Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.

atha cchommāpaṭalaṃ vyākhyāsyāmaḥ || yena vijñāyate bhrātā bhaginī cāpi viśeṣataḥ |

ekāṅgulin darśayed yas tu svāgatam ity uktaṃ bhavati | dvābhyāṃ susvāgataṃ bhavet | kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt | anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhakāṃ madhyamāṃ darśayed yas tu dadyāt tasya pradeśikāṃ | anāmikān darśayed yas tu grīvāt tasya pradarśayet | paṭṭan darśayed yas tu trisūlan tasya pradarśayet | stanan darśayed yas tu sīmāntaṃ tasya pradarśayet | medinīn darśayed yas tu cakraṃ tasya pradarśayet | bhṛkuṭīn darśayed yas tu śikṣāmokṣo vidhīyate | lalāṭan darśayed yas tu pṛṣṭhan tasya pradarśayet | pādalan darśayed yas tu krīḍate nandukena tu | mudrāṃ pratimudreṇa bhedayet samayena tu | vadanti yoginya tra aho putra mahākṛpa | yadi mālāhastaṃ darśayanti militavyam iti kathayanti | mālābhiḥ preṣitaṃ kṛtvā samaye tiṣṭha suvrata | bāhye tatra melāyān divyarocaram āsritāyāṃ tatra melāyāṃ yad vadanti yoginyas tat sarvvaṅ karttavyaṃ ||

he bhagavat kai te melāpakasthānāḥ || bhagavān āha || pīṭhaṃ copapīṭhañ ca kṣetropakṣetram eva ca | cchandohaṃ copacchandohaṃ melāpakopamelāpakan tathā ||

pīlavopapīlavaṃ caiva śmaśānopaśmaśānakaṃ | etā dvādaśa bhūmayaḥ || daśabhūmīsvaran nātham ebhir anyai na kathyate ||

he bhagavāt ke te pīṭhodayaḥ | pīṭhañ jalandhanaṃ khyātam oḍiyānan tathaiva ca || pīṭhan porṇṇagiri caiva kāmarūpan tathaiva ca ||

upapīṭhan mālavaṃ proktaṃ sindhur nagaram eva ca | kṣetraṃ mummunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ | devīkoṭan tathā kṣetraṃ kṣetraṃ karmmārapāṭakaṃ || upakṣetraṃ kulatā proktā arbbudañ cā tathaiva ca || godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet || cchandohaṃ harikelañ cā lavaṇasāgaramadhyagaṃ | laṃpāka kāñcikaṃ caiva saurāṣṭran tathaiva ca || kaliṅgam upacchaṃdohaṃ dvīpa cāmīkarānvitaṃ | koṅkaṇaṃ copacchandohaṃ samāmenābhidhīyate | pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca | caritraṃ kauśalaṃ caiva vi kaumārapūrikā | upapīlavan tu nmānveṣan vajragarbha mahākṛpa | śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhis taṭaṃ | udyānaṃ vāpikātīram upaśmaśānaṃ nigadyate | divasaṃ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ | hevajre yoginītaṃtre sarvvasatvārthahetunā ||

he bhagavan ke te divasāḥ | bhagavān āha || pretapakṣe caturdasyām aṣṭamyāñ ca tathaiva ca |

dhvajaṃ śastrahataṃ caiva saptāvartta ca khādyate | kṛpām utpādya yatnena māraṇaṃ kriyate viduḥ || kṛpāhīnā na siddhyanti tasmāt karuṇām upārjayet | duṣṭāvatāraṇe sarvo vidhin mukhyāt pratisidhyate |

tataiva mantavyaṃ | dinas tu bhagavān vajrī naktaṃ prajñā vidhīyate |

nākāryyaṃ vidyate kiñcit nābhakṣyaṃ vidyate sadā || nāciṃtyam vidyate hy atra nāvācyaṃ yac chubhāsubhaṃ || yathātmani tathā satve yathāsatvan tathātmani ahaṃ paraṃ | iti saṃcintya yogātmā khānapānādim ārabhet || yāvanto 'ṅgavikṣepā vacanaḥ praśarāṇi ca | tāvanto mantramudrāḥ syuḥ śrīherukapade sthite | śrīkāram advayajñānaṃ heti hetvādisūnyatā karukāpagataṃ | vyūhaṃ ka iti na kvacit sthitaṃ | yeṣāṃ yeṣāṃ tu jaṃtūnāṃ piśitam amnīyate budhaiḥ | te te satvā vaśaṃ yānti jrakāpāliyogataḥ || ||

cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||