NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
athāha vajrasatvākhyaḥ sarvadharmaikasamvara || nairātmyā cumbayitvā tu jāpaviṣayaṃ prakāśate || sphaṭikena stambhanaṃ jāpaṃ | raktaṃ vaśye ca candanaṃ riṣṭikayābhicārañ ca | vidveṣai niraṃśukais tathā || uccāṭanam asvahaḍḍena | ākarṣaṇaṃ brahmāsthinā | varṣāpaṇaṃ gajaniraṃśukaiḥ māraṇaṃ mahisya ca | stambhane kṣīrapānan tu | vaśye svacchandam ācaret | māraṇaṃ sihlakaṃ caiva | ākṛṣṭau caḥ catursamaḥ | vidveṣe | śālijaṃ proktaṃ | uccāṭane kasturikā smṛtāḥ | athavā antasvam ādisvaṃ | gādi hādiṃ tathaiva caḥ ||

hevajre jāpapaṭalo nāma daśamaḥ || ||

gāḍheṇāliṃgya hevajraṃ saṃpīḍyādhara dantakaiḥ | nairātmyā pṛcchate tatra dehināṃ kularūpakaṃ | bhage liṃgya pratiṣṭhāpya ity āha cakranāyakaḥ | dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu | anāmikāmūlake yasya striyo vā puruṣasya vā | navaśūkaṃ bhaved vajraṃ akṣobhyaṃ kulam uttamaṃ || vairocanasya bhavec cakraṃ amitanāthasya paṅkajaṃ | ratnasambho mahāratnaṃ khaḍgaṃ karmakulasya ca | yo hi yogī bhavet kṛṣṇo akṣobhyos tasya devatā | yo hi yogī mahāgauro vairocanaḥ kuladevatā | yo hi yogī mahāsyāmā amoghas tasya devatā | yo hi yogī mahāpiṃgo ratneśaḥ kuladevatāḥ | raktagauro hi yo yogī amitābhaḥ kuladevatāḥ | svetagauro hi yo yogī tasya sarvakulaṃ bhavet | jantavo nāvamantavyā na viheṭhavyā yogapāragaiḥ | tathāgatānāṃ kulās tai syuḥ rūpam āsṛtya sāmvṛtaṃ || strīṇāṃ lakṣaṇaṃ caitat yathā puṃsi tathaiva ca | tāsām api kulās te syu sāṃvṛtācārarūpataḥ | tatra tuṣṭo mahādevī bhagaliṅgasya cumbanāt | nairātmyāṃ bodhayom āsa śṛṇu devi prapūjanaṃ | udyāne vijane deśe ātmāgārāntareṣu ca | nagnīkṛtvā mahāmudrā pūjayed yogavit sadā | cumbanāliṅganaṃ kṛtvā bhagasparśaṃ tathaiva ca | cūṣaṇaṃ naranāsāyāḥ pānam adharamadhurasya ca | madanāṅkaṃ karaiḥ karmma bolayaṃ kurute sadā | dolayā kūrppareṇāpi suprasāritakais tathā || muhurmuhuḥ kāmayed vajrī adhordvaṃ nirīkṣayet | prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet | karppūraṃ pīyate tatra madaṃ caiva viseṣataḥ | balasya bhakṣaṇan tatra kuryāt karpūrahetunā || ||

hevajre sahajārthayogapaṭalo nāma ekādeśaḥ || ||

athāha vajrī catasro abhisekagāthāṃ kathayām āsa | mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaṃ | vajrācāryo si adyaiva kuru śiṣyasaṃgrahaṃ | yathā buddhair anārais tu sicyaṃte bodhiputrakāḥ | mayā guhyābhiṣekena sikto cittadhārayā | ratidāṃ sthānadāṃ devīṃ visvarūpo maṇoramāṃ | gṛhṇa gṛhṇa mahāsatva gṛhītvā pūjanaṃ kuruḥ || idaṃ jñāna mahāsūkṣmaṃ vajramaṇḍan nabhopamaṃ | virajaskaṃ mokṣadaṃ śāntaṃ pitā te tvam api svayaṃ || vajrapadmādhiṣṭhānamantraḥ || oṁ padma sukhādhāra mahāsukhaṃdada caturānandabhāga visva hūṃ hūṃ hūṃ kāryaṃ kurusva me || oṃ vajra mahādveṣa caturānandadāyaka khagamukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kurusva me || sirasi oṁkāraṃ hṛdi hūṃkāraṃ | kiñjalke āḥkāraṃ || ||

mahātantrarājamāyākalpaḥ || iti dvātriṃsatkalpoddhṛtakalpadvayam e ..kaṃ hevajraḍākinījālasamvare mahātantrarājaḥ samāptaḥ || || ... na śrīhevajrākhyaṃ sarvatantraniruttaraṃ ye na jānanti hevajraṃ sarvatantraniruttaraṃ | te siddhikāṃkṣiṇa bhrāntā bhramanti bhavacakrake | yasya yasya kulodbhūtā tasya tasyānurūpakāḥ yoginya samvṛtākārāḥ pūjanīyā vicakṣaṇaiḥ te ḍhaukayaṃnti sarvasvaṃ yogināṃ satsukha svayaṃ | svaparārthaikavṛttīnā gambhīrodāracetasām iti || || ye dharmā hetuprabhavā hetu teṣāṃ tathāgato hy avadat teṣāṃ ca yo nirodha evaṃ vādī mahāśramaṇaḥ || || caṇḍogra bhayabhīkara surapati digdanti pṛṣṭhya sthi vajraṃ trajjani kādada śa śa ta ta, pīṭhas tato vāsuki, śubhraḥ suptaphaṇo ghano jaladharaś caṇḍogra nāmā mahā |

caṇḍogra bhayabhīkara surapati diganti pṛṣyasthi vajraṃ trakka nikādada śa śa ta ta, pīṭhas tato vāsuki, śubhraḥ supta phaṇo ghano jaladharaś caṇḍogra nāmā mahā |