Edition by Tripathi and Negi In Hevajratantra with Muktāvalī Pañjikā of Mahāpaṇḍitācārya Ratnākaraśānti Ram Shankar Tripathi and Thakur Sain Negi 2001 Central Institute of Higher Tibetan Studies Sarnath EdT 345

IAST transliteration.

First version.

ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ— sarveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā | paścād ekaikabhedena devatānāṃ tu kathyate || 1 ||

ṣaḍindriyaṃ pañcaskandhaṃ ṣaḍāyatanaṃ pañcabhūtam | svabhāvena viśuddham apy ajñānakleśair āvṛtam || 2 || svasaṃvedyātmikā śuddhir nānaśuddhyā vimucyate | viṣayaśuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukham || 3 || rūpaviṣayādi ye 'py anye pratibhāsante hi yoginaḥ | sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat || 4 ||

he bhagavan ke te 'viśuddhāḥ ? bhagavān āha—rūpādayaḥ | kasmāt ? grāhyagrāhakabhāvāt | vajragarbha āha—ke te grāhyagrāhakāś ceti || 5 ||

bhagavān āha | cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena śrūyate | gandhaṃ nāsikayā vetti jihvayā svādanaṃ viduḥ || 6 ||

kāyena spṛśyate vastu manaḥ sukhādim āpnute | sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || 7 || rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā | saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī || 8 ||

vijñānaskandharūpeṇa sthitā nairātmyayoginī | sadā tāsāṃ viśuddhyā vai sidhyanti tattvayoginaḥ adhyātmapuṭam || 9 ||

paścād bāhyapuṭaṃ vakṣye aparagauryādiyoginyaḥ | aiśānyāṃ pukkasī khyātā agnau śavarī kīrtitā | nairṛtye sthāpya caṇḍālīṃ vāyave ḍombinī sthitā || 10 ||

indre gaurī yame caurī vetālī vāruṇe diśi | kauvere ghasmarī caiva adhastād bhūcarī smṛtā || 11 || ūrdhvaṃ ca khecarī proktā utpattikramapakṣataḥ | bhavanirvāṇasvabhāvena sthitāv etau dvidevate || 12 || rūpe gaurī samākhyātā śabde caurī prakīrtitā | vetālī gandhabhāge ca rase ghasmarī kīrtitā || 13 || sparśe ca bhūcarī khyātā khecarī dharmadhātutaḥ | sadā hy āsāṃ viśuddhyā tu sidhyanti tattvayoginaḥ || 14 || bhujānāṃ śūnyatā śuddhiś caraṇā māraśuddhitaḥ | mukhāny aṣṭavimokṣeṇa netraśuddhis trivajriṇām || 15 || pṛthivī pukkasī khyātā abdhātuḥ śavarī smṛtā | tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrtitā || 16 || dveṣākhyāpitā nairātmyā rāgā ca vāriyoginī | īrṣyā ca vajraḍākinī paiśunyaṃ guptagaurikā || 17 || moho vajrā tathākhyātā dveṣādīnāṃ tu śodhanam | etena śodhyate skandham utpattikramapakṣataḥ || 18 || yena tu yena badhyate lokas tena tu tena tu bandhanaṃ muñcet | loko muhyati vetti na tattvaṃ tattvavivarjitaḥ siddhiṃ na lapsyet || 19 || tasmāt gandha na śabda na rūpaṃ naiva rasa na ca cittaviśuddhiḥ | sparśa na dharma na sarvaviśuddhyā śuddhasahāva jago jaga manye || 20 ||

viśuddhipaṭalo navamaḥ ||