ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarvveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā |
paścād ekaikabhedena devatānān tu kathyate ||
ṣaḍ indriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūta
svabhā
vena viśuddhaṃ | ajñānakleśair āvṛtaṃ viśodhyate ||
svasaṃvedyātmikā śuddhir nānyuśuddhyā vimucyate |
viṣayāṇāṃ śuddhabhāvatvāt | svasamvedyaṃ paraṃ sukhaṃ |
rūpaviṣayādi ye py anye pratibhāsante hi
yoginaḥ |
sarvve te śuddhabhāvā hi yasmād buddhamayaṃ jagat ||
he bhagavan ke te aviśuddhāḥ
bhagavān āha | rūpādayaḥ | kasmād grāhyagrāhakabhāvāt |
vajragarbha vāca | ke te grāhakāḥ grāhyāś ceti |
bhagavān āha |
cakṣu
ṣā gṛhyate rūpaṃ śabda karṇṇena gṛhyate |
gandhaṃ nāsikayā ceti jihvayā svādanam viduḥ |
kāyena spṛśyate vastu manaḥ sukhādim āpnute ||
sevitavyā ime sevyā nirvviṣīkṛtya śuddhitaḥ |
rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā |
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī |
vijñānaskandharūpeṇa sthitā nairātmyayoginī |
adhyātmapuṭe
sadā hy āsāṃ viśuddhā vai sidhyante tatvayoginaḥ |
bāhyapuṭe
aiśānye pukkasī khyā
tā | agnau śabarī tathaiva ca |
nairṛtye sthāpya caṇḍālīṃ vāyavo ḍombinī sthitā
paścād bāhyapuṭam vakṣye aparā gauryādidevatī
dvāre indre gaurī yame caurī vettālī vāruṇe diśi |
kauverī ghasmarī ca | adhare
bhūcarīkā smṛtā |
ūrdve khecarī proktā utpattikramapakṣataḥ |
bhavanirvvāṇasvabhāvena sthitāv etau dvidevatī |
rūpe gaurī samākhyātā | śabde caurī prakīrttitā |
vetālī gandhabhāge ca | rase ghasma
kīrttitā |
sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ |
sadā hy āsāṃ viśuddhā tu sidhyante tatvayoginaḥ |
bhujānāṃ śūnyatā viśuddhiś caraṇo māraviśuddhitaḥ |
mukhāṣṭavimokṣeṇa netraśuddhi
thivī pukkasī khyātā | abdhātu śabarī smṛtā |
tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrttitā |
dveṣākhyāpitā vajrī rāgā ca vāriyoginī |
īrṣyā ca vajraḍākī ca | paiśūnyā gupta
jrā tathākhyātā dveṣādīnān tu śodhanaṃ |
etena śodhyate skandha utpattikramapakṣataḥ ||
yena tu 2 badhyati lokas
tena tu tena tu bandhana muñce |
loko muhyati vetti na tatvaṃ
tattvavivarjita
paṃ
naiva rasaṃ na ca cittaviśuddhiḥ |
sparṣa na dharmma na sarvvaviśuddhyā
śuddhasahāva jrago jagu manye ||
viśuddhipaṭalo navamaḥ || ||