ataḥ para viśuddhipaṭalaṃ vyākhyāsyāmaḥ |
sarvveṣāṃ khalu va
stūnāṃ tathatā viśuddhi smṛtāḥ |
paścād ekaikabhedena devatānān tu kathyate |
ṣaḍ iendriyaṃ pañca skandhaṃ ṣaḍ āyatanaṃ pañca mahābhūtaṃ
svabhāvena viśuddhaṃ | ajñāna kleśair āvṛtam viśodhyate |
svasamvedyātmikā śuddhir nnānyaśuddhyā vimucyate |
viṣayāṇāṃ śuddhasvabhāvatvāt | svasamvedyaṃ paraṃ sukhaṃ |
rūpaviṣayādi ye py anye napratibhāṣante hi yoginaḥ |
sarvve te śuddhasvabhāvā hi yasmād buddhamayaṃ jagat |
he bhagavan ke te aviśuddhāḥ |
bhagavānn āha | rūpādayaḥ | kasmād grāhyagrāhakabhāvāt |
ke te grāhakāḥ grāhyā
ś ceti |
bhagavān āha |
cakṣuṣā gṛhyate rūpaṃ | śabdaḥ karṇṇena gṛhyate |
gandhaṃ nāsikayā ceti | jihvayā svādanam viduḥ |
kāyena spṛśyate vastu
manaḥ sukhādim aśnute |
sevitavyā ime sevyā nirvviṣīkṛtya śuddhitaḥ |
rūpaskandhe bhaved vajrā gaurī ca vedanāyāṃ smṛtā |
saṃjñāyāṃ vāri
yoginī saṃskāre vajraḍākinī |
vijñānaskandharūpeṇa sthitā nairātmayoginī
sadā hy āsāṃ viśuddhyā vai sidhyante tatvayoginaḥ |
bāhyapuṭe |
aiśā
nye pukkasī khyātā | agnau sabarī tathaiva ca |
naiṛtye sthāpya caṇḍālī | vāyavye ḍombinī sthitā |
paścād bāhyapuṭam vakṣye aparagauryādidevatīṃ |
indre
gaurī yame caurī | vettālī vāruṇe diśi |
kauvere ghasmarī caiva | adho bhūcarī smṛtā |
urdve khecarī proktā | utpattikramapakṣataḥ |
bhavanirmmāṇasvabhāvena sthitāv etau dvidevatī |
rūpe gaurī samākhyātā | śabde caurī prakīrttitā |
vetālī gandhabhāge ca | rase ghasmarī prakīrttitā |
sparśe bhūcarī khyātā | khecarī dharmmadhātutaḥ |
sadā hy āsāṃ viśuddhā tu sidhyante tatvayoginaḥ |
bhujānāṃ śūnyatā viśuddhiḥ | caraṇau māraviśuddhitaḥ |
mukhāṣṭavimokṣeṇa | netraśuddhiḥ trivajriṇā |
pṛthivī pukka
sī khyātā | āpdhātu sabarī smṛtā |
tejaoś caṇḍāliṇī jñeyā | vāyu ḍombī prakīrttitā |
dveṣākhyāpitā vajrī| rāgā ca vāriyoginī |
īrṣā vajraḍākinī
ca | paiśunyā guptagaurikā |
moha vajrā tathākhyātā | dveṣādiīnān tu śodhanaṃ |
etena śodhyate skandhaṃ utpattikramapakṣataḥ |
yena yena tu badhyati lokas
te
na tena tu bandhana muñce |
loko muhyati vetti na tatvaṃ |
tatvavivarjjita siddhi na lapse |
tasmād gandha na rūpaṃ na śabda na
naiva rasaṃ na ca cittaviśuddhiḥ |
sparśa
na dharmma na sarvvaviśuddhāḥ
śuddhasvabhāva jago jaga manye ||
viśuddhipaṭalo navamaḥ || ||