NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

vajragarbha uvāca deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ | bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ ||

bhagavān āha || homaṃ kṛtvā yathāproktaṃ vartta|| ||yitvā tu maṇḍalaṃ | pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |

gaganasthāṃ sarvabuddhāṃś ca pratimāhṛdaye praveśayet | sveṣṭadevatasamāyo|| ||gī prekṣako mantrapāragaḥ || oṁ vajrapuṣpe āḥ hūṁ svāhā || oṁ vajradhūpe āḥ hūṁ svāhā || oṁ vajradīpe āḥ hūṁ svāhā || oṁ vajragandhe āḥ hūṁ svāhā || oṁ vajranaivedye āḥ hūṁ svāhā || nānāhūṁkāraniṣpannāṃ puṣpādyās tu ḍhaukayet | arghapādyādikaṃ prāgvat pūrvamantravidhikramaiḥ || śāntike vartulaṃ kuṇḍaṃ caturasran tu pauṣṭikaṃ | trikoṇaṃ māraṇaṃ proktaṃ śeṣā tatraiva sādhayet || ekahastārddhahastam vā adhordve śāntikaṃ bhavet | dvihastaṃ ekahastaṃ ca adhordve pauṣṭikaṃ mataṃ | viṃśatyaṅgulam arddham vā adhi cordve ca māraṇaṃ || śuklavarṇṇa bhavec chāntau pītaṃ pauṣṭike tathā | māraṇe kṛṣṇavarṇṇañ ca vaśye raktaṃ prakīrttitaṃ || yathā vaśye tathākṛṣṭiḥ dveṣādyā yātha māraṇe | tilaṃ śāntau dadhi pauṣṭau māraṇe kaṇṭakan tathā || dveṣādau kaṇṭakai proktaṃ vaśyākṛṣṭau ca utpalaṃ |

oṃ agnaye mahātejā sarvakāmaprasādhakaṃ || kāruṇyakṛtasatvārthaṃ asmiṃ sannihito bhavaḥ || agnyā'vāha

tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite | nānāratnadharī dhātrī amuko haṃ maṇḍalaṃ likhet | svārthañ caiva parārthaṃ ca sādhitaṃ gaccha havyabhuk | āgamiṣyasi yathākāle sarvasiddhi kuruṣva me || agnisantoṣaṇamantraḥ || oṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ arghamantraḥ || oṁ nī rī hūṁ khaḥ pādyamantraḥ || oṁ dhvaṃ dhvaṃ nivedyamantrar iti || ||

hevajraḍākinījālasamvare dvitīkalpe pratiṣṭhāpaṭalaḥ prathamaḥ || ||