deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ |
bhagavān vajrasārātmā sarvvabuddhaikasaṃgrahaḥ |
homaṃ kṛtvā tu yathāproktaṃ varttayitvā tu maṇḍalaṃ |
prado
ṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |
gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet |
sveṣṭadevatasamāyogī prekṣo mantrapāragaḥ |
oṁ vajrapuṣpe āḥ hūṁ svā
hā |
oṁ vajradhūpe āḥ hūṁ svāhā |
oṁ vajradīpe āḥ hūṁ svāhā |
oṁ vajragandhe āḥ hūṁ svāhā |
oṁ vajranaivedye āḥ hūṁ svāhā |
nānāhūṁkāraniṣpannāḥ puṣpādyāṃs tu ḍhaukayet |
arghapādyādikaṃ
prāgvat pūrvvatantravidhikramaiḥ |
śāntike varttulaṃ kuṇḍaṃ | caturaśran tu pauṣṭike |
trikoṇaeṃ māraṇaṃ proktaṃ śeṣān tatraiva sādhayet
ekahastārddhahastam vā adhordve śāntikaṃ bhavet |
dvihastaṃ ekahastañ ca adhordve pauṣṭikaṃ mataṃ |
viṅśatyaṅgulam arddham vā adhordve ca māraṇaṃ |
śuklavarṇṇaṃ bhavet śāntau | pītaṃ pauṣṭike tathā |
māraṇe kṛṣṇa
varṇṇañ ca vaśyā raktaṃ prakīrttitaṃ |
yathā vaśye tathākṛṣṭi dveṣyādyāsta yathā māraṇe |
tilaṃkaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakaṃ tathā |
dveṣādau kaṇṭakaiḥ proktaṃ | vaśyākṛ
ṣṭau ca utpalau |
oṁ agne mahātejaḥ sarvvakāmārthaprasādhakaḥ |
kāruṇyakṛtyasatvārtham asmin sannihito bhava |
agnyāvāhanaṃ |
tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite |
nānāratnadharī dhātrī | amuko haṃ maṇḍalaṃ likhet |
svārthañ caiva parārthañ ca sādhitaṃ gaccha havyabhuk |
āgamiṣyasi yathākāle sarvvasiddhiṃ kurusva me |
agnisantoṣaṇaṃ mantraṃ |
oṁ jaḥ hūṁ vaṁ hoḥ khaṃ raṃ arghamantraṃ |
oṁ nā rī hūṁ khaḥ pādyamantraṃ
oṁ dhvaṃ dhvaṃ naivedyamantraḥ ||
homavidhi prathamapaṭalaḥ || ||