National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.

atha cchommāpaṭalaṃ vyākhyāsyāmaḥ | yena vijñāyate bhrātā bhaginī cāpi na saṃśayaḥ |

ekāṃgulīn darśayed yas tu svāgatam ity uktam bhavati | dvābhyāṃ susvāgato bhavet | kṣemamudrāṃ vijānīyāt | vāmāṅguṣṭhanipīḍanāt | anāmikāṃ yo dadyād dadyāt tasya kaniṣṭhikāṃ | madhyamān darśayed yas tu dadyāt tasya pradeśikāṃ | anāmikāṃ darśayed yas tu grīvān tasya pradarśayet | bhṛkuṭin darśayed yas tu śikṣāmokṣo vidhīyate | lalāṭan darśayed yas tu pṛṣṭhan tasya pradarśayet | pādatalaṃ darśayed yas tu krīḍate nandukena tu | mudrāṃ pratimudreṇa prabhedayet samayena tu vadanti yoginyas tratra aho putra mahākṛpaḥ | yadi mālāhastan darśayanti tadā militavyam iti kathayanti | mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrataḥ | bāhye tatra melāyāṃ divyagocaram āśritāyāṃ | tatra melāyāṃ yad yad vadanti yoginyas tu tat sarvvañ karttavyaṃ |

he bhagavan ke te melāpakasthānāḥ | bhagavān āha | pīṭhañ copapīṭhañ ca kṣetropakṣetram eva ca | kandohañ copacchandohaṃ | melāpakopamelāpakan tathā |

pīlavopapīlavañ caiva | śmaśānopaśmaśānañ ca | etā dvādaśa bhūmayaḥ | daśabhūmīśvaraṃ nāthaṃ ebhir anyair nna kathyate |

he bhagavān ke te pīṭhāmālavedayaḥ | bhagavān āha | pīṭhañ jālandharaṃ khyātam | udyāyanantaṃ tathaiva ca | pīṭhaṃ porṇṇagirañ caiva kāmarūpan tathaiva ca |

upapīṭhaṃ mālavaṃ proktaṃ sindhu nagara eva ca || kṣetraṃ munamunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ | devīkoṭaṃ tathā kṣetraṃ karmmārapāṭakaṃ tathā | upakṣetraṅ kullatā proktaṃ | arbbudañ ca tathaiva ca | godāvarī himādriś ca upakṣetraṃ hi saṃkṣepataḥ | kandoha harikelañ ca | lavaṇasāgaramadhyajaṃ lampākaṃ kāñcikañ caiva | saurāṣṭrañ ca tathaiva ca | kaliṅgam upacchandohaṃ | dīpañ cāmīkarānvitaṃ | koṅkaṇañ copacchandohaṃ | samāsenābhidhīyate | pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca | caritraṃ kośalañ caiva vindhyā kau upapīlavan tu tatsanniveśaṃ | vajragarbha mahākṛpa || śmaśānaṃ pretasaṃhātaṃ | śmaśānañ codadhe taṭaṃ | udyānaṃ vāpikātīraṃ | upaśmaśānaṃ nigadyate | divasaṃ caiva pravakṣyāmi | yogi yoginītantre sarvvasattvārthahetunā |

he bhagavan | ke te divasāḥ | bhagavān āha pretapakṣe caturddaśyāṃ aṣṭamyāñ ca tathaiva |

dhvajaṃ śastrahatañ caiva saptāvarttañ ca khādya yate viduḥ | kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet | duṣṭāvatāraṇe sarvvam vidhi pramukhyāt pratiṣidhyati |

tatra eva mantavyaṃ dinas tu bhagavān vajrī | naktaṃ prajñā

ñcin nābhakṣyaṃ vidyate sadā || nācintyaṃ vidyate hy atra nāvācyaṃ yat subhāśubhaṃ | yathātmani tathā satvaḥ | tathātmani ahaṃ paraṃ | iti sañcintya yogātmā khānapānādi samā kṣepā vacasaḥ prasarāṇi ca | tāvanto mantramudrāḥ syuḥ śrīherukapade sthiteḥ || śrīkāram advayaṃ jñānaṃ heti hetvādiśūnyatā | rukārāpagataṃ vyūhaṃ | ka iti sthitaṃ | yeṣāṃ yeṣān tu jantūnāṃ piśitam aśnīyate budhaiḥ | te te satvā vaśaṃ yānti vajrakapālayogataḥ |

kommāpīṭhanirnnayapaṭalaḥ saptamaḥ || ||