vajragarbha uvāca
deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ |
bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ ||
bhagavān āha ||
homaṃ kṛtvā yathāproktaṃ vartta|| ||yitvā tu maṇḍa
laṃ |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |
gaganasthāṃ sarvabuddhāṃś ca pratimāhṛdaye praveśayet |
sveṣṭadevatasamāyo|| ||gī prekṣako mantrapāragaḥ ||
oṁ vajrapuṣpe āḥ hūṁ svāhā ||
oṁ vajradhūpe āḥ hūṁ svāhā ||
oṁ vajradīpe āḥ hūṁ svāhā ||
oṁ vajragandhe āḥ hūṁ svāhā ||
oṁ vajranaivedye āḥ hūṁ svāhā ||
nānāhūṁkāraniṣpannāṃ puṣpādyās tu ḍhaukayet |
arghapādyādikaṃ prāgvat pūrvamantravidhikramaiḥ ||
śāntike vartulaṃ kuṇḍaṃ caturasran tu pauṣṭikaṃ |
trikoṇaṃ māraṇaṃ proktaṃ śeṣā
tatraiva sādhayet ||
ekahastārddhahastam vā adhordve śāntikaṃ bhavet |
dvihastaṃ ekahastaṃ ca adhordve pauṣṭikaṃ mataṃ |
viṃśatyaṅgulam arddham vā adhi cordve ca māraṇaṃ ||
śuklavarṇṇa bha
vec chāntau pītaṃ pauṣṭike tathā |
māraṇe kṛṣṇavarṇṇañ ca vaśye raktaṃ prakīrttitaṃ ||
yathā vaśye tathākṛṣṭiḥ dveṣādyā yātha māraṇe |
tilaṃ śāntau dadhi pauṣṭau māraṇe kaṇṭa
kan tathā ||
dveṣādau kaṇṭakai proktaṃ vaśyākṛṣṭau ca utpalaṃ |
oṃ agnaye mahātejā sarvakāmaprasādhakaṃ ||
kāruṇyakṛtasatvārthaṃ asmiṃ sannihito bhavaḥ ||
agnyā'vāha
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāratnadharī dhātrī amuko haṃ maṇḍalaṃ likhet |
svārthañ caiva parārthaṃ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathā
kāle sarvasiddhi kuruṣva me ||
agnisantoṣaṇamantraḥ ||
oṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ arghamantraḥ ||
oṁ nī rī hūṁ khaḥ pādyamantraḥ ||
oṁ dhvaṃ dhvaṃ nivedyamantrar iti || ||
hevajraḍākinījālasamvare dvitīkalpe pratiṣṭhāpaṭalaḥ prathamaḥ || ||