Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.

ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ | sarveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā || paścād ekaikabhedena devatānān tu kathyate || (1)

ṣaḍindriyaṃ pañcaskandhaṃ ṣaḍāyatanaṃ pañcabhūtaṃ || svabhāvena viśuddham <apy> ajñānakleśair āvṛtaṃ || (2) svasaṃvedyātmikā śuddhir nānaśuddhyā vimucyate || viṣayaśuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukhaṃ || (3) rūpaviṣayādi ye 'py anye pratibhāsante hi yoginaḥ || sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat || (4)

he bhagavan ke te 'viśuddhāḥ | bhagavān āha | rūpādayaḥ | kasmāt | grāhyagrāhakabhāvāt | vajragarbha āha | ke te grāhyagrāhakāś ceti | (5)

bhagavān āha | cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena śrūyate || gandhaṃ nāsikayā veti jihvayā svādanaṃ viduḥ || (6)

kāyena spṛśyate vastu manaḥ sukhādim āpnute || sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || (7) rūpaskandhe bhaved vajrā gaurī vedanāyāṃ smṛtā || saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī || (8)

vijñānaskandharūpeṇa sthitā nairātmyayoginī || sadā tāsāṃ viśuddhyā vai sidhyanti tattvayoginaḥ || adhyātmapuṭaṃ | (9)

paścād bāhyapuṭaṃ vakṣye aparagauryādiyoginyaḥ | aiśānyāṃ pukkasī khyātā agnau śavarī kīrtitā || nairṛtye sthāpya caṇḍālīṃ vāyave ḍombinī sthitā || (10)

indre gaurī yame caurī vetālī vāruṇadiśi || kauvere ghasmarī caiva adhastād bhūcarī smṛtā || (11) ūrdhvaṃ ca khecarī proktā utpattikramapakṣataḥ || bhavanirvāṇasvabhāvena sthitāv etau dvidevate || (12) rūpe gaurī samākhyātā śabde caurī prakīrtitā || vetālī gandhabhāge ca rase ghasmarī kīrtitā || (13) sparśe ca bhūcarī khyātā khecarī dharmadhātutaḥ || sadā hy āsāṃ viśuddhyā tu sidhyanti tattvayoginaḥ || (14) bhujānāṃ śūnyatā śuddhiś caraṇā māraśuddhitaḥ || mukhāny aṣṭavimokṣeṇa netraśuddhis trivajriṇāṃ || (15) pṛthivī pukkasī khyātā abdhātuḥ śavarī smṛtā || tejaś caṇḍāliṇī jñeyā vāyur ḍombī prakīrtitā || (16) dveṣākhyāpitā nairātmyā rāga ca vāriyoginī || īrṣyā ca vajraḍākinī paiśunyaṃ guptagaurikā || (17) mogho vajrā tathā khyātā dveṣādīnāṃ tu śodhanaṃ || etena śodhyate skandham utpattikramapakṣataḥ || (18) yena tu yena badhyate lokas tena tu tena tu bandhanaṃ muñcet || loko muhyati vetti na tattvaṃ tattvavivarjitaḥ siddhiṃ na lapsyet || tasmāt | (19) gandha na śabda na rūpaṃ naiva rasa na ca cittaviśuddhiḥ || sparśa na dharma na sarvaviśuddhyā śuddhasahāva jago jaga manye || (20)

viśuddhipaṭalo navamaḥ ||