atha cchommāpaṭalaṃ vyākhyāsyāmaḥ |
yena vijñāyate bhrātā bhaginīṃ cāpi na saṃsayaḥ |
ekāṃgulin darśayed yas tu dvābhyāṃ susvāgato bhavet |
kṣemamudrā vijānīyād vā
māṃguṣṭhanipīḍanāt |
anāmikān tu yo dadyāt tasya kaniṣṭhikāṃ |
madhyamāṃ darśayed yas tu dadyāt tasya pradesikāṃ |
anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet |
paṭṭisaṃ darśayed yas tu triśūlaṃ tasya pradarśayet |
stanaṃ darśayed yas tu sīmāṃ tasya pradarśayet |
medinīn darśayed yas tu vaktraṃ tasya pradarśayet |
bhṛkuṭiṃ darśayed yas tu kṣāmokṣo bhidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradarśayet |
pādatalaṃ darśayed yas tu krīḍate nandukena tu |
mudrāṃ pratimudreṇa bhedayet samayena tu |
vadantri
nīs tatra aho putra mahākṛpā |
yadi mālāhastaṃ darśayanti militavyam iti kathayanti |
mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrate |
bāhyeti tatra melāyāṃ divya
gocaram āśritāyāṃ |
tatra melāyāṃ yad vadanti yoginyas tat sarvaṃ karttavyaṃ ||
he bhagavan ke te melāpakasthānāḥ || bhagavān āha ||
pīṭhaṃ copapīṭhañ ca kṣetropakṣetra
m eva ca |
cchandohaṃ copacchandohaṃ melāpakomelāpakas tathā |
pīlavaṃ copapīlavaś ceva smaśānaṃ ca upasmaśānaṃ ca || ete dvādasa bhūmayaḥ |
daśabhūmīśvarā nāthā e
bhir anyair na kathyaṃte ||
he bhagavan ke te pīṭhādayaḥ || bhagavān āha ||
pīṭhaṃ jālandharaṃ khyātam uḍyāyanaṃ tathaiva ca |
pīṭhaṃ polagiraṃ kāmarūpaṃ tathaiva ca |
upapīṭhaṃ mālavaṃ proktaṃ sindhu nagaram eva ca |
kṣetraṃ mummunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ |
devikoṭṭan tathā kṣetraṃ kṣetraṃ karmmārapāṭakaṃ |
upakṣetra kulatā proktā arbudaṃ
ca tathaiva ca |
godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet |
cchandohaṃ harikelaṃ ca lavaṇasāgaramadhyajaṃ |
laṃpākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca |
kaliṅgam u
pacchandohaṃ dvīpaṃ cāmīkarānvitaṃ |
koṅkaṇañ copacchandohaṃ samāsenābhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavan nagarasya ca |
cāritra kośalaṃ caiva vindhyā kaumāripau
rikā |
upapīlavaṃ tathānveṣaṃ vajragarbha mahākṛpa |
smasāna pretasaṃghātaṃ śmasāna codadhis taṭaṃ |
udyānaṃ vāpikātīram upasmasānan nigadyate ||
divasaṃ caiva
pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre yoginītantre sarvasatvārthahetunā |
he bhagavan ke te divasāḥ || bhagavān āha ||
pretapakṣe caturdasyāṃ aṣṭamyāñ ca va ca |
dhvajaṃ śastrahataṃ caiva saptāvarttañ ca khādyate |
kṛpām utpādya yatnena māraṇaṃ krīyate viduḥ |
kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet |
duṣṭā
tāraṇe sarvaṃ vidhi mukhyāt prasiddhyati ||
tatra evam mantavyaṃ ||
dinas tu bhagavān vajrī naktaṃ prajñā ca prakathyate |
nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā |
nāci
tyam vidyate hy atra nāvācyaṃ yac chubhāśubhaṃ |
yathātmani tathā satve tathātmany aham paraṃ |
iti saṃcintya yogātmā khānapānādim ārabhet |
yāvanto 'ṅgavikṣepā vacasaḥ prasa
rāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthitaḥ |
śrīkāram advayajñānaṃ heti hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ ka iti na kvacit sthitaṃ |
yeṣāṃ yeṣān tu jaṃ
tūnāṃ pisitam asnīyate budhaiḥ ||
te te satvā vaśaṃ yānti vajrakāpālayogataḥ ||
|| cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||