atha vajrī catasro abhiṣe
kagāthāḥ kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ ||
vajrācāyyo si adyaiva kuru śiṣyasya saṃgra
haṃ |
yathā buddha rarāgata susidhyante bodhiputrāḥ ||
mahāguhyābhiṣekeṇa śikṣo si cittadhārayā |
ratidāṃ siddhidāṃ
devī visvarūpām manoramāṃ ||
gṛhṇa gṛhṇa mahāsatva gṛhītvā pūjanaṃ kuru |
idaṃ jñānam mahāsūkṣmaṃ vajramaṇḍa na
bhopamaṃ ||
virajambhaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayaṃ ||
vajrapadmādhiṣṭhānamantraḥ ||
oṁ padma sukhādhāra mahārāga
sukhandada
caturānandasvabhāg visva hūṁ hūṁ hūṁ kāryyaṃ kuruṣva me ||
oṁ vajra mahādveṣa caturānandadāpayaḥ |
khagamukhaikaraso nātha | hūṁ hūṁ hūṁ kāryyaṃ kuruṣva me ||
sirasi | oṁkāraṃ | hṛdaye hūṁkāraṃ | kiṃjalke āḥkāraṃ || ||
mahātantrarājamāyākalpadvātriṃśatkalpoddhṛtaṃ
kalpadvayātmakatantrarājaḥ hevajraḥ samāptaḥ || ||
sambat 775 māghamāse śukla pakṣe, paṃcamyā
yāṃ tithau, revati nakṣetre, mitrayoge, vṛhaspativāre, etad dine, śrīyaśodharamahāvihāravāse, śrīvajrācā
ryyasirddher svārthaṃ, likhitaḥ saṃpūrṇṇar yataḥ || śubhama astu sarvadā | deyadharmo yaṃ praveramahāyānānuyāyināṃ || ||