Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
vajragarbha āha— gaganavat sarvadharmeṣu sāgare tumbikā yathā | sattvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ || 1 || bhagavān āha— nairātmyāyogayuktena athavā śrīherukodyataḥ | kṣaṇam apy anyacittaḥ san na tiṣṭhet siddhikāṅkṣakaḥ || 2 || prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubham | yatrasthaḥ sidhyate mantrī ekacittaḥ samāhitaḥ || 3 || svagṛheṣu niśākāle siddho 'ham iti cetasā | bhāvayed yoginīṃ prājño 'thavā śrīherukākṛtim || 4 || aṅghriṃ prakṣālayan bhuñjann ācaman pūga bhakṣayan | candanair hastaṃ mardayan kaupinaiś chādayan kaṭim || 5 || niḥsaran bhāṣayan bhāṣāṃ gacchaṃs tiṣṭhan ruṣan hasan | bhagavatīṃ sevayan prājño yoginīṃ bhāvayed vratī || 6 || kṣaṇam apy anyarūpeṇa avidyāduṣṭacetasā | na sthātavyaṃ budhair yatnāt siddhyarthaṃ siddhikāṅkṣibhiḥ || 7 || vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanam | siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatām || 8 || sarvacintāṃ parityajya devatāmūrticetasā | dinam ekam avicchinnaṃ bhāvayitvā parīkṣatha || 9 || nānyopāyo 'sti saṃsāre svaparārthaprasiddhaye | sakṛd abhyāsitā vidyā sadyaḥ pratyayakāriṇī || 10 || bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ | rāgadveṣamahāmohaiḥ sādhako naiva kliśyate || 11 || evaṃ vimṛṣyamāṇā vai hitāhitaphalodayam | kathaṃ te kṣaṇam apy ekaṃ yoginaḥ santi raurave || 12 || pañcānantaryakārī ca prāṇivadhe ratāś ca ye | api tu ye janmahīnā ye mūrkhāḥ krūrakarmiṇaḥ || 13 || kurūpā vikalagātrāś ca sidhyante te 'pi cintayā | daśakuśalābhyāsī ca gurubhakto jitendriyaḥ || 14 || mānakrodhavinirmuktaḥ sa tāvat sidhyate dhruvam | satatābhyāsayogena siddhilabdhaḥ samāhitaḥ || 15 || māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate | ādeśaṃ labhate mantrī yoginībhir ādiśyate || 16 || gṛhītvā amukīṃ mudrāṃ sattvārthaṃ kuru vajradhṛk | tāṃ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitām || 17 || sihlakarpūrasaṃyuktāṃ bodhicittena saṃskaret | daśakuśalād ārabhya tasyāṃ dharmaṃ prakāśayet || 18 || devatārūpacittaṃ ca samayaṃ caikacittatām | māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ || 19 || varalabdhā yato nārī sarvasaṃkalpavarjitā | athavā cātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet || 20 || devāsuramanuṣyebhyo yakṣebhyaḥ kinnarād api | tāṃ ca gṛhya carec caryām ātmano dhairyapratyayāt || 21 || na caryā bhogataḥ proktā yā khyātā bhīmarūpiṇī | svacittapratyavekṣāya sthiraṃ kiṃ vā calaṃ manaḥ || 22 || vajragarbha āha— nairātmyāyogayuktena mudrātvaṃ viśiṣyate katham | mudrayā mudrayā dvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet || 23 || bhagavān āha— strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavataḥ | stanaṃ hṛtvā bhaved bolaṃ kakkolamadhyasaṃsthitam || tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet | śeṣarūpaṃ mahātmāno herukasya mahārateḥ || 25 || herukayogasya puṃsaḥ puṃstvam āyāty ayatnataḥ | mudrāsiddhir bhavet tasmād vyaktaśaktasya yoginaḥ || 26 || utpattipralayābhyāṃ ca prajñopāyaṃ na bādhyate | upāyaḥ sambhavo yasmāl layaṃ prajñā bhavāntakī || 27 || tena pralayaṃ nāsyāsti utpādo naiva tattvataḥ | pralayāl līyate kaścil layābhāvān na ca kṣayaḥ || 28 || utpattikramayogena prapañcaṃ bhāvayed vratī | prapañcaṃ svapnavat kṛtvā prapañcair niṣprapañcayet || 29 || yathā māyā yathā svapnaṃ yathā syād antarābhavam | tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ || 30 || mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukham | tasyaivaitat prabhāvaḥ syān maṇḍalaṃ nānyasambhavam || 31 || sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitam | sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaram || 32 || sukhaṃ prajñā sukhopāyaḥ sukhaṃ kundurujaṃ tathā | sukhaṃ bhāvaḥ sukhābhāvo vajrasattvaḥ sukhaḥ smṛtaḥ || 33 || vajragarbha āha— utpannakramayogo 'yaṃ satsukhaṃ mahāsukhaṃ matam | utpanno bhāvanāhīno utpattyā kiṃ prayojanam || 34 || bhagavān āha— aho śraddhāvegena naṣṭo mahābodhisattva iti | dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate | vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat || 35 || yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate | tathā rūpādyabhāvena saukhyaṃ naivopalabhyate || 36 || bhāvo 'haṃ naiva bhāvo 'haṃ buddho 'haṃ vastubodhanāt | māṃ na jānanti ye mūḍhāḥ kausīdyopahatāś ca ye || 37 || vihare 'haṃ sukhāvatyāṃ sadvajrayoṣidbhage | ekārākṛtirūpe tu buddharatnakaraṇḍake || 38 || vyākhyātāham ahaṃ dharmaḥ śrotāhaṃ svagaṇair yutaḥ | sādhyo 'haṃ jagataḥ śāstā loko 'haṃ laukiko 'py aham || 39 || sahajānandasvabhāvo 'haṃ paramāntaviramādikam | tathā ca pratyayaṃ putra andhakāre pradīpavat || 40 || dvātriṃśallakṣaṇī śāstā aśītyanuvyañjanī prabhuḥ | yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ || 41 || vinā tena na saukhyaṃ syāt saukhyaṃ hitvā bhaven na saḥ | sāpekṣam asamarthatvād devatāyogataḥ sukham || 42 || tasmād buddho na bhāvaḥ syād abhāvarūpo 'pi naiva saḥ | bhujamukhākārarūpī ca arūpī paramasaukhyataḥ || 43 || tasmāt sahajaṃ jagat sarvaṃ sahajaṃ svarūpam ucyate | svarūpam eva nirvāṇaṃ viśuddhyākāracetasā || 44 || devatārūpayogaṃ tu jātamātre vyavasthitam | bhujamukhavarṇasaṃsthānāt kiṃtu prākṛtavāsanā || 45 || yenaiva viṣakhaṇḍena mriyante sarvajantavaḥ | tenaiva viṣatattvajño viṣeṇa sphoṭayed viṣam || 46 || yathā vātagṛhītasya māṣabhakṣyaṃ pradīyate | vātena hanyate vātaṃ viparītauṣadhikalpanāt | bhavaḥ śuddho bhavenaiva vikalpaṃ pratikalpataḥ || 47 || karṇe toyaṃ yathā viṣṭaṃ pratitoyena kṛṣyate | tathā bhavavikalpo 'pi ākāraiḥ śodhyate khalu || 48 || yathā pāvakadagdhāś ca svidyante vahninā punaḥ | tathā rāgāgnidagdhāś ca svidyante rāgavahninā || 49 || yena yena hi badhyante jantavo raudrakarmaṇā | sopāyena tu tenaiva mucyante bhavabandhanāt || 50 || rāgeṇa badhyate loko rāgeṇaiva vimucyate | viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ || 51 || kundureṣu bhavet pañca pañcabhūtasvarūpataḥ | eka eva mahānandaḥ pañcatāṃ yānti bhedanaiḥ || 52 || bolakakkolayogena sparśāt kāṭhinyavāsanā | kaṭhinasya mohadharmatvān moho vairocano mataḥ || 53 || bodhicittaṃ dravaṃ yasmād dravam abdhātukaṃ matam | apām akṣobhyarūpatvād dveṣo akṣobhyanāyakaḥ || 54 || dvayor gharṣaṇasaṃyogāt tejo jāyate sadā | rāgo 'mitābhavajraḥ syād rāgas tejasi sambhavet || 55 || kakkolake yac cittaṃ tat samīraṇarūpakam | īrṣyā amoghasiddhiḥ syād amogho vāyusambhavaḥ || 56 || sukhaṃ rāgaṃ bhaved raktaṃ raktir ākāśalakṣaṇā | ākāśaṃ piśunavajraḥ syāt piśunam ākāśasambhavam || 57 || ekam eva mahac cittaṃ pañcarūpeṇa lakṣitam | pañcasu kuleṣūtpannās tatrānekasahasraśaḥ || 58 || tasmād ekasvabhāvo 'sau mahāsukhaḥ paramaśāśvataḥ | pañcatāṃ yāti bhedena rāgādipañcacetasā || 59 || daśagaṅgānadivālukatulyā ekakuleṣu tathāgatasaṅghāḥ | saṅghakuleṣu anekakulāni teṣu kuleṣu kulāni śatāni || 60 || tāni ca lakṣakulāni mahānti koṭikuleṣu asaṃkhya bhavanti | tatra kuleṣu asaṃkhyakulāni paramānandakulodbhavāni || 61 ||

hevajre ḍākinījālaśaṃvare siddhinirṇayanāmā dvitīyaḥ paṭalaḥ || ||