Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.
athāha vajrasatvākhya sarvvadharmmaikasamvaraḥ | nairātmāṃ cumbayitvā tu jāpyaviṣayaṃ prakāśyate | sphaṭikena stambhanaṃ jāpyaṃ | jāpyaṃ vaśye ca raktacandanaṃ | riṣṭikayābhicārukaṃ | vidveṣaṃ niraṅśukais tathā | uccāṭanaṃ | aśvahaḍḍena | ākarṣaṇaṃ brahmāsthinā | varṣāvaṇaṃ jagajanniraṅśukaiḥ | māraṇaṃ mahiṣasya ca | stambhane kṣīrapānan tu | vaśye svacchandam ācaret | māraṇe sihlakañ caiva ākṛṣṭau ca catuḥsama | vidveṣe śālijaṃ proktaṃ | uccāṭane kastūrikā smṛtā | athavā antasvam ādisvaṃ hādiṅ gādiṃ tathaiva ca ||

jāpyapaṭalo daśamaḥ || ||

gāḍheṇāliṅgya hevajraṃ sampīḍyādhara dantakaiḥ | nairātmā pṛcchate tatra dehīnāṃ kularūpakaṃ | bhage liṅgaṃ pratiṣṭhāpya ity āha cakranāyakaḥ | dehiīnāṃ svakulam vakṣe prajñāpāramite śṛṇu | anāmikāmūlake yasya striyo vā puruṣasya vā navakaṃ bhaved vajraṃ akṣobhyakulam uttamaṃ | vairocanasya bhavec cakraṃ amitābhasya paṅkajaṃ | ratnasambhogar mahāratnaṃ khaḍgaṃ karmmakulasya | yo hi yogī bhavet kṛṣṇo akṣobhyas tasya kuladeva | yo hi yogī mahāgauro vairocanas tasya kuladevatā | yo hi yogī mahāśyāmo amoghas tasya devatā | yo hi yogī mahāpiṅgo ratneśaḥ tasya kuladevatā | raktagauro hi yo yogī amitābhas tasya kuladevatā | śvetagauro hi yo yogī vajrasatvas tasya kuladevatā | jantavo nāmavamantatavyā na viheṭhyā yogapāragaiḥ | tathāgatānāṃ kulās te syuḥ rūpam āsṛtya sāmvṛtaṃ | strīṇāṃ lakṣaṇañ caiva tayathā punsi tathaiva ca | tāsām api kulās te syuḥ samvṛtyācārarūpataḥ | tatra tuṣṭo mahāvajrī bhagaliṅgasya cumbanāt | nairātmāṃ bodhayām āsa śṛṇu devi prapūjanaṃ | udyāne vijane deśe ārātmāgārāntareṣu ca | nagnīkṛtvā mahāmudrāṃ pūjayed yogavit sadā | cumbanāliṅganaṃ kṛtvā bhagasparśan tathaiva ca | cūṣaṇaṃ narasāyāḥ pānam adharamadhukasya ca | madanāṅkakaraiḥ karmma bolavān kurute sadā | dolāyā kurppareṇāpi suprasāritakais tathā | muhurmmuhuḥ kāmayed vajrī adhordvaṃ nirīkṣayet | prāpnoti vipulāṃ siddhiṃ sarvvabuddhasamo bhavet || karppūraṃ pīyate tatra madanañ caiva viśeṣataḥ | balasya bhakṣaṇan tatra kuryāt karppūrahetunā ||

sahajārthayogapaṭalo ekādaśamaḥ || ||

athāha vajrī catasro bhiṣekagāthāṃ kathayām āsa | mahāvajraṃ mahāghaṇṭāṃ gṛhṇa vajrapratiṣṭhitaḥ | vajrācāryo si adyaiva kuru śiṣyasaṃgrahaṃ | yathā buddhair ācāryais tu sicyante bodhiputrakāḥ | mayā ca bhiṣekeṇābhisikto 'si cittadhārayā | ratidāṃ sthānadāṃ devīṃ viśvarūpāṃ manoramāṃ | gṛhṇa 2 mahāsatva gṛhītvā pūjanaṃ kuru | idaṃ jñānaṃ mahāśūkṣmaṃ vajrabhopamaṃ | virajaskaṃ mokṣadaṃ śāntaṃ | pitā te tvam api svayaṃ | vajrapadmādhiṣṭhānamantraḥ | oṁ padma sukhādhāra mahārāgasukhadada caturānandasvabhāga | viśva hūṁ 3 kā kuruṣva me oṁ vajra mahādveṣa caturānandadāyakaḥ | khagamukhaikaraso nātha hūṁ 3 kāryaṃ kurusva me sirasi hūṁkāraṃ | kaṇṭhe oṁkāraṃ hṛdi hūṁkāraṃ kiṃjalke āḥkāraṃ

mahātantrarājāmāyākalpadvātṛṅśatkakalpoddhṛtakalpadvayātmakamahātantrarājahevajraḥ samāptaḥ || || na jñātaṃ yena śrīhevajrākhyaṃ sarvvatantraniruttaraṃ| ye na jānanti herukaṃ sarvvatantraniruttara | te py asiddhikāṇo bhrāntyā bhramanti bhavacakrake | yasya yasya kulodbhūtās tasya tasyānurūpakāḥ | yoginyaḥ samvṛtācārāḥ pūjanīyā vicakṣaṇaiḥ | te ḍhaukayanti sarvvāsvaṃ yoginīnāṃ svaritsukhaṃ svayaṃ | svaparārthaikavṛttīnāṃ gambhīrodāracetasāṃ | hevajre ḍākinījālasamvare dvādaśamaḥ paṭalaḥ samāptaḥ || ||