deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ |
bhagavān vajrasārātmā sarvvabuddhaikasaṃgrahaḥ ||
homaṃ kṛtvā ya
ṇḍalaṃ |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |
gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet ||
sveṣṭadevatasamāyogī prekṣo mantrapāragaḥ |
oṁ vajrapuṣpe āḥ
dhūpe āḥ hūṁ svāhā |
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā |
nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayet |
arghapādyādikaṃ prā
gvat pūrvvatantravidhikramaiḥ ||
śāntike varttulaṃ kuṇḍaṃ caturasran tu pauṣṭike |
trikoṇaeṃ māraṇe proktaṃ śeṣāny atraiva tu sādhayet
ekahasta dvihastam vā arddhahastam vā adhordva śāntikam bhavet |
dvihastam e
kahastañ ca adhordve pauṣṭikaṃm mataṃ |
viṃśatyaṅgulam arddham vā arddha syur dve ca māraṇaṃ |
śuklavarṇṇam bhavec chāntau pītaṃ pauṣṭike tathā |
māraṇaṃ kṛṣṇavarṇañ ca vaśye raktaṃ prakīrttitaṃ |
yathā vaśye tathākṛṣṭir dveṣādyā
yathā māraṇe ||
tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakan tathā |
dveṣādau kaṇṭakaṃ proktaṃ vaśyākṛṣṭau ca utpalaṃ ||
oṁ agnaye mahātejā sarvvakāmārthaprasādhakaḥ
kāruṇyakṛtasatvārthaḥ asmin sannihito bhava
||
agnyāvāhanamantraḥ |
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite
nānāratnadhari dhātrī amuko ham maṇḍalaṃ likhe |
svārthañ caiva parārthañ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvvasiddhiṃ kurusva me |
agnisantoṣaṇamantraḥ ||
oṁ jaḥ hūṁ vaṁ hoḥ khaṃ raṁ arghamantraḥ |
oṁ khaṃ ri rī rī hūṁ khaḥ | pādyamantraḥ |
oṁ dhvaṁ dhvaṁ naivedyamantraḥ ||
homavidhipaṭalaḥ prathamaḥ || ||