Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.

atha vajragarbha āha | deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ || bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ || (1)

bhagavān āha | homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalaṃ || pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ || (2)

gaganasthān sarvabuddhān pratimāhṛdi veṣayet || sveṣṭadevatāsaṃyogī pratyakṣamantrapāragaḥ || (3) oṃ vajrapuṣpe āḥ hūṃ svāhā | oṃ vajradhūpe āḥ hūṃ svāhā | oṃ vajradīpe āḥ hūṃ svāhā | oṃ vajragandhe āḥ hūṃ svāhā | oṃ vajranaivedye āḥ hūṃ svāhā | (4) nānahūṃkāranniṣpannān puṣpādyāṃs tu praḍhaukayet || arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ || (5) śāntike vartulaṃ kuṇḍaṃ caturasvaṃ tu pauṣṭike || trikoṇaṃ māraṇe proktaṃ śeṣān atraiva sādhayet || (6) ekahastārdhahastaṃ vā 'dhordhve tu śāntikaṃ bhavet || dvihastam ekahastañ ca adhordhve pauṣṭikaṃ mataṃ || (7) viṃśatyaṅgulam ardhaṃ ca adhordhve māraṇaṃ bhavet || śukravarṇaṃ bhavec chāntau pītan tu pauṣṭike tathā || (8) māraṇe kṛṣṇavarṇañ ca vaśye raktaṃ prakīrtitaṃ || yathā vaśye tathākṛṣṭau dveṣādau yathā māraṇe || (9) tīlaṃ śāntau dadhi puṣṭau māraṇe kaṇṭhakaṃ tathā || dveṣādau kaṇṭhakaṃ proktaṃ vaśya ākṛṣṭau cotpalaṃ || (10)

oṃ agnaye mahātejaḥ sarvakāmaprasādhaka || kāruṇyakṛtasatvārtha asmin sannihito bhava || agnyāvāhanamantraḥ || (11)

tvaṃ devi sākṣībhūtāsi hevajrakrodhapūjite || nānāratnadhari dhātry amuko 'haṃ maṇḍalaṃ likhe || (12) svārthañ caiva parārthañ ca sādhituṃ gaccha havyabhuk || āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me || agnisantoṣaṇamantraḥ || (13) oṃ jaḥ hūṃ vaṃ hāḥ khaṃ raṃ | arghamantraḥ | oṃ nī rī hūṃ khaḥ | pādyamantraḥ | oṃ dhvaṃ dhvaṃ dhvaṃ | naivedyamantraḥ | (14)

homanirṇayapratiṣṭhāpaṭalaḥ prathamaḥ ||