Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

deśayatu yathānyāyaṃ pratisthālakṣaṇaṃ śubhaṃ | bhagavān vajrasārātmā sarvvabuddhaikavigrahaḥ ||

bhagavān āha || homaṃ kṛtvā yathāproktaṃ varttayitvā tu maṇḍalaṃ || pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |

gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet | sveṣṭadevatayogātmā prokṣayen mantrapāragaḥ | oṁ vajrapuṣpe āḥ hūṃ svāhā || oṁ vajradhūpe āḥ hūṁ svāhā || oṁ vajradīpe āḥ hūṁ svāhā | oṁ vajragandhe āḥ hūṁ svāhā | oṁ vajranaivedye āḥ hūṁ svāhā || nānāhūṁkāraniṣpannāḥ puṣpādyās tu ḍhaukayet | arghapādyādikaṃ prāgvat | pūrvatantravidhikramaiḥ || śāntike varttulaṃ kuṇḍaṃ caturasraṃ pauṣṭike | trikoṇe māraṇe proktaṃ śeṣān tatraiva sādhayet || ekahastārddhahastam vā adhordve śāntikam bhavet | dvihastam ekahastañ ca adhordve pauṣṭikam mataṃ || viṃśatyaṅgulam arddham vā adhordve ca māraṇaṃ || śuklavarṇṇa bhavec chāntau pītaṃ pauṣṭike tathā | māraṇe kṛṣṇavarṇṇaṃ ca vaśya raktan tathaiva ca || yathā vaśyeā tathākṛṣṭau dveṣādyā yathā māraṇe || tilaṃ śāntau dadhi puṣṭau māraṇe kaṭakan tathā || dveṣādau karṇṇakaṃ proktaṃ vaśyākṛṣṭau ca utpalaṃ ||

oṁ agneya mahātetāḥ sarvakāmārthasādhakaḥ kāruṇyakṛtasatvārtham asmin sannihito bhava | agnyāvāhanaṃ ||

tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite | nānāratnavari dhātrī amuko haṃ maṇḍalaṃ likhe | svārthaṃ caiva parārthañ ca sādhituṃ gaccha havyabhuk | āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me || agnisantoṣaṇamantraḥ || oṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ || arghamantraḥ | oṁ ni rī hūṁ khaḥ | pādyamantraḥ | oṁ dhvaṁ dhvaṁ naivedyamantraḥ ||

|| prathamapaṭala || ||