Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.

atha vajragarbha āha— deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham | bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ || 1 ||

bhagavān āha— homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalam | pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikam || 2 ||

gaganasthān sarvabuddhān pratimāhṛdi veśayet | sveṣṭadevatāsaṃyogī pratyakṣamantrapāragaḥ || 3 || oṃ vajrapuṣpe āḥ hūṃ svāhā | oṃ vajradhūpe āḥ hūṃ svāhā | oṃ vajradīpe āḥ hūṃ svāhā | oṃ vajragandhe āḥ hūṃ svāhā | oṃ vajranaivedye āḥ hūṃ svāhā || 4 || nānā hūṃkāraniṣpannān puṣpādyāṃs tu praḍhaukayet | arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ || 5 || śāntike vartulaṃ kuṇḍaṃ caturasraṃ tu pauṣṭike | trikoṇaṃ māraṇe proktaṃ śeṣān atraiva sādhayet || 6 || ekahastārdhahastaṃ vā 'dhordhve tu śāntikaṃ bhavet | dvihastam ekahastaṃ ca adhordhve pauṣṭikaṃ matam || 7 || viṃśatyaṅgulam ardhaṃ ca adhordhve māraṇaṃ bhavet | śukravarṇaṃ bhavec chāntau pītaṃ tu pauṣṭike tathā || 8 || māraṇe kṛṣṇavarṇañ ca vaśye raktaṃ prakīrtitam | yathā vaśye tathā kṛṣṭau dveṣādau yathā māraṇe || 9 || tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭhakaṃ tathā | dveṣādau kaṇṭhakaṃ proktaṃ vaśyākṛṣṭau cotpalam || 10 ||

oṃ agnaye mahātejaḥ sarvakāmaprasādhaka | kāruṇyakṛtasattvārtha asmin sannihito bhava || agnyāvāhanamantraḥ || 11 ||

tvaṃ devi sākṣībhūtāsi hevajrakrodhapūjite | nānāratnadhari dhātry amuko 'haṃ maṇḍalaṃ likhe || 12 || svārthañ caiva parārthañ ca sādhituṃ gaccha havyabhuk | āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me || agnisantoṣaṇamantraḥ || 13 || oṃ jaḥ hūṃ vaṃ hāḥ khaṃ raṃ arghamantraḥ | oṃ nī rī hūṃ khaḥ pādyamantraḥ | oṃ dhvaṃ dhvaṃ dhvaṃ naivedyamantraḥ || 14 ||

homanirṇayapratiṣṭhāpaṭalaḥ prathamaḥ ||