athāha vajrī catasro bhiṣekagāthāṃ katha
yām āsa |
mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ |
vajrācāryo si adyaiva kuru śiṣyasaṃgrahaṃ |
yathā buddhair ācāryais tu sicyante bodhiputrakāḥ |
mayā ca
bhiṣekeṇābhisikto 'si cittadhārayā |
ratidāṃ sthānadāṃ devīṃ viśvarūpāṃ manoramāṃ |
gṛhṇa 2 mahāsatva gṛhītvā pūjanaṃ kuru |
idaṃ jñānaṃ mahāśūkṣmaṃ vajrabhopamaṃ |
virajaskaṃ mokṣadaṃ śāntaṃ | pitā te tvam api svayaṃ |
vajrapadmādhiṣṭhānamantraḥ |
oṁ padma sukhādhāra mahārāgasukhadada
caturānandasvabhāga | viśva hūṁ 3 kā kuruṣva me
oṁ vajra mahādveṣa caturānandadāyakaḥ |
khagamukhaikaraso nātha hūṁ 3 kāryaṃ kurusva me
sirasi hūṁkāraṃ | kaṇṭhe oṁkāraṃ hṛdi hūṁkāraṃ kiṃjalke āḥkāraṃ
mahātantrarājāmāyākalpadvātṛṅśatkakalpoddhṛtakalpadvayātmakamahātantrarājahevajraḥ samāptaḥ || ||
na jñātaṃ yena śrīhevajrākhyaṃ sarvvatantranirutta
raṃ|
ye na jānanti herukaṃ sarvvatantraniruttaraṃ |
te py asiddhikāṇo bhrāntyā bhramanti bhavacakrake |
yasya yasya kulodbhūtās tasya tasyānurūpakāḥ |
yo
ginyaḥ samvṛtācārāḥ pūjanīyā vicakṣaṇaiḥ |
te ḍhaukayanti sarvvāsvaṃ yoginīnāṃ svaritsukhaṃ svayaṃ |
svaparārthaikavṛttīnāṃ gambhīrodāracetasāṃ |
hevajre ḍākinījālasamvare dvādaśamaḥ paṭalaḥ samāptaḥ || ||