National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
ha vajrasatvākhyaḥ sarvvadharmmaikasamvaraḥ | nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate ākarṣaṇaṃ brahmāsthinā | varṣāvaṇaṃ gajaniraṃśukaiḥ | māraṇe māhiṣasya ca | stambhane kṣī kastūrikā matā | athavā antasvam ādisvañ ca nādi gādin tathaiva ca ||

jāpapaṭalo daśama

ha cakranāyakaḥ | dehināṃ svakulam vakṣe prajñāpāramite śṛṇu | anamikāmūlake yasya ratnasambhor mmahāratnaṃ khaṅgaṃ karmmakulasya ca | yo hi yogī bhavet kṛṣṇo tasya tā | yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā | raktagauro hi yo yogī gapāragaiḥ | tathāgatānāṃ kulās te syu rūpam āśritya sāṃvṛtaṃ | strīṇāṃ lakṣaṇañ caita śṛṇu devī prapūjanaṃ | udyāne vijane deśe ātmāgārāntareṣu ca | nagnīkṛ bolavān kurute sadā | dolayā kurpareṇāpi suprasāritakai lasya bhakṣaṇaṃ tatra kuryāt karpūrahetunā ||

sahajārtha

cāryo si adyaiva kuru śiṣyasaṃgraham | yathā buddhair atītais tu sicya 2 mahāsatva gṛhītvā pūjanaṃ kuru | idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍa nabho da caturānandabhāka viśva hūṁ 3 kāryaṃ kurusva me | oṁ vajra mahādveṣa caturā

mahāmantrarājamāyākalpaḥ | dvātriṃśatakalpoddhṛtakalpadvayātmakamah tantraniruttaraṃ | te siddhikāṃkṣiṇo bhrāntā bhramanti bhavacārake || yasya yasya kulodbhūta gināṃ satsukhaṃ svayaṃ svaparārthaikavṛttīnāṃ gambhīrodāracetasāṃ | ye dharmmā hetu