athāha vajrī caturo 'bhiṣeka kathayām āsa |
ma
hāvajraṃ mahāghaṇṭāṃ ca gṛhṇa vajrapratiṣṭhitaḥ ||
|| || ācāryas tvam adyaiva kuru siṣyasaṃgrahaṃ ||
yathā bu
ddhair āryais tu sicyate bodhiputrakāḥ |
mayā guhyābhiṣikto si cittadhārayā |
ratidāṃ sthānadāṃ devīṃ visvarūpāṃ mano
harāṃ |
gṛhṇa gṛhṇa mahāsatva gṛhītvā pūjanaṃ kuru ||
idaṃ jñāna mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamaṃ |
virajaskaṃ mokṣadaṃ śā
ntaṃ pitā te tvam api svayaṃ |
vajrapadmādhiṣṭhānamantraḥ ||
oṁ padma sukhādhāra mahārāga sukhaṃdada |
catvāro nanda
bhāg visva hūṁ hūṁ hūṁ kāryaṃ kuruṣva me |
oṁ vajra mahādveṣa caturānandadāyaka
khagamukhaikaraso nātha hūṁ hūṁ hūṁ kāryaṃ kuruṣva me |
sirasi oṁkāraṃ hṛdi hūṁkāraṃ kijalke āḥkāram ||
mahāmantrarājasya mahākalpaḥ |
|| || dvātṛiṃsatkalpoddhṛtakalpadvayātmakamahātantraṛajaḥ samāptaḥ ||
bla ma lo tsa ba mgos lhas btsas gyi phyag dpe dpal brtag pa gnyis pa'i rgyud lagso |
chos rjes sa skya paṇḍi ta'i phyag dpe sa skya'i dpe :drung chos kyi rje rin po che pas spyan drangs pa'i phyag dpe lagso| |