ataḥ paraṃ visuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarveṣāṃ khalu vastūnāṃ visuddhis tathatā smṛtā |
paścād ekaikabhedena devatānān tu kathyate ||
ṣaḍ endriyaṃ pañca skandhaṃ ṣaḍ āyatana pañca
mahābhūtaṃ |
svabhāvena viśuddham ajñānakleśair āvṛtaṃ visodhyate |
svasamvedyātmikā śuddhir nānyaśuddhyā vimucyate |
viṣayāṇāṃ śuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ |
rū
paviṣayādi ye py anye pratibhāsante hi yogināṃ |
sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat ||
he bhagavan ke te aviśuddhāḥ ||
bhagavān āha || rūpādayaḥ kasmāhyagrāhakabhāvāt ||
vajragarbha uvāca ke te grāhyagrāhakāś ceti ||
bhagavān āha ||
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇṇena gṛhyate |
gandhaṃ nāsikayā ceti jihvayā svādanaṃ viduḥ |
kāyena spṛsyate va
stu manaḥ sukhādim āpnute ||
sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ |
rūpaskandhe bhaved vajrā gaurī vedanāyā smṛtā |
saṃjñāyā vāriyoginī saṃskāre vajraḍākinī |
vijñānaskandharūpeṇa sthitā nairātmayoginī |
sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ ||
aiśānye pukkasī khyātā agnau śabarī tathaiva ca |
naiṛtye sthāpya caṇḍā
lī vāyavye ḍombinī sthitā ||
paścād bāhyapuṭaṃ vakṣye aparā gauryādidevatī ||
indre gaurī yame caurī vettālī vāruṇe disi |
kauvere ghasmarī caiva adhare bhūca
rī smṛtā |
ūrdve khecarī proktā utpattikramapakṣataḥ ||
bhavanirvāṇasvabhāvena sthitāv etau dvidevatī |
rūpe gaurī sadākhyātā sabde caurī prakīrttitā |
vettālī gandhabhāge ca rase ghaśmarī prakīrttitā ||
sparśe bhūcarī khyātā khecarī dharmadhātutaḥ ||
sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ |
bhujānāṃ śūnyatā śuddhiś caraṇai māra
śuddhitaḥ |
mukhāś cāṣṭavimokṣeṇa netraśuddhis trivajriṇāṃ |
pṛthivī pukkasī khyātā abdhātu śabarī smṛtā |
tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrttitā ||
dveṣākhyāpitā va
jrī rāgā ca vāriyoginī
īrṣyā vajraḍākī ca paiśunyā guptagaurikā |
mohe vajrā tathākhyātā dveṣādīnāṃ visodhanaṃ |
etena sodhyate skandha utpattikramapakṣataḥ ||
yena
tu yena badhyati lokes
tena tu tena tu bandhana muñce |
loko muhyati veti na tatvaṃ
tatvavivarjita siddhi na lapsye ||
tasmād gandha na śabda na rūpaṃ
naiva rasaṃ na ca cittaviśuddhiḥ |
spa
rśa na dharma na sarvaviśuddhyā
suddhasahāva jagau jaga manye ||
viśuddhipaṭalo navamaḥ || ||