atha cchommā
paṭalaṃ vyākhyāsyāmaḥ |
yena vijñāyate bhrātā bhaginī cāpi na saṃśayaḥ |
ekāṃgulīn darśayed yas tu svāgatam ity uktam bhavati | dvābhyāṃ susvāgato bhavet |
kṣemamudrāṃ vijānīyāt | vāmāṅguṣṭha
nipīḍanāt |
anāmikāṃ yo dadyād dadyāt tasya kaniṣṭhikāṃ |
madhyamān darśayed yas tu dadyāt tasya pradeśikāṃ |
anāmikāṃ darśayed yas tu grīvān tasya pradarśayet |
bhṛkuṭin darśayed yas tu śikṣā
mokṣo vidhīyate |
lalāṭan darśayed yas tu pṛṣṭhan tasya pradarśayet |
pādatalaṃ darśayed yas tu krīḍate nandukena tu |
mudrāṃ pratimudreṇa prabhedayet samayena tu
vadanti yoginyas tratra aho putra mahākṛpa
ḥ |
yadi mālāhastan darśayanti tadā militavyam iti kathayanti |
mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrataḥ |
bāhye tatra melāyāṃ divyagocaram āśritāyāṃ |
tatra melāyāṃ yad yad vadanti yoginyas tu tat sarvvañ karttavyaṃ |
he bhagavan ke te melāpakasthānāḥ | bhagavān āha |
pīṭhañ copapīṭhañ ca kṣetropakṣetram eva ca |
kandohañ copacchandohaṃ | melāpakopamelāpakan tathā |
pīlavopapīlavañ cai
va | śmaśānopaśmaśānañ ca | etā dvādaśa bhūmayaḥ |
daśabhūmīśvaraṃ nāthaṃ ebhir anyair nna kathyate |
he bhagavān ke te pīṭhāmālavedayaḥ | bhagavān āha |
pīṭhañ jālandharaṃ khyātam | udyāyanantaṃ tathaiva ca |
pīṭhaṃ
porṇṇagirañ caiva kāmarūpan tathaiva ca |
upapīṭhaṃ mālaṃvaṃ proktaṃ sindhu nagara eva ca ||
kṣetraṃ munamunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ |
devīkoṭaṃ tathā kṣetraṃ karmmārapāṭakaṃ tathā |
u
pakṣetraṅ kullatā proktaṃ | arbbudañ ca tathaiva ca |
godāvarī himādriś ca upakṣetraṃ hi saṃkṣepataḥ |
kandoha harikelañ ca | lavaṇasāgaramadhyajaṃ
lampākaṃ kāñcikañ caiva | saurāṣṭrañ ca
tathaiva ca |
kaliṅgam upacchandohaṃ | dīpañ cāmīkarānvitaṃ |
koṅkaṇañ copacchandohaṃ | samāsenābhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kośalañ caiva vindhyā kau
upapīlavan tu tatsanniveśaṃ | vajragarbha mahākṛpa ||
śmaśānaṃ pretasaṃhātaṃ | śmaśānañ codadhe taṭaṃ |
udyānaṃ vāpikātīraṃ | upaśmaśānaṃ nigadyate |
divasaṃ caiva pravakṣyāmi | yogi
yoginītantre sarvvasattvārthahetunā |
he bhagavan | ke te divasāḥ | bhagavān āha
pretapakṣe caturddaśyāṃ aṣṭamyāñ ca tathaiva |
dhvajaṃ śastrahatañ caiva saptāvarttañ ca khādya
yate viduḥ |
kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet |
duṣṭāvatāraṇe sarvvam vidhi pramukhyāt pratiṣidhyati |
tatra eva mantavyaṃ
dinas tu bhagavān vajrī | naktaṃ prajñā
ñcin nābhakṣyaṃ vidyate sadā ||
nācintyaṃ vidyate hy atra nāvācyaṃ yat subhāśubhaṃ |
yathātmani tathā satvaḥ | tathātmani ahaṃ paraṃ |
iti sañcintya yogātmā khānapānādi samā
kṣepā vacasaḥ prasarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthiteḥ ||
śrīkāram advayaṃ jñānaṃ heti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ | ka iti
sthitaṃ |
yeṣāṃ yeṣān tu jantūnāṃ piśitam aśnīyate budhaiḥ |
te te satvā vaśaṃ yānti vajrakapālayogataḥ |
kommāpīṭhanirnnayapaṭalaḥ saptamaḥ || ||