atha vajragarbha āha—
deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham |
bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ || 1 ||
bhagavān āha—
homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalam |
pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikam || 2 ||
gaganasthān sarvabuddhān pratimāhṛdi veśayet |
sveṣṭadevatāsaṃyogī pratyakṣamantrapāragaḥ || 3 ||
oṃ vajrapuṣpe āḥ hūṃ svāhā |
oṃ vajradhūpe āḥ hūṃ svāhā |
oṃ vajradīpe āḥ hūṃ svāhā |
oṃ vajragandhe āḥ hūṃ svāhā |
oṃ vajranaivedye āḥ hūṃ svāhā || 4 ||
nānā hūṃkāraniṣpannān puṣpādyāṃs tu praḍhaukayet |
arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ || 5 ||
śāntike vartulaṃ kuṇḍaṃ caturasraṃ tu pauṣṭike |
trikoṇaṃ māraṇe proktaṃ śeṣān atraiva sādhayet || 6 ||
ekahastārdhahastaṃ vā 'dhordhve tu śāntikaṃ bhavet |
dvihastam ekahastaṃ ca adhordhve pauṣṭikaṃ matam || 7 ||
viṃśatyaṅgulam ardhaṃ ca adhordhve māraṇaṃ bhavet |
śukravarṇaṃ bhavec chāntau pītaṃ tu pauṣṭike tathā || 8 ||
māraṇe kṛṣṇavarṇañ ca vaśye raktaṃ prakīrtitam |
yathā vaśye tathā kṛṣṭau dveṣādau yathā māraṇe || 9 ||
tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭhakaṃ tathā |
dveṣādau kaṇṭhakaṃ proktaṃ vaśyākṛṣṭau cotpalam || 10 ||
oṃ agnaye mahātejaḥ sarvakāmaprasādhaka |
kāruṇyakṛtasattvārtha asmin sannihito bhava ||
agnyāvāhanamantraḥ || 11 ||
tvaṃ devi sākṣībhūtāsi hevajrakrodhapūjite |
nānāratnadhari dhātry amuko 'haṃ maṇḍalaṃ likhe || 12 ||
svārthañ caiva parārthañ ca sādhituṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me ||
agnisantoṣaṇamantraḥ || 13 ||
oṃ jaḥ hūṃ vaṃ hāḥ khaṃ raṃ arghamantraḥ |
oṃ nī rī hūṃ khaḥ pādyamantraḥ |
oṃ dhvaṃ dhvaṃ dhvaṃ naivedyamantraḥ || 14 ||
homanirṇayapratiṣṭhāpaṭalaḥ prathamaḥ ||