Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

athaḥ paraṃ viśuddhipaṭalaṃ vyākhyāmaḥ || sarvveṣāṃ khalu vastūnām viśuddhis tathatā smṛtā | paścād ekaikabhedena devatānān tu kathyate |

ṣaḍ indriyaṃ pañca skandhāḥ ṣaḍ āyatanaṃ pañca mahābhūtaṃ svabhāvena viśuddhaṃ mahājñānakleśair āvṛtaṃ visodhyate | svasaṃvedyānmikā śuddhi nānyaśuddhyā vimucyate | viṣayāṇāṃ viśuddhibhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ | rūpaviṣayādi ye py anye pratibhāsante hi yoginaḥ | sarve te svabhāvaśuddhā hi yasmād buddhamayaṃ jagat ||

vajragarbha āha || he bhagavan ke te 'viśuddhyā || |||| bhagavān āha || rūpādayaḥ kasmād grāhyagrāhakabhāvāt || vajragarbha āha || ke te grāhyāḥ ke te grāhakāś ceti ||

bhagavān āha || cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇṇena śruyate | gandhan nāsikayā vetti jihvayā svādanam viduḥ |

kāyena spṛsyate vastu manaḥ sukhādim āpnute | sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || rūpaskandha bhaved vajrā gaurī vedanā smṛtā | saṃjñāyā vāriyoginī saṃskāre vajraḍākinī |

vijñānaskandharūpeṇa sthitā nairātmaāyoginī | adhyātmapuṭe savā hy āsāṃ viśuddhyā vaiḥ sidhyante tatvayoginaḥ ||

bāhyapuṭe | aiśānye pukkasī khātā | agnau sabarī tathaiva ca | naiṛtye sthāpya caṇḍālī | vāyavye ḍombinī sthitā ||

aparaṃ gauryādidevatī dvāre | indre gaurī yama caurī | vetālī vāruṇe diśi kauveryāṃ ghasmīrī caiva adhare bhūcarī smṛtā | ūrdve khecarī proktā utpattikramayogataḥ | bhavanirvāṇasvabhāveṇa sthitāv etau dvidevatī | rūpe gaurī sadākhyātā | sabde caurī prakīrttitā | vetālī gandhabhā ca | rase ghasmīrī prakīrttitā | sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ | sadā hy āsāṃ viśuddhyā tu sidhyante tatvayoginaḥ | bhujānāṃ śunyatā śuddhiś caraṇau māraviśuddhitaḥ | mukhāṣṭavimokṣeṇa tatra śuddhis trivajriṇāṃ || pṛthvī pukkasī khyātā āpdhātu śabarī smṛtā | tejaś caṇḍālinī jñeyā vāyu ḍombī prakīrttitā | dveṣākhyāpitā vajrī rāgā ca vāriyoginī | īrṣyā vajraḍākī ca | paiśunyā guptagaurikā | moha vajra tathākhyātā | dveṣādīnān tu sodhanaṃ | etena sodhyate skandha utpattikrarmapakṣataḥ || yena tu yena tu badhyati lokas tena tu tena tu bandhana muucyate | loko muhyati vetti na tatvan tatvavivarjita siddhi na lapsye || tasmād gandha na śabda na rūpan naiva rasan na ca cittaviśuddhiḥ sparśa na dharmma na sarvvaviśuddhyā śuddhasabhāva jago jaro manye || ||

viśuddhipaṭalo navamaḥ || ||