Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon

deśayatu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubham | bhagavān vajrasārātmā sarvabuddhaikasaṃgrahaḥ || 1 ||

homaṃ kṛtvā yathāproktaṃ vartayitvā tu maṇḍalam | pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikam || 2 ||

gaganasthān sarvabuddhān vai pratimāhṛdaye praveśayet | sveṣṭadevatasamāyogī prekṣako mantrapāragaḥ || 3 || oṁ vajrapuṣpe āḥ hūṁ svāhā | oṁ vajradhūpe āḥ hūṁ svāhā | oṁ vajradīpe āḥ hūṁ svāhā | oṁ vajragandhe āḥ hūṁ svāhā | oṁ vajranaivedye āḥ hūṁ svāhā || 4 || nānāhūṁkāraniṣpannān puṣpādyāṃs tu ḍhaukayet | arghapādyādikaṃ prāgvat pūrvatantravidhikramaiḥ || 5 || śāntike vartulaṃ kuṇḍaṃ caturasraṃ tu pauṣṭike | trikoṇaṃ māraṇe proktaṃ śeṣān atraiva sādhayet || 6 || ekahastārdhahastaṃ vā adhordhve śāntikaṃ bhavet | dvihastam ekahastaṃ ca adhordhve pauṣṭikaṃ matam || 7 || viṃśatyaṅgulam ardhaṃ vā adhordhve ca māraṇam | śuklavarṇaṃ bhavec chāntau pītaṃ pauṣṭike tathā || 8 || māraṇe kṛṣṇavarṇaṃ ca vaśye raktaṃ prakīrtitam | yathā vaśye tathākṛṣṭau dveṣādau yathā māraṇe || 9 || tilaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakaṃ tathā | dveṣādau kaṇṭakaṃ proktaṃ vaśyākṛṣṭau ca utpalam || 10 ||

oṁ agnaye mahātejā sarvakāmārthaprasādhakaḥ | kāruṇyakṛtasattvārthaḥ asmin sannihito bhava || agnyāvāhanam || 11 ||

tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite | nānāratnadharī dhātrī amuko 'haṃ maṇḍalaṃ likhe || 12 || svārthaṃ caiva parārthaṃ ca sādhituṃ gaccha havyabhuk | āgamiṣyasi yathākāle sarvasiddhiṃ kuruṣva me || agnisantoṣaṇamantraḥ || 13 || oṁ jaḥ hūṃ vaṃ hoḥ khaṃ raṃ—arghamantraḥ | oṁ nī rī hūṁ khaḥ—pādyamantraḥ | oṁ dhvaṃ dhvaṃ—naivedyamantraḥ || 14 ||

pratiṣṭhāpaṭalaḥ prathamaḥ || ||