Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
vajragarbha āha | gaganavatsarvadharmeṣu sāgare tumbikā yathā || sattvāḥ kathaṃ prasidhyanti sveṣṭadevatārūpataḥ || (1) bhagavān āha | nairātmyāyogayuktātmā 'thavā herukayogataḥ || kṣaṇam apy anyacittaḥ san na tiṣṭhet siddhikāṅkṣakaḥ || (2) prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubhaṃ || yatrasthaḥ siddhyate mantrī ekacittaḥ samāhitaḥ || (3) svagṛheṣu niśākāle siddho 'ham iti cetasā || bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtiṃ || (4) aṅghriṃ prakṣālayan bhuñjan ācamapūgaṃ bhakṣayan || candanair hastaṃ mardayan kaupinaiś chādayan kaṭiṃ || (5) niḥsaraṃ bhāṣayan bhāṣāṃ gacchan tiṣṭhan ruṣan hasan || bhagavatīṃ sevayet prājño yoginīṃ bhāvayed vratī || (6) kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā || na sthātavyaṃ buddhair yatnāt siddhyarthaṃ siddhikāṅkṣibhiḥ || (7) vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ || siddhyarthaṃ kautukenāpi pakṣam ekaṃ parikṣethāḥ || (8) sarvacintāṃ parityajya devatāmurticetasā || dinam ekam avicchinnaṃ bhāvayitvā parikṣethāḥ || (9) nānyopāyo 'sti saṃsāre svaparārthaprasiddhaye || sakṛd abhyāsitā vidyā sadyaḥ pratyayakāriṇī || (10) bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ || rāgadveṣamahāmohaiḥ sādhako naiva kliśyate || (11) evaṃ vimṛṣyamāṇā vai hitāhitaphalodayaṃ || kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave || (12) pañcānantaryakāriṇaḥ prāṇivadharatāś ca ye || api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ || (13) kurūpā vikalagātrāś ca siddhyante te 'pi cintayā || daśakuśalābhyāsī ca gurubhakto jitendriyaḥ || (14) mānakrodhavinirmuktaḥ sa tāvat siddhyate dhruvaṃ || sātatyābhyāsayogena siddhilabdhaḥ samāhitaḥ || (15) māsam ekaṃ cared guptaṃ yāvat mudrā na labhyate || ādeśaṃ labhate mantrī yoginībhir ādiśyate || (16) gṛhītvā amukīṃ mudrāṃ sattvārthaṃ kuru vajradhṛk || tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitāṃ || (17) sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret || daśakuśalād ārabhya tasyām dharmaṃ prakāśayet || (18) devatārūpacittañ ca samayañ caikacittatāṃ || māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ || (19) varalabdhā yato nārī sarvasaṃkalpavarjitā || athavā cātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet || (20) devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api || tāñ ca gṛhya carec caryām ātmano dhairyapratyayāt || (21) na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī || svacittapratyavekṣāya sthiraṃ kiṃ vācalaṃ manaḥ || (22) [satataṃ devatāmūrtyā sthātavyaṃ yoginā yataḥ] vajragarbha āha || nairātmyāyogayuktena mudrārthaṃ viśiṣyate kathaṃ || mudrayā mudrayā dhvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet || (23) bhagavān āha | strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavataḥ || stanaṃ hitvā bhaved bolaṃ kakkolamadhyasaṃsthitaṃ || (24) tīradvayaṃ bhavet ghaṇṭhā kiñjalkaṃ bolakaṃ bhavet || śeṣaṃ rūpaṃ mahātmano herukasya mahārateḥ || (25) herukayogasya punsaḥ puṃstvam āyāty ayatnataḥ || mudrāsiddhir bhaved yasmād vyaktaśaktasya yoginaḥ || (26) utpattipralayābhyāṃ ca prajñopāyo na bādhyate || upāyaḥ saṃbhavo yasmāl layaṃ prajñā bhavāntakī || (27) tena pralayan nāsyāsti utpādo naiva tatvataḥ || pralayāntīyate kaścil layābhāvān na ca kṣayaḥ || (28) utpattikramayogena prapañcaṃ bhāvayed vratī || prapañcaṃ svapnavat kṛtvā prapañcair niḥprapañcayet || (29) yathā māyā yathā svapnaṃ yathā syād antarābhavaṃ || tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ || (30) mahāmudrābhiṣekeṣu yathājñātaṃ mahat sukhaṃ || tasyaiva tatprabhāvaḥ syān maṇḍalaṃ nānyasaṃbhavaṃ || (31) sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ || sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ || (32) sukhaṃ prajñā sukhopāyaḥ sukhaṃ kundurujaṃ tathā || sukhaṃ bhāvaḥ sukhābhāvo vajrasattvaḥ sukhasmṛtaḥ || (33) vajragarbha āha || utpannakramayogo 'yaṃ [sat]sukhaṃ mahāsukhaṃ mataṃ | utpannabhāvanāhīno utpattyā kiṃ prayojanaṃ || (34) bhagavān āha | aho śraddhāvegena naṣṭo 'yaṃ mahābodhisattva iti || dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate || vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat || (35) yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate || tathā rūpādyabhāvena saukhyaṃ naivopalabhyate || (36) bhāvo 'haṃ naiva bhāvo 'haṃ buddho 'haṃ vastubodhanāt || māṃ na jānanti ye mugdhāḥ kausīdyopahatāś ca ye || (37) vihare 'haṃ sukhāvatyāṃ sadvajrayoṣito bhage || ekārākṛtirūpe tu buddharatnakaraṇḍake || (38) vyākhyātāham ahaṃ dharmaḥ śrotāhaṃ sugaṇair yutaḥ || sādhyo 'haṃ jagataḥ śāstā loko 'haṃ laukiko 'py ahaṃ || (39) sahajānandasvabhāvo 'haṃ paramāntaṃ viramādikaṃ || tathā ca pratyayaṃ putra andhakāre pradīpavat || (40) dvātriṃśallakṣaṇī śāstā aśītivyañjanī prabhuḥ || yoṣidbhage sukhāvatyāṃ śukranāmna vyavasthitaḥ || (41) vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ || sāpekṣam asamarthatvād devatāyogataḥ sukhaṃ || (42) tasmād buddho na bhāvaḥ syād abhāvarūpo 'pi naiva saḥ || bhujamukhākārarūpī cārūpī paramasaukhyataḥ || (43) tasmāt sahajaṃ jagat sarvaṃ sahajaṃ svarūpam ucyate || svarūpam eva nirvāṇaṃ viśuddhyākāracetasā || (44) devatāyogarūpaṃ tu jātamātre vyavasthitaḥ || bhujamukhavarṇasthānāt kiṃ tu prākṛtavāsanā || (45) yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ || tenaiva viṣatattvajño viṣeṇa sphoṭayed viṣaṃ || (46) yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate || vātena hanyate vātaṃ viparītauṣadhikalpanāt || bhavaḥ śuddho bhavenaiva vikalpapratikalpataḥ || (47) karṇe toyaṃ yathā viṣṭaṃ prati toyena kṛṣyate || tathā bhavavikalpo 'pi ākāraiḥ śodhyate khalu || (48) yathā pāvakadagdhāś ca svidyante vahninā punaḥ || tathā rāgāgnidagdhāś ca svidyante rāgavahninā || (49) yena yena hi badhyante jantavo raudrakarmaṇā || sopāyena tu tenaiva mucyante bhavabandhanāt || (50) rāgena badhyate loko rāgenaiva vimucyate || viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ || (51) kundureṣu bhavet pañca pañcabhūtasvarūpataḥ || eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ || (52) bolakakkolayogena sparśāt kāṭhinyavāsanā || kaṭhinasya mohadharmatvān moho vairocano mataḥ || (53) bodhicittaṃ dravaṃ yasmād dravaṃ abdhātukaṃ mataṃ || apām akṣobhyarūpatvād dveṣo <hy> akṣobhyanāyakaḥ || (54) dvayor gharṣaṇasaṃyogāt tejo <hi> jāyate sadā || rāgo 'mitavajraḥ syād rāgas tejasi saṃbhavet || (55) kakkolakeṣu yac cittaṃ tat samīraṇarūpakaṃ || īrṣyā <hy> amoghasiddhiḥ syād amogho vāyusaṃbhavaḥ || (56) sukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇaṃ || akāśaḥ piśunavajraḥ piśunam ākāśasaṃbhavaṃ || (57) ekam eva mahac cittaṃ pañcarūpeṇa saṃsthitaṃ || pañcakuleṣu saṃbhavās tatrānekasahasraśaḥ || (58) tasmād ekasvabhāvo 'sau mahāsukhaṃ śaśvatparaṃ || pañcatāṃ yāti bhedena rāgādipañcacetasā || (59) daśagaṅgānadīvālukātulyā ekakuleṣu tathāgathasaṅghāḥ || saṅghakuleṣu <hy> anekakulāni teṣu kuleṣu kulāni śatāni || (60) tāni ca lakṣakulāni mahānti koṭikulāni bahūni bhavanti || tatra kuleṣu cāsaṅkhyakulāni paramānandakulodbhavāni || (61)

hevajre ḍākinījālāsaṃvare siddhinirṇayo nāma dvitīyaḥ paṭalaḥ |