Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.

atha cchommāpaṭalaṃ vyākhyāsyāmaḥ | yena vijñāyate bhrātā bhaginī cāpi na saṃsayaḥ |

ekāṃguliṃ darśaye|| ||d yas tu dvābhyāṃ susvāgato bhavet | kṣemamudrām vijānīyāt | vāmāṅguṣṭhanipīḍanāt | anāmikān tu yo ddadyād rdadyāt tasya kaniṣṭhikāṃ | madhyamāṃ darśayed yas tu dadyāt tasya pradeśikāṃ | anāmikāṃ darśayed yas tu grīvān tasya pradarśayet | paṭaṃ darśaye triśūlaṃ tasya darśaye stanaṃ darśayed yas tu sīvān tasya pradarśayet | medanīṃ darśayed yas tu cakraṃ tasya pradarśayet | bhṛkuṭīṃ darśayed yas tu śikṣāmokṣo vidhīyate | lalāṭaṃ darśayed yas tu pṛṣṭha ndukena tu | mudrāṃ pratimudreṇa bheda tu | vadanti yoginyas tatra aho militavyam iti kathayanti | mālā kṛtvā samaye tiṣṭha suvrata | bāhye bhikṣan tatra melāyāṃ yad vadanti yoginyas tat sarvaṅ karttavyaṃ |

he bhagavan ke te pīṭhañ ca kṣetrañ copakṣetram eva ca | chandohañ copacchandohaṃ | melāpako

paśmaśānañ ca | etā dvādasa bhūmayaḥ | dasabhūmīsvaran nātham ebhir

ha | pīṭhañ jālandharaṃ khyātaṃ udyāyanan tathaiva ca || pīṭha porṇṇagiriñ caiva

sindhu nagaram eva ca | kṣetraṃ mummuni khyātaṃ kṣetraṃ kāru tā proktaṃ arbudañ can tathaiva ca | godāvarī himādiś ca upa lampākaṃ kāñcikaṃ caiva saurāṣṭrañ ca tathaiva ca | kaliṅgam upacchandohaṃ dvīpañ bhidhīyate | pīlavaṃ grāmāntasthaṃ pīlavan nagarasya ca | caritraṃ kośalaṃ caiva vindhyā jragarbha mahākṛpa | smasānaṃ pretasaṃhātaṃ smasānaṃ codadhes taṭaṃ | udyānam vāpikā prava pravakṣyāmi yoginīnāṃ sumelakaṃ | hevajre yoginītantre sarvasatvārthahe

pretapakṣe caturddasyām aṣṭamyāñ ca viśeṣataḥ |

dhvajaṃ śastrahatañ caiva saptāvartañ ca kriyate viduḥ | kṛpāhīnā na sidhyanta | tasmāt karuṇām upārjjayet | duṣṭāvatāraṇe sarvaṃ vidhi mukhyāt prasidhyati |

tatraivam mantavyaṃ | dinas tu bhagavān vajrī naktaṃ prajñā vidhīyate |

nākāryam vidyate kiñcin nābhakṣyaṃ vidyate | sadā | nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāsubham | yathātmani tathā satvaṃ tathātmani | ahaṃ paraṃ || iti saṃcintya yogātmā khānapānādim ārabhet | yāvanto 'ṅgavikṣepā vacasaḥ prasarāṇi ca | tāvanto mantramudrāḥ syuḥ śrīherukapade sthite || śrīkāram advayaṃ jñānaṃ he iti hetvādiśūnyatā | rukārāpagataṃ vyūhaṃ ka iti na kvacit sthitaṃ || yeṣāṃ yeṣān tu jantūnāṃ pisitam aśnīyate buddhaiḥ | te te sattvā vasaṃ yānti vajrakapālayogataḥ ||

cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||