ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ—
sarveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā |
paścād ekaikabhedena devatānāṃ tu kathyate || 1 ||
ṣaḍindriyaṃ pañcaskandhaṃ ṣaḍāyatanaṃ pañcabhūtam |
svabhāvena viśuddham apy ajñānakleśair āvṛtam || 2 ||
svasaṃvedyātmikā śuddhir nānaśuddhyā vimucyate |
viṣayaśuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukham || 3 ||
rūpaviṣayādi ye 'py anye pratibhāsante hi yoginaḥ |
sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat || 4 ||
he bhagavan ke te 'viśuddhāḥ ?
bhagavān āha—
rūpādayaḥ | kasmāt ? grāhyagrāhakabhāvāt |
vajragarbha āha—ke te grāhyagrāhakāś ceti || 5 ||
bhagavān āha |
cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena śrūyate |
gandhaṃ nāsikayā vetti jihvayā svādanaṃ viduḥ || 6 ||
kāyena spṛśyate vastu manaḥ sukhādim āpnute |
sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || 7 ||
rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā |
saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī || 8 ||
vijñānaskandharūpeṇa sthitā nairātmyayoginī |
sadā tāsāṃ viśuddhyā vai sidhyanti tattvayoginaḥ
adhyātmapuṭam || 9 ||
paścād bāhyapuṭaṃ vakṣye aparagauryādiyoginyaḥ |
aiśānyāṃ pukkasī khyātā agnau śavarī kīrtitā |
nairṛtye sthāpya caṇḍālīṃ vāyave ḍombinī sthitā || 10 ||
indre gaurī yame caurī vetālī vāruṇe diśi |
kauvere ghasmarī caiva adhastād bhūcarī smṛtā || 11 ||
ūrdhvaṃ ca khecarī proktā utpattikramapakṣataḥ |
bhavanirvāṇasvabhāvena sthitāv etau dvidevate || 12 ||
rūpe gaurī samākhyātā śabde caurī prakīrtitā |
vetālī gandhabhāge ca rase ghasmarī kīrtitā || 13 ||
sparśe ca bhūcarī khyātā khecarī dharmadhātutaḥ |
sadā hy āsāṃ viśuddhyā tu sidhyanti tattvayoginaḥ || 14 ||
bhujānāṃ śūnyatā śuddhiś caraṇā māraśuddhitaḥ |
mukhāny aṣṭavimokṣeṇa netraśuddhis trivajriṇām || 15 ||
pṛthivī pukkasī khyātā abdhātuḥ śavarī smṛtā |
tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrtitā || 16 ||
dveṣākhyāpitā nairātmyā rāgā ca vāriyoginī |
īrṣyā ca vajraḍākinī paiśunyaṃ guptagaurikā || 17 ||
moho vajrā tathākhyātā dveṣādīnāṃ tu śodhanam |
etena śodhyate skandham utpattikramapakṣataḥ || 18 ||
yena tu yena badhyate lokas
tena tu tena tu bandhanaṃ muñcet |
loko muhyati vetti na tattvaṃ
tattvavivarjitaḥ siddhiṃ na lapsyet || 19 ||
tasmāt
gandha na śabda na rūpaṃ
naiva rasa na ca cittaviśuddhiḥ |
sparśa na dharma na sarvaviśuddhyā
śuddhasahāva jago jaga manye || 20 ||
viśuddhipaṭalo navamaḥ ||