Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

ata para viśuddhipaṭalaṃ vyākhyāsyāmaḥ | sarvveṣāṃ khalu vasnāṃ tathatā viśuddhi smṛtāḥ | paścād ekaikabhedena devatānān tu kathyate |

ṣaḍ iendriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūtaṃ svabhāvena viśuddhaṃ | ajñāna kleśair āvṛtam viśodhyate | svasamvedyātmikā śuddhir nnānyaśuddhyā vimucyate | viṣayāṇāṃ śuddhasvabhāvatvāt | svasamvedyaṃ paraṃ sukhaṃ | rūpaviṣayādi ye py anye napratibhāṣante hi yoginaḥ | sarvve te śuddhasvabhāvā hi yasmād buddhamayaṃ jagat |

he bhagavan ke te aviśuddhāḥ | bhagavānn āha | rūpādayaḥ | kasmād grāhyagrāhakabhāvāt | ke te grāhakāḥ grāhyāś ceti |

bhagavān āha | cakṣuṣā gṛhyate rūpaṃ | śabdaḥ karṇṇena gṛhyate | gandhaṃ nāsikayā ceti | jihvayā svādanam viduḥ |

kāyena spṛśyate vastu manaḥ sukhādim aśnute | sevitavyā ime sevyā nirvviṣīkṛtya śuddhitaḥ | rūpaskandhe bhaved vajrā gaurī ca vedanāyāṃ smṛtā | saṃjñāyāṃ vāriyoginī saṃskāre vajraḍākinī |

vijñānaskandharūpeṇa sthitā nairātmayoginī sadā hy āsāṃ viśuddhyā vai sidhyante tatvayoginaḥ |

bāhyapuṭe | aiśānye pukkasī khyātā | agnau sabarī tathaiva ca | naiṛtye sthāpya caṇḍālī | vāyavye ḍombinī sthitā |

paścād bāhyapuṭam vakṣye aparagauryādidevatīṃ | indre gaurī yame caurī | vettālī vāruṇe diśi | kauvere ghasmarī caiva | adho bhūcarī smṛtā | urdve khecarī proktā | utpattikramapakṣataḥ | bhavanirmmāṇasvabhāvena sthitāv etau dvidevatī | rūpe gaurī samākhyātā | śabde caurī prakīrttitā | vetālī gandhabhāge ca | rase ghasmarī prakīrttitā | sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ | sadā hy āsāṃ viśuddhā tu sidhyante tatvayoginaḥ | bhujānāṃ śūnyatā viśuddhiḥ | caraṇau māraviśuddhitaḥ | mukhāṣṭavimokṣeṇa | netraśuddhiḥ trivajriṇā | pṛthivī pukkasī khyātā | āpdhātu sabarī smṛtā | tejaoś caṇḍāliṇī jñeyā | vāyu ḍombī prakīrttitā | dveṣākhyāpitā vajrī| rāgā ca vāriyoginī | īrṣā vajraḍākinī ca | paiśunyā guptagaurikā | moha vajrā tathākhyātā | dveṣādiīnān tu śodhanaṃ | etena śodhyate skandhaṃ utpattikramapakṣataḥ | yena yena tu badhyati lokas tena tena tu bandhana muñce | loko muhyati vetti na tatvaṃ | tatvavivarjjita siddhi na lapse | tasmād gandha na rūpaṃ na śabda na naiva rasaṃ na ca cittaviśuddhiḥ | sparśa na dharmma na sarvvaviśuddhāḥ śuddhasvabhāva jago jaga manye ||

viśuddhipaṭalo navamaḥ || ||