National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ | sarvveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā | paścād ekaikabhedena devatānān tu kathyate ||

ṣaḍ indriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūta svabhāvena viśuddhaṃ | ajñānakleśair āvṛtaṃ viśodhyate || svasaṃvedyātmikā śuddhir nānyuśuddhyā vimucyate | viṣayāṇāṃ śuddhabhāvatvāt | svasamvedyaṃ paraṃ sukhaṃ | rūpaviṣayādi ye py anye pratibhāsante hi yoginaḥ | sarvve te śuddhabhāvā hi yasmād buddhamayaṃ jagat ||

he bhagavan ke te aviśuddhāḥ bhagavān āha | rūpādayaḥ | kasmād grāhyagrāhakabhāvāt | vajragarbha vāca | ke te grāhakāḥ grāhyāś ceti |

bhagavān āha | cakṣuṣā gṛhyate rūpaṃ śabda karṇṇena gṛhyate | gandhaṃ nāsikayā ceti jihvayā svādanam viduḥ |

kāyena spṛśyate vastu manaḥ sukhādim āpnute || sevitavyā ime sevyā nirvviṣīkṛtya śuddhitaḥ | rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā | saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī |

vijñānaskandharūpeṇa sthitā nairātmyayoginī | adhyātmapuṭe sadā hy āsāṃ viśuddhā vai sidhyante tatvayoginaḥ |

bāhyapuṭe aiśānye pukkasī khyātā | agnau śabarī tathaiva ca | nairṛtye sthāpya caṇḍālīṃ vāyavo ḍombinī sthitā

paścād bāhyapuṭam vakṣye aparā gauryādidevatī dvāre indre gaurī yame caurī vettālī vāruṇe diśi | kauverī ghasmarī ca | adhare bhūcarīkā smṛtā | ūrdve khecarī proktā utpattikramapakṣataḥ | bhavanirvvāṇasvabhāvena sthitāv etau dvidevatī | rūpe gaurī samākhyātā | śabde caurī prakīrttitā | vetālī gandhabhāge ca | rase ghasmarttitā | sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ | sadā hy āsāṃ viśuddhā tu sidhyante tatvayoginaḥ | bhujānāṃ śūnyatā viśuddhiś caraṇo māraviśuddhitaḥ | mukhāṣṭavimokṣeṇa netraśuddhi thivī pukkasī khyātā | abdhātu śabarī smṛtā | tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrttitā | dveṣākhyāpitā vajrī rāgā ca vāriyoginī | īrṣyā ca vajraḍākī ca | paiśūnyā gupta jrā tathākhyātā dveṣādīnān tu śodhanaṃ | etena śodhyate skandha utpattikramapakṣataḥ || yena tu 2 badhyati lokas tena tu tena tu bandhana muñce | loko muhyati vetti na tatvaṃ tattvavivarjita paṃ naiva rasaṃ na ca cittaviśuddhiḥ | sparṣa na dharmma na sarvvaviśuddhyā śuddhasahāva jrago jagu manye ||

viśuddhipaṭalo navamaḥ || ||