National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ | bhagavān vajrasārātmā sarvvabuddhaikasaṃgrahaḥ ||

homaṃ kṛtvā yaṇḍalaṃ | pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |

gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet || sveṣṭadevatasamāyogī prekṣo mantrapāragaḥ | oṁ vajrapuṣpe āḥ dhūpe āḥ hūṁ svāhā | oṁ vajradīpe āḥ hūṁ svāhā | oṁ vajragandhe āḥ hūṁ svāhā | oṁ vajranaivedye āḥ hūṁ svāhā | nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayet | arghapādyādikaṃ prāgvat pūrvvatantravidhikramaiḥ || śāntike varttulaṃ kuṇḍaṃ caturasran tu pauṣṭike | trikoṇaeṃ māraṇe proktaṃ śeṣāny atraiva tu sādhayet ekahasta dvihastam vā arddhahastam vā adhordva śāntikam bhavet | dvihastam ekahastañ ca adhordve pauṣṭikaṃm mataṃ | viṃśatyaṅgulam arddham vā arddha syur dve ca māraṇaṃ | śuklavarṇṇam bhavec chāntau pītaṃ pauṣṭike tathā | māraṇaṃ kṛṣṇavarṇañ ca vaśye raktaṃ prakīrttitaṃ | yathā vaśye tathākṛṣṭir dveṣādyā yathā māraṇe || tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakan tathā | dveṣādau kaṇṭakaṃ proktaṃ vaśyākṛṣṭau ca utpalaṃ ||

oṁ agnaye mahātejā sarvvakāmārthaprasādhakaḥ kāruṇyakṛtasatvārthaḥ asmin sannihito bhava || agnyāvāhanamantraḥ |

tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite nānāratnadhari dhātrī amuko ham maṇḍalaṃ likhe | svārthañ caiva parārthañ ca sādhitaṃ gaccha havyabhuk | āgamiṣyasi yathākāle sarvvasiddhiṃ kurusva me | agnisantoṣaṇamantraḥ || oṁ jaḥ hūṁ vaṁ hoḥ khaṃ raṁ arghamantraḥ | oṁ khaṃ ri rī rī hūṁ khaḥ | pādyamantraḥ | oṁ dhvaṁ dhvaṁ naivedyamantraḥ ||

homavidhipaṭalaḥ prathamaḥ || ||