deśayatu yathānyāyaṃ pratisthālakṣaṇaṃ śubhaṃ |
bhagavān va
jrasārātmā sarvvabuddhaikavigrahaḥ ||
bhagavān āha ||
homaṃ kṛtvā yathāproktaṃ varttayitvā tu maṇḍalaṃ ||
pradoṣe saṃskaret pratimāṃ
kṛtvādhivāsanādikaṃ |
gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet |
sveṣṭadevatayogātmā prokṣayen mantrapāragaḥ |
oṁ vajrapuṣpe āḥ hūṃ svāhā ||
oṁ vajradhūpe āḥ hūṁ svāhā ||
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā ||
nānāhūṁkāraniṣpannāḥ puṣpādyās tu ḍhaukayet |
arghapādyādikaṃ prāgvat | pūrvatantra
vidhikramaiḥ ||
śāntike varttulaṃ kuṇḍaṃ caturasraṃ pauṣṭike |
trikoṇe māraṇe proktaṃ śeṣān tatraiva sādhayet ||
ekahastārddhahastam vā adhordve śāntikam bhavet |
dvihastam ekahastañ ca adhordve pauṣṭikam mataṃ ||
viṃśatyaṅgulam arddham vā adhordve ca māraṇaṃ ||
śukla
varṇṇa bhavec chāntau pītaṃ pauṣṭike tathā |
māraṇe kṛṣṇavarṇṇaṃ ca vaśya raktan tathaiva ca ||
yathā vaśyeā tathākṛṣṭau dveṣādyā yathā
māraṇe ||
tilaṃ śāntau dadhi puṣṭau māraṇe kaṭakan tathā ||
dveṣādau karṇṇakaṃ proktaṃ vaśyākṛṣṭau ca utpalaṃ ||
oṁ agneya mahā
tetāḥ sarvakāmārthasādhakaḥ
kāruṇyakṛtasatvārtham asmin sannihito bhava |
agnyāvāhanaṃ ||
tvaṃ devi sākṣibhūtāsi heva
jrakrodhapūjite |
nānāratnavari dhātrī amuko haṃ maṇḍalaṃ likhe |
svārthaṃ caiva parārthañ ca sādhituṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me ||
agnisantoṣaṇamantraḥ ||
oṁ jaḥ hūṁ vaṁ hoḥ khaṁ raṁ || arghamantraḥ |
oṁ ni rī hūṁ khaḥ | pādyamantraḥ |
oṁ dhvaṁ dhvaṁ naivedyamantraḥ ||
|| prathamapaṭala || ||