya punsaḥ puṃstvam āyāty ayatnataḥ |
mudrāsiddhir bhaved yasmād vyaktaśaktasya yoginaḥ || 26 ||
utpattipralayābhyāṃ ca prajñopāyo na bādhyate |
upāyaḥ saṃbhavo yasmāl layaṃ prajñā bhavāntakī || 27 ||
tena pralayan nāsyāsti utpādo naiva tattvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ || 28 ||
utpattikramayogena prapañcaṃ bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā prapañcair niṣprapañcayet || 29 ||
yathā māyā yathā svapnaṃ yathā syād antarābhavam |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ || 30 ||
mahāmudrābhiṣekeṣu yathājñātaṃ mahat sukham |
tasyaiva tatprabhāvaḥ syān maṇḍalaṃ nānyasaṃbhavam || 31 ||
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitam |
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaram || 32 ||
sukhaṃ prajñā sukhopāyaḥ sukhaṃ kundurujaṃ tathā |
sukhaṃ bhāvaḥ sukhābhāvo vajrasattvaḥ sukhasmṛtaḥ || 33 ||
vajragarbha āha—
utpannakramayogo 'yaṃ tatsukhaṃ mahāsukhaṃ matam |
utpannabhāvanāhīno utpattyā kiṃ prayojanam || 34 ||
bhagavān āha—aho,
śraddhāvegena naṣṭo 'yaṃ mahābodhisattva iti |
dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat || 35 ||
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
tathā rūpādyabhāvena saukhyaṃ naivopalabhyate || 36 ||
bhāvo 'haṃ naiva bhāvo 'haṃ buddho 'haṃ vastubodhanāt |
māṃ na jānanti ye mūḍhāḥ kausīdyopahatāś ca ye || 37 ||
vihare 'haṃ sukhāvatyāṃ sadvajrayoṣito bhage |
ekārākṛtirūpe tu buddharatnakaraṇḍake || 38 ||
vyākhyātāham ahaṃ dharmaḥ śrotāhaṃ sugaṇair yutaḥ |
sādhyo 'haṃ jagataḥ śāstā loko 'haṃ laukiko 'py aham || 39 ||
sahajānandasvabhāvo 'haṃ paramāntaṃ viramādikam |
tathā ca pratyayaṃ putra andhakāre pradīpavat || 40 ||
dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ || 41 ||
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣam asamarthatvād devatāyogataḥ sukham || 42 ||
tasmād buddho na bhāvaḥ syād abhāvarūpo 'pi naiva saḥ |
bhujamukhākārarūpī cārūpī paramasaukhyataḥ || 43 ||
tasmāt sahajaṃ jagat sarvaṃ sahajaṃ svarūpam ucyate |
svarūpam eva nirvāṇaṃ viśuddhyākāracetasā || 44 ||
devatāyogarūpaṃ tu jātamātre vyavasthitaḥ |
bhujamukhavarṇasthānāt kiṃ tu prākṛtavāsanā || 45 ||
yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ |
tenaiva viṣatattvajño viṣeṇa sphoṭayed viṣam || 46 ||
yathā vātagrahī tasya māṣabhakṣyaṃ pradīyate |
vātena hanyate vātaṃ viparītauṣadhikalpanāt |
bhavaḥ śuddho bhavenaiva vikalpapratikalpataḥ || 47 ||
karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate |
tathā bhavavikalpo 'pi ākāraiḥ śodhyate khalu || 48 ||
yathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rāgavahninā || 49 ||
yena yena hi badhyante jantavo raudrakarmaṇā |
sopāyena tu tenaiva mucyante bhavabandhanāt || 50 ||
rāgena badhyate loko rāgenaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ || 51 ||
kundureṣu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ || 52 ||
bolakakkolayogena sparśāt kāṭhinyavāsanā |
kaṭhinasya mohadharmatvān moho vairocano mataḥ || 53 ||
bodhicittaṃ dravaṃ yasmād dravam abdhātukaṃ matam |
apām akṣobhyarūpatvād dveṣo hy akṣobhya nāyakaḥ || 54 ||
dvayor gharṣaṇasaṃyogāt tejo hi jāyate sadā |
rāgo 'mitavajraḥ syād rāgas tejasi saṃbhavet || 55 ||
kakkolakeṣu yac cittaṃ tat samīraṇarūpakam |
īrṣyā hy amoghasiddhiḥ syād amogho vāyusaṃbhavaḥ || 56 ||
sukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇam |
ākāśaḥ piśunavajraḥ piśunam ākāśasambhavam || 57 ||
ekam eva mahac cittaṃ pañcarūpeṇa saṃsthitam |
pañcakuleṣu saṃbhavās tatrānekasahasraśaḥ || 58 ||
tasmād ekasvabhāvo 'sau mahāsukhaṃ śāśvatparaṃ |
pañcatāṃ yāti bhedena rāgādipañcacetasā || 59 ||
daśagaṅgānadīvālukātulyā
ekakuleṣu tathāgatasaṅghāḥ |
saṅghakuleṣu hy anekakulāni
teṣu kuleṣu kulāni śatāni || 60 ||
tāni ca lakṣakulāni mahānti
koṭikulāni bahūni bhavanti |
tatra kuleṣu cāsaṃkhyakulāni
paramānandakulodbhavāni || 61 ||
hevajre ḍākinījālasaṃvare siddhinirṇayo nāma dvitīyaḥ paṭalaḥ ||