Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
athāto vajrasattvākhyaḥ sarvadharmaikasamvaraḥ || nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate || (1) sphaṭikena stambhanaṃ jāpyaṃ vaśye ca raktacandanaṃ || riṣṭikayābhicārukaṃ vidveṣaṃ niraṃśukais tathā || (2) uccāṭanam aśvahaḍḍenākarṣaṇaṃ brahmāsthinā || varṣārpaṇaṃ gajāsthikaiḥ māraṇaṃ mahiṣasya ca || (3) stambhane kṣīrapānaṃ tu vaśye svacchandam ācaret || māraṇe sihlakaṃ caiva ākṛṣṭau ca catuḥsamaṃ || (4) vidveṣe śālijaṃ proktaṃ uccāṭane kasturikā || athavā antaśvam ādiśvaṃ nādiṃ gādiṃ hādiṃ tathaiva ca || (5)

jāpapaṭalo nāma daśamaḥ ||

gāḍheṇāliṃgya hevajraṃ saṃpīḍyādharaṃ dantakaiḥ || nairātmyā pṛcchate tatra dehināṃ kularūpakaṃ || (1) bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ || dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu || (2) anāmikāmūle yasya striyo vā puruṣasya vā || navaśūkaṃ bhaved vajram akṣobhyakulam uttamaṃ || (3) vairocanasya bhavec cakraṃ amitābhasya paṅkajaṃ || ratnasaṃbhavo mahāratnaṃ khaḍgaṃ karmakulasya ca || (4) yo hi yogī bhavet kṛṣṇo akṣobhyas tasya devatā || yo hi yogī mahāgauro vairocanaḥ kuladevatā || (5) yo hi yogī mahāśyāmo amoghas tasya devatā || yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā || (6) raktagauro hi yo yogī amitābhaḥ kuladevatā || śvetagauro hi yo yogī tasya [vajra]sattvakulaṃ bhavet || (7) jantavo nābhimantavyā na viheṭhyā yogapāragaiḥ || tathāgatānāṃ kulās te syū rūpam āśritya sāṃvṛtaṃ || (8) strīṇāṃ lakṣaṇaṃ caiva yathā puṃsi tathaiva ca || tāsām api kulās te syuḥ saṃvṛtyācārarūpataḥ || (9) tatra tuṣṭo mahāvajrī bhagaliṅgasya cumbanāt || nairātmyāṃ bodhayām āsa śṛṇu devi prapūjanaṃ || (10) udyāne vijane deśe ātmāgārāntareṣu ca || nagnīkṛtya mahāmudrāṃ pūjayed yogāvit sadā || (11) cumbanāliṅganaṃ kṛtvā bhagasparśan tathaiva ca || vṛṣaṇaṃ naranāsāyāḥ pānam adharamadhusya ca || (12) madanāṅgakaraiḥ karma bolavān kurute sadā || dolāṅgakurpareṇāpi suprasāritakais tathā || (13) muhurmuhuḥ kāmayed vajrī adha ūrdhvaṃ nirīkṣayet || prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet || (14) karpūraṃ pīyate tatra madanaṃ caiva viśeṣataḥ || balasya bhakṣaṇan tatra kuryāt karpūrahetunā || (15)

sahajārthapaṭalo nāmaikadeśaḥ ||

athāto vajrī caturo 'bhiṣekān kathayām āsa || mahāvajraṃ mahāghaṇtāṃ gṛhna vajrapratiṣṭhitaḥ || vajrācāryasya adyaiva kuru śiṣyasya saṃgrahaṃ || (1) yathā buddhair atītais tu sicyate bodhiputrakāḥ || mayā guhyābhiṣekeṇa sikto 'si cittadhārayā || (2) ratidāṃ siddhidāṃ devīṃ viśvarūpāṃ manoramāṃ || gṛhṇa gṛhṇa mahāsattva gṛhītvā pūjanaṃ kuru || (3) idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamaṃ || virajaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayaṃ || (4) vajrapadmādhiṣṭhānamantraḥ || oṃ padma sukhādhāra mahārāgasukhaṃdada || caturānandasvabhāga viśva hūṃ hūṃ hūṃ kāryaṃ kuruṣva me || (5) oṃ vajra mahādveṣa caturānandadāyaka || khaga mukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kuruṣva me || śirasi oṃkāraṃ hṛdi hūṃkāraṃ kiñjalke ākāraṃ || (6)

mahātantrarājamāyākalpo dvitīyaḥ ||