athaḥ paraṃ
viśuddhipaṭalaṃ vyākhyāmaḥ ||
sarvveṣāṃ khalu vastūnām viśuddhis tathatā smṛtā |
paścād ekaikabhedena devatānān tu kathya
te |
ṣaḍ indriyaṃ pañca skandhāḥ ṣaḍ āyatanaṃ pañca mahābhūtaṃ
svabhāvena viśuddhaṃ mahājñānakleśair āvṛtaṃ visodhyate |
sva
saṃvedyānmikā śuddhi nānyaśuddhyā vimucyate |
viṣayāṇāṃ viśuddhibhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ |
rūpaviṣayādi
ye py anye pratibhāsante hi yoginaḥ |
sarve te svabhāvaśuddhā hi yasmād buddhamayaṃ jagat ||
vajragarbha āha || he bhagavan ke te 'viśuddhyā ||
|||| bhagavān āha || rūpādayaḥ kasmād grāhyagrāhakabhāvāt ||
vajragarbha āha || ke te grāhyāḥ ke te grāhakāś ceti ||
bhagavān āha ||
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇṇena śruyate |
gandhan nāsikayā vetti jihvayā svādanam viduḥ |
kāyena spṛsyate va
stu manaḥ sukhādim āpnute |
sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ ||
rūpaskandha bhaved vajrā gaurī vedanā smṛ
tā |
saṃjñāyā vāriyoginī saṃskāre vajraḍākinī |
vijñānaskandharūpeṇa sthitā nairātmaāyoginī |
adhyātmapu
ṭe
savā hy āsāṃ viśuddhyā vaiḥ sidhyante tatvayoginaḥ ||
bāhyapuṭe |
aiśānye pukkasī khātā | agnau sabarī tathaiva
ca |
naiṛtye sthāpya caṇḍālī | vāyavye ḍombinī sthitā ||
aparaṃ gauryādidevatī
dvāre | indre gaurī yama caurī | vetālī vāruṇe diśi
kauveryāṃ ghasmīrī caiva adhare bhūcarī smṛtā |
ūrdve khecarī proktā utpattikramayogataḥ |
bhavanirvāṇasvabhāveṇa sthi
tāv etau dvidevatī |
rūpe gaurī sadākhyātā | sabde caurī prakīrttitā |
vetālī gandhabhā ca | rase ghasmīrī prakīrtti
tā |
sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ |
sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ |
bhujānāṃ śu
nyatā śuddhiś caraṇau māraviśuddhitaḥ |
mukhāṣṭavimokṣeṇa tatra śuddhis trivajriṇāṃ ||
pṛthvī pukkasī khyātā āpdhā
tu śabarī smṛtā |
tejaś caṇḍālinī jñeyā vāyu ḍombī prakīrttitā |
dveṣākhyāpitā vajrī rāgā ca vāriyoginī |
ī
rṣyā vajraḍākī ca | paiśunyā guptagaurikā |
moha vajra tathākhyātā | dveṣādīnān tu sodhanaṃ |
etena sodhyate skandha utpattikrarmapakṣataḥ ||
yena tu yena tu badhyati lokas
tena tu tena tu bandhana muucyate |
loko muhyati vetti na tatvan
tatvavivarjita siddhi na lapsye ||
tasmād gandha na śabda na rūpan
naiva rasan na ca cittaviśuddhiḥ
sparśa na dharmma na sarvvaviśuddhyā
śuddhasabhāva jago jaro manye
|| ||
viśuddhipaṭalo navamaḥ || ||