vajragarbha uvāca ||
deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham |
bhagavan vajrasārātmā sarvabuddhaikasaṃgraham |
bhagavān āha |
homaṃ kṛtvā yathāproktaṃ varttayitvā tu maṇḍalam |
pradoṣe saṃskaret | pratimāṃ kṛtvā adhivāsanādikaṃ |
gaganasthān sarvabuddhān pratimāhṛdaye praveśayet |
sveṣṭadevatāsamāyogī prekṣā mantrapāragaḥ ||
oṁ vajrapuṣpe āḥ
hūṁ svāhā ||
oṁ vajradhūpe āḥ hūṁ svāhā ||
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svā
hā ||
nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayet |
arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ |
śāntike varttulaṃ kuṇḍaṃ
caturasran tu pauṣṭike |
trikoṇe māraṇaṃ proktaṃ śeṣān atraiva sādhayet |
ekahastam arddhahastam vā adhordve śāntikaṃ bhavet |
dvi
hastam ekahastaṃ ca adhordve pauṣṭikaṃ matam ||
viṃśatyaṃgulahastam vā adhordve ca māraṇe |
śuklavarṇṇaṃ bhavec chāntau pītaṃ pauṣṭike
tathā |
māraṇe kṛṣṇavarṇṇañ ca vasye raktaṃ prakīrttitaṃ |
yathā vāsye tathākṛṣṭau dveṣādyā yathā māraṇe |
tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakan tathā |
dveṣādyaiḥ kaṇṭakaiḥ proktaṃ vaśyākṛṣṭau tu utpalam |
oṁ agnaye mahātejaḥ sarvakāmaprasādhakaṃ
|
kāruṇyakṛtasatvārthaḥ | asmin sannihito bhava |
agnyāvāhanam |
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāra
tnadharī dhātrī amuko haṃ maṇḍalaṃ likhāmi |
svārthañ caiva parārthañ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhiṃ
kuruṣva me |
agnisaṃtoṣaṇamantraḥ |
oṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ | arghamantraḥ |
oṁ nā rī hūṁ hūṁ khaḥ pādyamantraḥ ||
oṁ dhvaṁ dhvaṁ naivedyamantraḥ
||
hevajraḍākinījālasamvare dvitīyakalpasya prathamapaṭalaḥ || ||