atha vajragarbha āha
gaganavat sarvvadharmmeṣu sāgare tumbikā yathā |
satvāḥ kathaṃ sidhyante sveṣṭa
devatarūpataḥ |
bhagavān āha |
nairātminiyogātma tu athavā śrīherukodyataḥ |
kṣaṇam apy anyacetasaḥ | na tiṣṭhet siddhikāṃkṣakaḥ |
prathamābhyāsakālasya sthānaṃ vai kalpi
taṃ śubhaṃ |
yatrasthaḥ sidhyate mantrī ekacittasamāhitaḥ |
svagṛheṣu niśākāle siddho ham iti cetasā
bhāvayet yoginīṃ prājño 'thavā śrīherukākṛtiṃ |
aṅghriṃ kṣā
layan bhuñjayana ārccamana pūgaṃ bhakṣayana
candanair hastaṃ sanmarddayan | kaupinai cchādayan kaṭim |
nissaran bhāṣayana bhāṣāḥṃ | gacchan ruṣan hasan tiṣṭhan
bhagavatīṃ sevayan prājño yoginīṃ bhāvayed vratī |
kṣaṇam apy anyayogena avidyāduṣṭacetasā
na sthātavyaṃ budhair yatnāt | siddhyarthaṃ siddhikāṃkṣibhiḥ |
vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ |
siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ |
sarvvacintāṃ parityajya | devatāmūrtticetasā
dinam ekaṃ avicchinnaṃ bhāvayitvā parīkṣatha |
nānyopāyo sti saṃśāre svaparārthaprasiddhaye |
sakṛd ābhyāsitā vidyā sadyaḥ pratyayakāriṇī |
bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ |
rāgadveṣamahāmohaiḥ sādhako naiva kliṣyati |
evaṃ vimṛṣyamāṇeā vai hitāhi
taphalodayaṃ |
kathyante kṣaṇam apy ekaṃ yoginaḥ santi raurave |
pañcānantaryakāriṇaḥ prāṇivadhe ratāś ca ye |
api tu ye hīnā ye mūrkhāḥ krūrakarmmiṇaḥ
kurūpa vikalagātrā
ś ca sidhyante pi te cintayā |
daśakuśalābhyāsī ca gurubhakto jitendriyaḥ |
mānakrodhavinirmmuktaḥ sa eva sidhyate dhruvaṃ |
satatābhyāsayogena siddhyarthī samāhi
taḥ |
māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate |
ādeśaṃ labhate mantrī yoginībhir ādiśyate |
gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk |
tāñ ca prāpya viśālā
kṣīṃ rūpayauvanamaṇḍitāṃ |
sihlakarppūrasaṃyuktāṃ bodhicittena saṃskaret |
daśakuśalād ārabhyas tasyāṃ dharmmaṃ prakāśayet |
devatārūpacittañ ca samayañ caikacittatāṃ |
māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ |
varaṃ labdhā yato nārī sarvvasaṃkalpavarjjitā |
athavā ātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet |
devāsuramanuṣyebhyo jakṣebhyaḥ kinnarād api |
tāñ ca gṛhya caret caryām ātmāno dhairyapratyayāt |
na caryā bhogataḥ | proktā yā khyātāṃ bhīmarūpiṇī
svacittapratyavekṣāya sthiraṃ kim vā calam manaḥ
vajragarbha āha |
nairātmayogayuktena mudrātvaṃ viśiṣyate katham |
mudrayā mudrayāt dvābhyāṃ mudrāsiddhiḥ ka
thaṃ bhavet |
bhagavān āha |
strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavata |
stanaṃ hṛtvā bhaved bolaṃ kakkolaṃ madhyasaṃsthitaṃ |
tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet |
śeṣarūpaṃ
mahātmāno herukasya mahārateḥ |
herukayokagayuktasya punsaḥ puṃstvam āyāty ayatnataḥ |
mudrāsiddhir bhavet asmātd vyaktaśaktasya yoginaḥ |
utpattipralayābhyāñ ca |
prajñopāyeā na bādhyate |
upoāyaḥ sambhavo yasmāl layaṃ prajñā bhavāntakī |
tena pralayaṃo nāsyāsti | utpādo naiva tatvataḥ |
pralayāl līyate kaścil layābhāvān na ca kṣayaḥ |
utpattikramayoge
na prapañcaṃ bhāvayed vratī |
prapañcaṃ svapnavat kṛtvā | prapañcair nniprapañcayet |
yathā māyā tathā svapnaṃ yathā syād antarābhavaṃ |
tathaiva maṇḍalaṃ bhāti sātatyābhyāsayogataḥ |
mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukhaṃ |
tasyaiva etat prabhāvaḥ syān maṇḍalaṃ nānyasambhavaṃ |
sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ
sukhaṃ śyāmaṃ sukhaṃ nīlaṃ
sukhaṃ kṛtsnaṃ carācaraṃ |
sukhaṃ prajñā sukhopāyaḥ | sukhaṃ kundurujan tathā |
sukhaṃ bhāvaḥ | sukhābhāvo vajrasatva sukhaḥ smṛtaḥ |
vajragarbha āha |
utpannakramayogo yaṃ satsukhaṃ mahāsukham mataṃ |
utpanno bhāvanāhīnaḥ | utpattyā kiṃ prayojanaṃ |
bhagavān āha |
aho śraddhāvegena naṣṭo mahābodhisatva iti |
dehābhāve kutaḥ sau
khyaṃ saukhyaṃ vaktuṃ na śakyate |
vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat |
yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate |
tathā rūpādyabhāvena saukhyaṃ naivopalabhyate |
bhāvo haṃ naiva bhāvo haṃ buddho haṃ vastubodhanāt |
māṃ na jānanti te mūḍhāḥ kausīdyopahatāś ca ye |
vicare haṃ sukhāvatyāṃ sadvajrayoṣidbhage |
ekārākṛtirūpe tu
buddharatnakaraṇḍake |
vyākhyātāham ahaṃ dharmmaṃ śrotāhaṃ svagaṇair yutaḥ |
sādhyo haṃ jagataḥ śāstā | loko haṃ laukiko py ahaṃ |
sahajānandasvabhāvo haṃ paramāntaṃ vi
ramādikaṃ |
tathā ca pratyayaṃ putra andhakāre pradīpavat |
dvātriṅśallakṣaṇī śāstā aśītyanuvyañjanī prabhuḥ |
yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ |
vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ |
sāpekṣam asamarthatvātd devatāyogataḥ sukhaṃ
tasmād buddho na bhāvaḥ syād abhāvarūpo naiva saḥ |
bhujamukhākārarūpī ca | arūpī para
masaukhyataḥ |
tasmāt sahajaṃ jagat sarvvaṃ | sahahajaṃ svarūpam ucyate |
svarūpam eva nirvvāṇaṃ viśuddhākāracetasā |
devatārūpayogan tu jātamātreṇa vyavasthitaṃ |
bhujamukhavarṇṇasaṃsthānāt | kintu prākṛtavāsanā |
yenaiva viṣakhaṇḍena mriyante sarvvajantavaḥ |
tenaiva viṣatatvajño viṣeṇa spheṭayed viṣaṃ |
yathā vātagṛhītasya māṣabhakṣaṃ pradīya
te |
vātena hanyate vātaṃ viparītauṣadhikalpanāt |
bhava śuddho bhavenaiva vikalpaṃ pratikalpataḥ |
karṇe toyaṃ yathā viṣṭaṃ pratitoyenākṛṣyate |
yathā bhāvavikalpo pi aākāraiḥ śodhyate
khalu |
yathā pāvakadagdhāś ca svidyante vahninā punaḥ |
tathā rāgāgnidagdhāś ca svidyante rāgavahninā |
yena yena hi badhyante jantavo raudrakarmmaṇā |
sopāyena tu tenaiva mucyante bhavabandha
nāt |
rāgeṇa badhyate loko rāgeṇaiva vimucyate |
viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ |
kundure tu bhavet pañca pañcabhūtasvarūpataḥ |
eka eva mahānandaḥ pañcatāṃ yā
ti bhedataḥ |
bolakakkolayogena sparśāt kāṭhinyavāsanāt |
kaṭhinasya dharmmamohatvāt | moho vairocano mataḥ |
bodhicittaṃ dravaṃ yasmāt | dravam abdhātukaṃ mataṃ |
apām akṣobhyarūpatvāt | dveṣo 'kṣobhyanāyakaḥ |
dvayor gharṣaṇasaṃyogāt tejo jāyate sadā |
rāgo 'mitavajra syāt rāgas tejasi sambhavet |
kakkolake yac cittaṃ ta
t samīraṇarūpakaṃ |
īrṣā 'moghasiddhiḥ syāt | amogho vāyusambhavaḥ |
sukhaṃ rāgaṃ bhaved raktaṃ | raktir ākāśalakṣaṇā |
ākāśaṃ piśunavajra syāt piśunam ākāśasambha
vaḥ |
ekam eva mahac cittaṃ pañcarūpeṇa vyavasthitaṃ |
pañcasu kuleṣu utpannāḥ tatrānekasahasrasaḥ |
tasmād ekasvabhāvo sau mahāsukha paramaśāśvataḥ |
pañcatāṃ yāti bhedena rāgādipañcacetasā |
daśagaṅgānadīvālukās tulyā
ekakuleṣu tathāgatasaṃghāḥ |
saṃghakuleṣu anekakulāni |
teṣu kuleṣu kulāni śatāni |
tāni ca lakṣakulāni mahānti
koṭikuleṣu asaṃkhya bhavanti |
tatra kuleṣu asaṃkhyakulāni |
paramānandakulodbhavāni |
hevajre ḍākinījālasamvare siddhinirnnayanāmā dvitīyaḥ paṭalaḥ || ||