athāha vajrī catasro abhisekagāthāṃ kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaṃ |
vajrācāryo si adyaiva kuru śiṣyasaṃgrahaṃ |
yathā buddhair anārais tu sicyaṃte bodhiputrakāḥ |
mayā guhyābhiṣekena sikto cittadhārayā |
ratidāṃ sthānadāṃ devīṃ visvarūpo maṇoramāṃ |
gṛhṇa gṛhṇa mahāsatva gṛhītvā pūjanaṃ kuruḥ ||
idaṃ jñāna mahāsūkṣmaṃ vajramaṇḍan nabhopamaṃ |
virajaskaṃ mokṣadaṃ śā
ntaṃ pitā te tvam api svayaṃ ||
vajrapadmādhiṣṭhānamantraḥ ||
oṁ padma sukhādhāra mahāsukhaṃdada
caturānandabhāga visva hūṃ hūṃ hūṃ kāryaṃ kurusva me ||
oṃ vajra mahādve
ṣa caturānandadāyaka
khagamukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kurusva me ||
sirasi oṁkāraṃ hṛdi hūṃkāraṃ | kiñjalke āḥkāraṃ || ||
mahātantrarājamāyā
kalpaḥ || iti dvātriṃsatkalpoddhṛtakalpadvayam e ..kaṃ hevajraḍākinījālasamvare mahātantrarājaḥ samāptaḥ || ||
... na śrīhevajrākhyaṃ sarvatantraniruttaraṃ
ye na jānanti hevajraṃ sarvatantraniruttaraṃ |
te siddhikāṃkṣiṇa bhrāntā bhramanti bhavacakrake |
yasya yasya kulodbhūtā tasya tasyānurūpakāḥ
yoginya samvṛtākārāḥ pūjanīyā vicakṣaṇaiḥ
te ḍhaukayaṃnti sarvasvaṃ yogināṃ satsukha svayaṃ |
svaparārthaikavṛttīnāṃ gambhīrodāracetasām iti || ||
ye dharmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || ||
caṇḍogra bhayabhīkara surapati digdanti pṛṣṭhya sthi vajraṃ trajjani kādada śa śa ta ta, pīṭhas tato vāsuki, śubhraḥ suptaphaṇo ghano jaladharaś caṇḍogra nāmā mahā |
caṇḍogra bhayabhīkara surapati di
ganti pṛ
ṣyasthi vajraṃ
trakka nikādada śa śa ta ta, pīṭhas tato vāsuki, śubhraḥ supta phaṇo
ghano jaladharaś caṇḍogra nāmā mahā |