Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
athāha vajrasatvākhyaḥ sarvadharmmaikasamvaraḥ | nairātmā cumbayitvā tu jāpaviṣayaṃ prakāśate || sphaṭikena stambhanañ jāpaṃ vaśye raktacandanaṃ | riyā abhicārukaṃ vidveṣaṃ niraṃśukes tathā || urccāṭanas asvahantena ākarṣaṇa brahmāsthitā | varṣāpanaṃ hastiniraṃśukais tathā | māraṇa mahiṣasya ca | stambhane kṣīrapānan tu | vaśya svacchandam ācaret | raṇe śihlaṃka caiva ākṛṣṭau ca catuḥsamaṃ | vidveṣe śālijaṃ proktam urccāṭane kastūrikā smṛtā | athavā antasvam ādisvaṃ nādiṃ hādiṃ gādiṃ tathaiva ca || ||

iti jāpapaṭalo daśamaḥ || ||

gāḍhenāliṅgaṃ hevajraṃ saṃpīḍyādhara dantakaiḥ nairātmyā pṛcchate tatra dehināṃ kularūpakaṃ || bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ | dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu || anāmikāmūlake yasya striyo vā puruṣasya vā | navasūka bhaved vajram akṣobhyakulam uttamaṃ || vairocanasya bhavec cakram amitābhasya paṃṅkajaṃ | ratnasambho mahāratnaṃ khaḍgaṃ karmmakulasya ca || yo hi yoigī bhavet kṛṣṇo akṣobhyas tasya devatā | yo hi yogī mahāge yo hi yogī mahāśyāmo amoghas tasya devatā | yo hi yogī mahāpiṅgo ratneśas tasya kuladevatā || raktagauro hi yo yogī amitābhas tasya kuladevatā | sva 2 gauro hi yo yogī tasya satvakulaṃ bhavet || jantavo nāvamantavyā na vihethā yogapārageḥ | tathāgatānāṃ pam āsritya saṃvṛtaṃ || strīṇāṃ lakṣaṇaṃ caitad yathā punsi tathaiva ca | tāsām api kulās te syuḥ saṃvṛtyācārūrūpataḥ || tatra tuṣṭo mahāvajrī bhagaliṃgasya cumbanāt | nairātmyāṃ bodhayām āsa śṛṇu devi prapūjanaṃ || udyāne vijane deśe ātmāgārāntareṣu ca | nagnīkṛtvā mahāmudrāṃ pūjayet yoginīn sadā || cumbanāliṅganaṅ kṛtvā bhagasparśan tathaiva ca | cūṣaṇan naranāsāyāḥ pānam adharamadhusya ca || madanāṃkāṃ viṅkalaiḥ karma bolavān kurute sadā | dolayā kūrparenāpi suprasāritavais tathā || muhurmuhuḥ kāmayed vajrī addhordvan nirīkṣayec ca | prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet || karppūraṃ pīyate tatra madanaṃ viśeṣataḥ | balasya bhakṣaṇan kuryāt tatra karppūrahetunā || ||

sahajārthapaṭalaikādaśamaḥ || ||

atha vajrī catasro abhiṣekagāthāḥ kathayām āsa | mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ || vajrācāyyo si adyaiva kuru śiṣyasya saṃgrahaṃ | yathā buddha rarāgata susidhyante bodhiputrāḥ || mahāguhyābhiṣekeṇa śikṣo si cittadhārayā | ratidāṃ siddhidāṃ devī visvarūpām manoramāṃ || gṛhṇa gṛhṇa mahāsatva gṛhītvā pūjanaṃ kuru | idaṃ jñānam mahāsūkṣmaṃ vajramaṇḍa nabhopamaṃ || virajambhaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayaṃ || vajrapadmādhiṣṭhānamantraḥ || oṁ padma sukhādhāra mahārāga sukhandada caturānandasvabhāg visva hūṁ hūṁ hūṁ kāryyaṃ kuruṣva me || oṁ vajra mahādveṣa caturānandadāpayaḥ | khagamukhaikaraso nātha | hūṁ hūṁ hūṁ kāryyaṃ kuruṣva me || sirasi | oṁkāraṃ | hṛdaye hūṁkāraṃ | kiṃjalke āḥkāraṃ || ||

mahātantrarājamāyākalpadvātriṃśatkalpoddhṛtaṃ kalpadvayātmakatantrarājaḥ hevajraḥ samāptaḥ || || sambat 775 māghamāse śukla pakṣe, paṃcamyāyāṃ tithau, revati nakṣetre, mitrayoge, vṛhaspativāre, etad dine, śrīyaśodharamahāvihāravāse, śrīvajrācāryyasirddher svārthaṃ, likhitaḥ saṃpūrṇṇar yataḥ || śubhama astu sarvadā | deyadharmo yaṃ praveramahāyānānuyāyināṃ || ||