Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon

ataḥ paraṃ viśuddhipaṭalaṃ vyākhyāsyāmaḥ | sarveṣāṃ khalu vastūnāṃ viśuddhis tathatā smṛtā | paścād ekaikabhedena devatānāṃ tu kathyate || 1 ||

ṣaḍ indriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūtam | svabhāvena viśuddham ajñānakleśair āvṛtaṃ viśodhyate || 2 || svasaṃvedyātmikā śuddhir nānyaśuddhyā vimucyate | viṣayāṇāṃ śuddhabhāvatvāt svasaṃvedyaṃ paraṃ sukham || 3 || rūpaviṣayādi ye 'py anye pratibhāsante hi yoginaḥ | sarve te śuddhabhāvā hi yasmād buddhamayaṃ jagat || 4 ||

he bhagavan ke te 'viśuddhāḥ | bhagavān āha—rūpādayaḥ | kasmāt | grāhyagrāhakabhāvāt | vajragarbha āha—ke te grāhakāḥ grāhyāś ceti || 5 ||

bhagavān āha— cakṣuṣā gṛhyate rūpaṃ śabdaḥ karṇena gṛhyate | gandhaṃ nāsikayā ceti jihvayā svādanaṃ viduḥ || 6 ||

kāyena spṛśyate vastu manaḥ sukhādim āpnute | sevitavyā ime sevyā nirviṣīkṛtya śuddhitaḥ || 7 || rūpaskandhe bhaved vajrā gaurī ca vedanāyāṃ smṛtā | saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī || 8 ||

vijñānaskandharūpeṇa sthitā nairātmyayoginī —adhyātmapuṭe | sadā hy āsāṃ viśuddhyā vai sidhyante tattvayoginaḥ ||

bāhyapuṭe— aiśānyāṃ pukkasī khyātā agnau śabarī tathaiva ca | nairṛtye sthāpya caṇḍālī vāyave ḍombinī sthitā || 10 ||

paścād bāhyapuṭaṃ vakṣye aparagauryādidevatīm | indre gaurī yame caurī vettālī vāruṇe diśi | kauvere ghasmarī caiva adhare bhūcarī smṛtā || 11 || ūrdhve khecarī proktā utpattikramapakṣataḥ | bhavanirvāṇasvabhāvena sthitāv etau dvidevatī || 12 || rūpe gaurī samākhyātā śabde caurī prakīrtitā | vettālī gandhabhāge ca rase ghasmarī prakīrtitā || 13 || sparśe bhūcarī khyātā khecarī dharmadhātutaḥ | sadā hy āsāṃ viśuddhyā tu sidhyanti tattvayoginaḥ || 14 || bhujānāṃ śūnyatā śuddhiś caraṇo māraśuddhitaḥ | mukhāṣṭavimokṣeṇa netraśuddhis trivajriṇā || 15 || pṛthivī pukkasī khyātā abdhātuḥ śabarī smṛtā | tejaś caṇḍālinī jñeyā vāyur ḍombī prakīrtitā || 16 || dveṣākhyāpitā cakrī rāgā ca vāriyoginī | īrṣyā vajraḍākī paiśunyā guptagaurikā || 17 || moha tathākhyātā dveṣādīnāṃ viśodhanam | etena śodhyate skandha utpattikramapakṣataḥ || 18 || yena tu yena badhyati lokas tena tu tena tu bandhana muñce | loko muhyati vetti na tattvaṃ tattvavivarjita siddhi na lapse | tasmād gandha na śabda na rūpaṃ naiva rasaṃ na ca cittaviśuddhiḥ | sparśa na dharma na sarvaviśuddhyā śuddhasahāva jago jaga manye || 20 ||

viśuddhipaṭalo navamaḥ || ||