Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
atha vajragarbha āha gaganavat sarvvadharmmeṣu sāgare tumbikā yathā | satvāḥ kathaṃ sidhyante sveṣṭadevatarūpataḥ | bhagavān āha | nairātminiyogātma tu athavā śrīherukodyataḥ | kṣaṇam apy anyacetasaḥ | na tiṣṭhet siddhikāṃkṣakaḥ | prathamābhyāsakālasya sthānaṃ vai kalpitaṃ śubhaṃ | yatrasthaḥ sidhyate mantrī ekacittasamāhitaḥ | svagṛheṣu niśākāle siddho ham iti cetasā bhāvayet yoginīṃ prājño 'thavā śrīherukākṛtiṃ | aṅghriṃ kṣālayan bhuñjayana ārccamana pūgaṃ bhakṣayana candanair hastaṃ sanmarddayan | kaupinai cchādayan kaṭim | nissaran bhāṣayana bhāṣāṃ | gacchan ruṣan hasan tiṣṭhan bhagavatīṃ sevayan prājño yoginīṃ bhāvayed vratī | kṣaṇam apy anyayogena avidyāduṣṭacetasā na sthātavyaṃ budhair yatnāt | siddhyarthaṃ siddhikāṃkṣibhiḥ | vajragarbha mayākhyātaṃ dhyānaṃ kilbiṣanāśanaṃ | siddhyarthaṃ kautukenāpi pakṣam ekaṃ parīkṣatāṃ | sarvvacintāṃ parityajya | devatāmūrtticetasā dinam ekaṃ avicchinnaṃ bhāvayitvā parīkṣatha | nānyopāyo sti saṃśāre svaparārthaprasiddhaye | sakṛd ābhyāsitā vidyā sadyaḥ pratyayakāriṇī | bhayonmādais tathā duḥkhaiḥ śokapīḍādyupadravaiḥ | gadveṣamahāmohaiḥ sādhako naiva kliṣyati | evaṃ vimṛṣyamāṇeā vai hitāhitaphalodayaṃ | kathyante kṣaṇam apy ekaṃ yoginaḥ santi raurave | pañcānantaryakāriṇaḥ prāṇivadhe ratāś ca ye | api tu ye hīnā ye mūrkhāḥ krūrakarmmiṇaḥ kurūpa vikalagātrāś ca sidhyante pi te cintayā | daśakuśalābhyāsī ca gurubhakto jitendriyaḥ | mānakrodhavinirmmuktaḥ sa eva sidhyate dhruvaṃ | satatābhyāsayogena siddhyarthī samāhitaḥ | māsam ekaṃ cared guptaṃ yāvan mudrā na labhyate | ādeśaṃ labhate mantrī yoginībhir ādiśyate | gṛhītvā amukīṃ mudrāṃ satvārthaṃ kuru vajradhṛk | tāñ ca prāpya viśālākṣīṃ rūpayauvanamaṇḍitāṃ | sihlakarppūrasaṃyuktāṃ bodhicittena saṃskaret | daśakuśalād ārabhyas tasyāṃ dharmmaṃ prakāśayet | devatārūpacittañ ca samayañ caikacittatāṃ | māsam ekena bhavyā sā bhaven naivātra saṃśayaḥ | varaṃ labdhā yato nārī sarvvasaṃkalpavarjjitā | athavā ātmanaḥ śaktyā kṛṣṭvā mudrāṃ prakalpayet | devāsuramanuṣyebhyo jakṣebhyaḥ kinnarād api | tāñ ca gṛhya caret caryām ātmāno dhairyapratyayāt | na caryā bhogataḥ | proktā yā khyātā bhīmarūpiṇī svacittapratyavekṣāya sthiraṃ kim vā calam manaḥ vajragarbha āha | nairātmayogayuktena mudrātvaṃ viśiṣyate katham | mudrayā mudrayāt dvābhyāṃ mudrāsiddhiḥ kathaṃ bhavet | bhagavān āha | strīrūpaṃ vihāyānyad rūpaṃ kuryād bhagavata | stanaṃ hṛtvā bhaved bolaṃ kakkolaṃ madhyasaṃsthitaṃ | tīradvayaṃ bhaved ghaṇṭā kiñjalkaṃ bolakaṃ bhavet | śeṣarūpaṃ mahātmāno herukasya mahārateḥ | herukayokagayuktasya punsaḥ puṃstvam āyāty ayatnataḥ | mudrāsiddhir bhavet asmātd vyaktaśaktasya yoginaḥ | utpattipralayābhyāñ ca | prajñopāyeā na bādhyate | upoāya sambhavo yasmāl layaṃ prajñā bhavāntakī | tena pralayaṃo nāsyāsti | utpādo naiva tatvataḥ | pralayāl līyate kaścil layābhāvān na ca kṣayaḥ | utpattikramayogena prapañcaṃ bhāvayed vratī | prapañcaṃ svapnavat kṛtvā | prapañcair nniprapañcayet | yathā māyā tathā svapnaṃ yathā syād antarābhavaṃ | tathaiva maṇḍalaṃ bhāti sātatbhyāsayogataḥ | mahāmudrābhiṣekeṣu yathā jñātaṃ mahat sukhaṃ | tasyaiva etat prabhāvaḥ syān maṇḍalaṃ nānyasambhavaṃ | sukhaṃ kṛṣṇaṃ sukhaṃ pītaṃ sukhaṃ raktaṃ sukhaṃ sitaṃ sukhaṃ śyāmaṃ sukhaṃ nīlaṃ sukhaṃ kṛtsnaṃ carācaraṃ | sukhaṃ prajñā sukhopāyaḥ | sukhaṃ kundurujan tathā | sukhaṃ bhāvaḥ | sukhābhāvo vajrasatva sukhaḥ smṛtaḥ | vajragarbha āha | utpannakramayogo yaṃ satsukhaṃ mahāsukham mataṃ | utpanno bhāvanāhīnaḥ | utpattyā kiṃ prayojanaṃ | bhagavān āha | aho śraddhāvegena naṣṭo mahābodhisatva iti | dehābhāve kutaḥ saukhyaṃ saukhyaṃ vaktuṃ na śakyate | vyāpyavyāpakarūpeṇa sukhena vyāpitaṃ jagat | yathā puṣpāśritaṃ gandhaṃ puṣpābhāvān na gamyate | tathā rūpādyabhāvena saukhyaṃ naivopalabhyate | bhāvo haṃ naiva bhāvo haṃ buddho haṃ vastubodhanāt | māṃ na jānanti te mūḍhāḥ kausīdyopahatāś ca ye | vicare haṃ sukhāvatyāṃ sadvajrayoṣidbhage | ekārākṛtirūpe tu buddharatnakaraṇḍake | vyākhyātāham ahaṃ dharmmaṃ śrotāhaṃ svagaṇair yutaḥ | sādhyo haṃ jagataḥ śāstā | loko haṃ laukiko py ahaṃ | sahajānandasvabhāvo haṃ paramāntaṃ viramādikaṃ | tathā ca pratyayaṃ putra andhakāre pradīpavat | dvātriṅśallakṣaṇī śāstā aśītyanuvyañjanī prabhuḥ | yoṣidbhage sukhāvatyāṃ śukranāmnā vyavasthitaḥ | vinā tena na saukhyaṃ syāt sukhaṃ hitvā bhaven na saḥ | sāpekṣam asamarthatvātd devatāyogataḥ sukhaṃ tasmād buddho na bhāvaḥ syād abhāvarūpo naiva saḥ | bhujamukhākārarūpī ca | arūpī paramasaukhyataḥ | tasmāt sahajaṃ jagat sarvvaṃ | sahahaja svarūpam ucyate | svarūpam eva nirvvāṇa viśuddhākāracetasā | devatārūpayogan tu jātamātreṇa vyavasthitaṃ | bhujamukhavarṇṇasaṃsthānāt | kintu prākṛtavāsanā | yenaiva viṣakhaṇḍena mriyante sarvvajantavaḥ | tenaiva viṣatatvajño viṣeṇa spheṭayed viṣaṃ | yathā vātagṛhītasya māṣabhakṣaṃ pradīyate | vātena hanyate vātaṃ viparītauṣadhikalpanāt | bhava śuddho bhavenaiva vikalpaṃ pratikalpataḥ | karṇe toyaṃ yathā viṣṭaṃ pratitoyenākṛṣyate | yathā bhāvavikalpo pi aākāraiḥ śodhyate khalu | yathā pāvakadagdhāś ca svidyante vahninā punaḥ | tathā rāgāgnidagdhāś ca svidyante rāgavahninā | yena yena hi badhyante jantavo raudrakarmmaṇā | sopāyena tu tenaiva mucyante bhavabandhanāt | rāgeṇa badhyate loko rāgeṇaiva vimucyate | viparītabhāvanā hy eṣā na jñātā buddhatīrthikaiḥ | kundure tu bhavet pañca pañcabhūtasvarūpataḥ | eka eva mahānandaḥ pañcatāṃ yāti bhedataḥ | bolakakkolayogena sparśāt kāṭhinyavāsanāt | kaṭhinasya dharmmamohatvāt | moho vairocano mataḥ | bodhicittaṃ dravaṃ yasmāt | dravam abdhātukaṃ mataṃ | apām akṣobhyarūpatvāt | dveṣo 'kṣobhyanāyakaḥ | dvayor gharṣaṇasaṃyogāt tejo jāyate sadā | rāgo 'mitavajra syāt rāgas tejasi sambhavet | kakkolake yac cittaṃ tat samīraṇarūpakaṃ | īrṣā 'moghasiddhiḥ syāt | amogho vāyusambhavaḥ | sukhaṃ rāgaṃ bhaved raktaṃ | raktir ākāśalakṣaṇā | ākāśaṃ piśunavajra syāt piśunam ākāśasambhavaḥ | ekam eva mahac cittaṃ pañcarūpeṇa vyavasthitaṃ | pañcasu kuleṣu utpannāḥ tatrānekasahasrasaḥ | tasmād ekasvabhāvo sau mahāsukha paramaśāśvataḥ | pañcatāṃ yāti bhedena rāgādipañcacetasā | daśagaṅgānadīvālukās tulyā ekakuleṣu tathāgatasaṃghāḥ | saṃghakuleṣu anekakulāni | teṣu kuleṣu kulāni śatāni | tāni ca lakṣakulāni mahānti koṭikuleṣu asaṃkhya bhavanti | tatra kuleṣu asaṃkhyakulāni | paramānandakulodbhavāni |

hevajre ḍākinījālasamvare siddhinirnnayanāmā dvitīyaḥ paṭalaḥ || ||