Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
satvākhyaḥ sarvakarmaisamvaraṃ | nairātmyā cumbayitvā tu jāpaviṣayaṃ prakāsate | sphaṭike|| || na stambhanaṃ jāpaṃ pa syana candana riṣṭikayā'bhicārukaṃ vidveṣaṃ niraṃśukais tathā | uccāṭana svahaḍḍe

mo bhavet || 14 || karppūraṃ pīyate tatra madanaṃ caiva viśeṣataḥ | balasya bhakṣaṇan tatra kuryāt karppūrahetunā ||

hevajre ḍākinījālasamvare sahajārthayogapaṭala ekādasaḥ | || ||

athāha vajrī caturo 'bhiṣeka kathayām āsa | mahāvajraṃ mahāghaṇṭāṃ ca gṛhṇa vajrapratiṣṭhitaḥ || || || ācāryas tvam adyaiva kuru siṣyasaṃgrahaṃ || yathā buddhair āryais tu sicyate bodhiputrakāḥ | mayā guhyābhiṣikto si cittadhārayā | ratidāṃ sthānadāṃ devīṃ visvarūpāṃ manoharāṃ | gṛhṇa gṛhṇa mahāsatva gṛhītvā pūjanaṃ kuru || idaṃ jñāna mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamaṃ | virajaskaṃ mokṣadaṃ śāntaṃ pitā te tvam api svayaṃ | vajrapadmādhiṣṭhānamantraḥ || oṁ padma sukhādhāra mahārāga sukhaṃdada | catvāro nandabhāg visva hūṁ hūṁ hūṁ kāryaṃ kuruṣva me | oṁ vajra madveṣa caturānandadāyaka khagamukhaikaraso nātha hūṁ hūṁ hūṁ kāryaṃ kuruṣva me | sirasi oṁkāraṃ hṛdi hūṁkāraṃ kijalke āḥkāram ||

mahāmantrarājasya mahākalpaḥ | || || dvātṛiṃsatkalpoddhṛtakalpadvayātmakamahātantraṛajaḥ samāptaḥ || bla ma lo tsa ba mgos lhas btsas gyi phyag dpe dpal brtag pa gnyis pa'i rgyud lagso | chos rjes sa skya paṇḍi ta'i phyag dpe sa skya'i dpe :drung chos kyi rje rin po che pas spyan drangs pa'i phyag dpe lagso| |