atha cchommāpaṭalaṃ vyākhyāsyāmaḥ |
yena vijñāyate bhrātā bhaginī cāpi na saṃsayaḥ |
ekāṃguliṃ darśaye|| ||
d yas tu dvābhyāṃ susvāgato bhavet |
kṣemamudrām vijānīyāt | vāmāṅguṣṭhanipīḍanāt |
anāmikān tu yo ddadyād rdadyāt tasya
kaniṣṭhikāṃ |
madhyamāṃ darśayed yas tu dadyāt tasya pradeśikāṃ |
anāmikāṃ darśayed yas tu grīvān tasya pradarśayet |
paṭaṃ darśaye
triśūlaṃ tasya darśaye
stanaṃ darśayed yas tu sīvān tasya pradarśayet |
medanīṃ darśayed yas tu cakraṃ tasya pradarśayet |
bhṛkuṭīṃ darśayed yas tu śikṣāmokṣo vidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭha
ndukena tu |
mudrāṃ pratimudreṇa bheda tu |
vadanti yoginyas tatra aho
militavyam iti kathayanti |
mālā kṛtvā samaye tiṣṭha suvrata |
bāhye
bhikṣan tatra melāyāṃ yad vadanti yoginyas tat sarvaṅ karttavyaṃ |
he bhagavan ke te
pīṭhañ ca kṣetrañ copakṣetram eva ca |
chandohañ copacchandohaṃ | melāpako
paśmaśānañ ca | etā dvādasa bhūmayaḥ |
dasabhūmīsvaran nātham ebhir
ha |
pīṭhañ jālandharaṃ khyātaṃ udyāyanan tathaiva ca ||
pīṭha porṇṇagiriñ caiva
sindhu nagaram eva ca |
kṣetraṃ mummuni khyātaṃ kṣetraṃ kāru
tā proktaṃ arbudañ can tathaiva ca |
godāvarī himādiś ca upa
lampākaṃ kāñcikaṃ caiva saurāṣṭrañ ca tathaiva ca |
kaliṅgam upacchandohaṃ dvīpañ
bhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavan nagarasya ca |
caritraṃ kośalaṃ caiva vindhyā
jragarbha mahākṛpa |
smasānaṃ pretasaṃhātaṃ smasānaṃ codadhes taṭaṃ |
udyānam vāpikā
prava pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre yoginītantre sarvasatvārthahe
pretapakṣe caturddasyām aṣṭamyāñ ca viśeṣataḥ |
dhvajaṃ śastrahatañ caiva saptāvartañ ca
kriyate viduḥ |
kṛpāhīnā na sidhyanta | tasmāt karuṇām upārjjayet |
duṣṭāvatāraṇe sarvaṃ vidhi mukhyāt prasidhyati |
tatraivam mantavyaṃ
|
dinas tu bhagavān vajrī naktaṃ prajñā vidhīyate |
nākāryam vidyate kiñcin nābhakṣyaṃ vidyate | sadā |
nācintyaṃ vidyate hy atra nāvācyaṃ yac chu
bhāsubham |
yathātmani tathā satvaṃ tathātmani | ahaṃ paraṃ ||
iti saṃcintya yogātmā khānapānādim ārabhet |
yāvanto 'ṅgavikṣepā
vacasaḥ prasarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthite ||
śrīkāram advayaṃ jñānaṃ he iti hetvādiśūnyatā |
rukā
rāpagataṃ vyūhaṃ ka iti na kvacit sthitaṃ ||
yeṣāṃ yeṣān tu jantūnāṃ pisitam aśnīyate buddhaiḥ |
te te sattvā vasaṃ yānti vajrakapālayo
gataḥ ||
cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||