Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon
athāto vajrasattvākhyaḥ sarvadharmaikasamvaraḥ | nairātmyāṃ cumbayitvā tu jāpaviṣayaṃ prakāśate || 1 || sphaṭikena stambhanaṃ jāpyaṃ vaśye ca raktacandanam | riṣṭikayābhicārukaṃ vidveṣaṃ niraṃśukais tathā || 2 || uccāṭanam aśvahaḍḍenākarṣaṇaṃ brahmāsthinā | varṣāpaṇaṃ gajāsthikair māraṇaṃ mahiṣasya ca || 3 || stambhane kṣīrapānaṃ tu vaśye svacchandam ācaret | māraṇe sihlakaṃ caiva ākṛṣṭau ca catuḥsamam || 4 || vidveṣe śālijaṃ proktam uccāṭane kastūrikā | athavā antaśvam ādiśvaṃ nādiṃ gādiṃ hādiṃ tathaiva ca || 5 ||

jāpapaṭalo daśamaḥ ||

gāḍheṇāliṃgya hevajraṃ saṃpīḍyādhara dantakaiḥ | nairātmyā pṛcchate tatra dehināṃ kularūpakam || 1 || bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ | dehināṃ svakulaṃ vakṣye prajñāpāramite śṛṇu || 2 || anāmikāmūle yasya striyo vā puruṣasya vā | navaśūkaṃ bhaved vajram akṣobhyakulam uttamam || 3 || vairocanasya bhavec cakraṃ amitābhasya paṅkajam | ratnasaṃbhavo mahāratnaṃ khaḍgaṃ karmakulasya ca || 4 || yo hi yogī bhavet kṛṣṇaḥ akṣobhyas tasya devatā | yo hi yogī mahāgauro vairocanaḥ kuladevatā || 5 || yo hi yogī mahāśyāmaḥ amoghas tasya devatā | yo hi yogī mahāpiṅgo ratneśaḥ kuladevatā || 6 || raktagauro hi yo yogī amitābhaḥ kuladevatā | śvetagauro hi yo yogī tasya vajrasattvakulaṃ bhavet || 7 || jantavo nāvamantavyā na viheṭhyā yogapāragaiḥ | tathāgatānāṃ kulās te syū rūpam āśritya sāṃvṛtam || 8 || strīṇāṃ lakṣaṇaṃ caitad yathā puṃsi tathaiva ca | tāsām api kulās te syuḥ saṃvṛtyācārarūpataḥ || 9 || tatra tuṣṭo mahāvajrī bhagaliṅgasya cumbanāt | nairātmyāṃ bodhayām āsa śṛṇu devi prapūjanam || 10 || udyāne vijane deśe ātmāgārāntareṣu ca | nagnīkṛtvā mahāmudrāṃ pūjayed yogavit sadā || 11 || cumbanāliṅganaṃ kṛtvā bhagasparśan tathaiva ca | vṛṣaṇaṃ naranāsāyāḥ pānam adharamadhusya ca || 12 || madanāṅkakaraiḥ karma bolavān kurute sadā | dolayā kūrpareṇāpi suprasāritakais tathā || 13 || muhurmuhuḥ kāmayed vajrī adhordhvaṃ nirīkṣayet | prāpnoti vipulāṃ siddhiṃ sarvabuddhasamo bhavet || 14 || karpūraṃ pīyate tatra madanaṃ caiva viśeṣataḥ | balasya bhakṣaṇaṃ tatra kuryāt karpūrahetunā || 15 ||

sahajārthapaṭala ekādeśaḥ ||

athāto vajrī caturo 'bhiṣekān kathayām āsa | mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ | vajrācāryasya adyaiva kuru śiṣyasya saṃgraham || 1 || yathā buddhair atītais tu sicyante bodhiputrakāḥ | mayā guhyābhiṣekeṇa sikto 'si cittadhārayā || 2 || ratidāṃ sthānadāṃ devīṃ viśvarūpāṃ manoramām | gṛhṇa gṛhṇa mahāsattva gṛhītvā pūjanaṃ kuru || 3 || idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍaṃ nabhopamam | virajasktaṃ mokṣadaṃ śāntaṃ pitā te tvam asi svayam || 4 || vajrapadmādhiṣṭhānamantraḥ | oṁ padmasukhādhāra mahārāga sukhaṃdada | caturānandasvabhāg viśva hūṁ hūṁ hūṁ kāryaṃ kuruṣva me || 5 || oṁ vajra mahādveṣa caturānandadāyaka | khagamukhaikaraso nātha hūṃ hūṃ hūṃ kāryaṃ kuruṣva me | śirasi oṃkāraṃ hṛdi hūṃkāraṃ kiñjalke āḥkāram || 6 ||

mahātantrarājamāyākalpo dvitīyaḥ ||