Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.
athāto vajrasattvākhyaḥ sarvadharmaikasamvaraḥ | nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate || 1 || sphaṭikena stambhanaṃ jāpyaṃ vaśye ca raktacandanam | riṣṭikayābhicārukaṃ vidveṣaṃ niraṃśukais tathā || 2 || uccāṭanam aśvahaḍḍenākarṣaṇaṃ brahmāsthinā | varṣāpaṇaṃ gajāsthikair māraṇaṃ mahiṣasya ca || 3 || stambhane kṣīrapānaṃ tu vaśye svacchandam ācaret | māraṇe sihlakaṃ caiva ākṛṣṭau ca catuḥsamam || 4 || vidveṣe śālijaṃ proktam uccāṭane kasturikā | athavā antaśvam ādiśvaṃ nādiṃ gādiṃ hādiṃ tathaiva ca || 5 ||

jāpapaṭalo nāma daśamaḥ ||

gāḍheṇāliṃgya hevajraṃ saṃpīḍyādharaṃ dantakaiḥ | nairātmyā pṛcchate tatra dehināṃ kularūpakam || 1 || bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ | dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu || 2 || anāmikāmūle yasya striyo vā puruṣasya vā | navaśūkaṃ bhaved vajram akṣobhyakulam uttamam || 3 || vairocanasya bhavec cakraṃ amitābhasya paṅkajam | ratnasaṃbhavo mahāratnaṃ khaḍgaṃ karmakulasya ca || 4 || yo hi yogī bhavet kṛṣṇo akṣobhyas tasya devatā | yo hi yogī mahāgauro vairocanaḥ kuladevatā || 5 || yo hi yogī mahāśyāmo amoghas tasya devatā | yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā || 6 || raktagauro hi yo yogī amitābhaḥ kuladevatā | śvetagauro hi yo yogī tasya vajrasattvakulaṃ bhavet || 7 || jantavo nābhimantavyā na viheṭhyā yogapāragaiḥ | tathāgatānāṃ kulās te syū rūpam āśritya sāṃvṛtam || 8 || strīṇāṃ lakṣaṇaṃ caiva yathā puṃsi tathaiva ca | tāsām api kulās te syuḥ saṃvṛtyācārarūpataḥ || 9 || tatra tuṣṭo mahāvajrī bhagaliṅgasya cumbanāt | nairātmyāṃ bodhayām āsa śṛṇu devi prapūjanam || 10 || udyāne vijane deśe ātmāgārāntareṣu ca | nagnīkṛtya mahāmudrāṃ pūjayed yogavit sadā || 11 || cumbanāliṅganaṃ kṛtvā bhagasparśan tathaiva ca | vṛṣaṇaṃ naranāsāyāḥ pānam adharamadhusya ca || 12 || madanāṅgakaraiḥ karma bolavān kurute sadā | dolāṅgakūrpareṇāpi suprasāritakais tathā || 13 || muhurmuhuḥ kāmayed vajrī adha ūrdhvaṃ nirīkṣayet | prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet || 14 || karpūraṃ pīyate tatra madanaṃ caiva viśeṣataḥ | balasya bhakṣaṇan tatra kuryāt karpūrahetunā || 15 ||

sahajārthapaṭalo nāmaikadeśaḥ ||

athāto vajrī caturo 'bhiṣekān kathayām āsa | mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ | vajrācāryasya adyaiva kuru śiṣyasya saṃgraham || 1 || yathā buddhair atītais tu sicyante bodhiputrakāḥ | mayā guhyābhiṣekeṇa sikto 'si cittadhārayā || 2 || ratidāṃ siddhidāṃ devīṃ viśvarūpāṃ manoramām | gṛhṇa gṛhṇa mahāsattva gṛhītvā pūjanaṃ kuru || 3 || idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamam | virajaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayam || 4 || vajrapadmādhiṣṭhānamantraḥ | oṃ padma sukhādhāra mahārāga sukhaṃdada | caturānandasvabhāga viśva hūṃ hūṃ hūṃ kāryaṃ kuruṣva me || 5 || oṃ vajra mahādveṣa caturānandadāyaka | khagamukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kuruṣva me | śirasi oṃkāraṃ hṛdi hūṃkāraṃ kiñjalke ākāram || 6 ||

mahātantrarājamāyākalpo dvitīyaḥ ||