athāto vajrī caturo 'bhiṣekān kathayām āsa |
mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ |
vajrācāryasya adyaiva kuru śiṣyasya saṃgraham || 1 ||
yathā buddhair atītais tu sicyante bodhiputrakāḥ |
mayā guhyābhiṣekeṇa sikto 'si cittadhārayā || 2 ||
ratidāṃ sthānadāṃ devīṃ viśvarūpāṃ manoramām |
gṛhṇa gṛhṇa mahāsattva gṛhītvā pūjanaṃ kuru || 3 ||
idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamam |
virajasktaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayam || 4 ||
vajrapadmādhiṣṭhānamantraḥ |
oṁ padmasukhādhāra mahārāga sukhaṃdada |
caturānandasvabhāg viśva hūṁ hūṁ hūṁ kāryaṃ kuruṣva me || 5 ||
oṁ vajra mahādveṣa caturānandadāyaka |
khagamukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kuruṣva me |
śirasi oṃkāraṃ hṛdi hūṃkāraṃ kiñjalke āḥkāram || 6 ||
mahātantrarājamāyākalpo dvitīyaḥ ||