Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

vajragarbha uvāca || deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham | bhagavan vajrasārātmā sarvabuddhaikasaṃgraham |

bhagavān āha | homaṃ kṛtvā yathāproktaṃ varttayitvā tu maṇḍalam | pradoṣe saṃskaret | pratimāṃ kṛtvā adhivāsanādikaṃ |

gaganasthān sarvabuddhān pratimāhṛdaye praveśayet | sveṣṭadevatāsamāyogī prekṣā mantrapāragaḥ || oṁ vajrapuṣpe āḥ hūṁ svāhā || oṁ vajradhūpe āḥ hūṁ svāhā || oṁ vajradīpe āḥ hūṁ svāhā | oṁ vajragandhe āḥ hūṁ svāhā | oṁ vajranaivedye āḥ hūṁ svāhā || nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayet | arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ | śāntike varttulaṃ kuṇḍaṃ caturasran tu pauṣṭike | trikoṇe māraṇaṃ proktaṃ śeṣān atraiva sādhayet | ekahastam arddhahastam vā adhordve śāntikaṃ bhavet | dvihastam ekahastaṃ ca adhordve pauṣṭikaṃ matam || viṃśatyaṃgulahastam vā adhordve ca māraṇe | śuklavarṇṇaṃ bhavec chāntau pītaṃ pauṣṭike tathā | māraṇe kṛṣṇavarṇṇañ ca vasye raktaṃ prakīrttitaṃ | yathā vāsye tathākṛṣṭau dveṣādyā yathā māraṇe | tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakan tathā | dveṣādyaiḥ kaṇṭakaiḥ proktaṃ vaśyākṛṣṭau tu utpalam |

oṁ agnaye mahātejaḥ sarvakāmaprasādhakaṃ | kāruṇyakṛtasatvārthaḥ | asmin sannihito bhava | agnyāvāhanam |

tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite | nānāratnadharī dhātrī amuko haṃ maṇḍalaṃ likhāmi | svārthañ caiva parārthañ ca sādhitaṃ gaccha havyabhuk | āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me | agnisaṃtoṣaṇamantraḥ | oṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ | arghamantraḥ | oṁ nā rī hūṁ hūṁ khaḥ pādyamantraḥ || oṁ dhvaṁ dhvaṁ naivedyamantraḥ ||

hevajraḍākinījālasamvare dvitīyakalpasya prathamapaṭalaḥ || ||