NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.

atha cchommāpaṭalaṃ vyākhyāsyāmaḥ | yena vijñāyate bhrātā bhaginīṃ cāpi na saṃsayaḥ |

ekāṃgulin darśayed yas tu dvābhyāṃ susvāgato bhavet | kṣemamudrā vijānīyād vāmāṃguṣṭhanipīḍanāt | anāmikān tu yo dadyāt tasya kaniṣṭhikāṃ | madhyamāṃ darśayed yas tu dadyāt tasya pradesikāṃ | anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet | paṭṭisaṃ darśayed yas tu triśūlaṃ tasya pradarśayet | stanaṃ darśayed yas tu sīmāṃ tasya pradarśayet | medinīn darśayed yas tu vaktraṃ tasya pradarśayet | bhṛkuṭiṃ darśayed yas tu kṣāmokṣo bhidhīyate | lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradarśayet | pādatalaṃ darśayed yas tu krīḍate nandukena tu | mudrāṃ pratimudreṇa bhedayet samayena tu | vadantri nīs tatra aho putra mahākṛpā | yadi mālāhastaṃ darśayanti militavyam iti kathayanti | mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrate | bāhyeti tatra melāyāṃ divyagocaram āśritāyāṃ | tatra melāyāṃ yad vadanti yoginyas tat sarvaṃ karttavyaṃ ||

he bhagavan ke te melāpakasthānāḥ || bhagavān āha || pīṭhaṃ copapīṭhañ ca kṣetropakṣetram eva ca | cchandohaṃ copacchandohaṃ melāpakomelāpakas tathā |

pīlavaṃ copapīlavaś ceva smaśānaṃ ca upasmaśānaṃ ca || ete dvādasa bhūmayaḥ | daśabhūmīśvarā nāthā ebhir anyair na kathyaṃte ||

he bhagavan ke te pīṭhādayaḥ || bhagavān āha || pīṭhaṃ jālandharaṃ khyātam uḍyāyanaṃ tathaiva ca | pīṭhaṃ polagiraṃ kāmarūpaṃ tathaiva ca |

upapīṭhaṃ mālavaṃ proktaṃ sindhu nagaram eva ca | kṣetraṃ mummunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ | devikoṭṭan tathā kṣetraṃ kṣetraṃ karmmārapāṭakaṃ | upakṣetra kulatā proktā arbudaṃ ca tathaiva ca | godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet | cchandohaṃ harikelaṃ ca lavaṇasāgaramadhyajaṃ | laṃpākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca | kaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitaṃ | koṅkaṇañ copacchandohaṃ samāsenābhidhīyate | pīlavaṃ grāmāntasthaṃ pīlavan nagarasya ca | cāritra kośalaṃ caiva vindhyā kaumāripaurikā | upapīlavaṃ tathānveṣaṃ vajragarbha mahākṛpa | smasāna pretasaṃghātaṃ śmasāna codadhis taṭaṃ | udyānaṃ vāpikātīram upasmasānan nigadyate || divasaṃ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ | hevajre yoginītantre sarvasatvārthahetunā |

he bhagavan ke te divasāḥ || bhagavān āha || pretapakṣe caturdasyāṃ aṣṭamyāñ ca va ca |

dhvajaṃ śastrahataṃ caiva saptāvarttañ ca khādyate | kṛpām utpādya yatnena māraṇaṃ krīyate viduḥ | kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet | duṣṭātāraṇe sarvaṃ vidhi mukhyāt prasiddhyati ||

tatra evam mantavyaṃ || dinas tu bhagavān vajrī naktaṃ prajñā ca prakathyate |

nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā | nācityam vidyate hy atra nāvācyaṃ yac chubhāśubhaṃ | yathātmani tathā satve tathātmany aham paraṃ | iti saṃcintya yogātmā khānapānādim ārabhet | yāvanto 'ṅgavikṣepā vacasaḥ prasarāṇi ca | tāvanto mantramudrāḥ syuḥ śrīherukapade sthitaḥ | śrīkāram advayajñānaṃ heti hetvādiśūnyatā | rukārāpagataṃ vyūhaṃ ka iti na kvacit sthitaṃ | yeṣāṃ yeṣān tu jaṃtūnāṃ pisitam asnīyate budhaiḥ || te te satvā vaśaṃ yānti vajrakāpālayogataḥ ||

|| cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||