Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

deśayantu yathānyāyaṃ pratiṣṭhālakṣaṇaṃ śubhaṃ | bhagavān vajrasārātmā sarvvabuddhaikasaṃgrahaḥ |

homaṃ kṛtvā tu yathāproktaṃ varttayitvā tu maṇḍalaṃ | pradoṣe saṃskaret pratimāṃ kṛtvādhivāsanādikaṃ |

gaganasthān sarvvabuddhān vai pratimāhṛdaye praveśayet | sveṣṭadevatasamāyogī prekṣo mantrapāragaḥ | oṁ vajrapuṣpe āḥ hūṁ svāhā | oṁ vajradhūpe āḥ hūṁ svāhā | oṁ vajradīpe āḥ hūṁ svāhā | oṁ vajragandhe āḥ hūṁ svāhā | oṁ vajranaivedye āḥ hūṁ svāhā | nānāhūṁkāraniṣpannāḥ puṣpādyāṃs tu ḍhaukayet | arghapādyādikaṃ prāgvat pūrvvatantravidhikramaiḥ | śāntike varttulaṃ kuṇḍaṃ | caturaśran tu pauṣṭike | trikoṇaemāraṇaṃ proktaṃ śeṣān tatraiva sādhayet ekahastārddhahastam vā adhordve śāntikaṃ bhavet | dvihastaṃ ekahastañ ca adhordve pauṣṭikaṃ mataṃ | viṅśatyaṅgulam arddham vā adhordve ca māraṇaṃ | śuklavarṇṇaṃ bhavet śāntau | pītaṃ pauṣṭike tathā | māraṇe kṛṣṇavarṇṇañ ca vaśyā raktaṃ prakīrttitaṃ | yathā vaśye tathākṛṣṭi dveṣyādyāsta yathā māraṇe | tilakaṃ śāntau dadhi puṣṭau māraṇe kaṇṭakaṃ tathā | dveṣādau kaṇṭakaiḥ proktaṃ | vaśyākṛṣṭau ca utpalau |

oṁ agne mahātejaḥ sarvvakāmārthaprasādhakaḥ | kāruṇyakṛtyasatvārtham asmin sannihito bhava | agnyāvāhanaṃ |

tvaṃ devi sākṣibhūtāsi hevajrakrodhapūjite | nānāratnadharī dhātrī | amuko haṃ maṇḍalaṃ likhet | svārthañ caiva parārthañ ca sādhitaṃ gaccha havyabhuk | āgamiṣyasi yathākāle sarvvasiddhiṃ kurusva me | agnisantoṣaṇaṃ mantraṃ | oṁ jaḥ hūṁ vaṁ hoḥ khaṃ raṃ arghamantraṃ | oṁ nā rī hūṁ khaḥ pādyamantraṃ oṁ dhvaṃ dhvaṃ naivedyamantraḥ ||

homavidhi prathamapaṭalaḥ || ||