NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

ata paraṃ visuddhipaṭalaṃ vyākhyāsyāmaḥ | sarveṣāṃ khalu vastūnāṃ visuddhis tathatā smṛtā | paścād ekaikabhedena devatānān tu kathyate ||

ṣaḍ endriyaṃ pañca skandhaṃ ṣaḍ āyatana pañca mahābhūtaṃ | svabhāvena viśuddham ajñānakleśair āvṛtaṃ visodhyate | svasamvedyātmikā śuddhir nānyaśuddhyā vimucyate | viṣayāṇāṃ śuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ | paviṣayādi ye py anye pratibhāsante hi yogināṃ | sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat ||

he bhagavan ke te aviśuddhāḥ || bhagavān āha || rūpādayaḥ kasmāhyagrāhakabhāvāt || vajragarbha uvāca ke te grāhyagrāhakāś ceti ||

bhagavān āha || cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇṇena gṛhyate | gandhaṃ nāsikayā ceti jihvayā svādanaṃ viduḥ |

kāyena spṛsyate vastu manaḥ sukhādim āpnute || sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ | rūpaskandhe bhaved vajrā gaurī vedanāyā smṛtā | saṃjñāyā vāriyoginī saṃskāre vajraḍākinī |

vijñānaskandharūpeṇa sthitā nairātmayoginī | sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ ||

aiśānye pukkasī khyātā agnau śabarī tathaiva ca | naiṛtye sthāpya caṇḍālī vāyavye ḍombinī sthitā ||

paścād bāhyapuṭaṃ vakṣye aparā gauryādidevatī || indre gaurī yame caurī vettālī vāruṇe disi | kauvere ghasmarī caiva adhare bhūcarī smṛtā | ūrdve khecarī proktā utpattikramapakṣataḥ || bhavanirvāṇasvabhāvena sthitāv etau dvidevatī | rūpe gaurī sadākhyātā sabde caurī prakīrttitā | vettālī gandhabhāge ca rase ghaśmarī prakīrttitā || sparśe bhūcarī khyātā khecarī dharmadhātutaḥ || sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ | bhujānāṃ śūnyatā śuddhiś caraṇai māraśuddhitaḥ | mukhāś cāṣṭavimokṣeṇa netraśuddhis trivajriṇāṃ | pṛthivī pukkasī khyātā abdhātu śabarī smṛtā | tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrttitā || dveṣākhyāpitā vajrī rāgā ca vāriyoginī īrṣyā vajraḍākī ca paiśunyā guptagaurikā | mohe vajrā tathākhyātā dveṣādīnāṃ visodhanaṃ | etena sodhyate skandha utpattikramapakṣataḥ || yena tu yena badhyati lokes tena tu tena tu bandhana muñce | loko muhyati veti na tatvaṃ tatvavivarjita siddhi na lapsye || tasmād gandha na śabda na rūpaṃ naiva rasaṃ na ca cittaviśuddhiḥ | sparśa na dharma na sarvaviśuddhyā suddhasahāva jagau jaga manye ||

viśuddhipaṭalo navamaḥ || ||