atha cchommāpaṭalaṃ vyākhyāsyāmaḥ ||
yena vijñāyate bhrātā bhaginī cāpi viśeṣataḥ |
ekā
ṅgulin darśayed yas tu svāgatam ity uktaṃ bhavati | dvābhyāṃ susvāgataṃ bhavet |
kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt |
anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhakāṃ
madhyamāṃ darśayed yas tu dadyāt tasya pradeśikāṃ |
anāmikān darśayed yas tu
grīvāt tasya pradarśayet |
paṭṭan darśayed yas tu trisūlan tasya pradarśayet |
stanan darśayed yas tu sīmāntaṃ tasya pradarśayet |
medinīn darśayed yas tu cakraṃ tasya pradarśayet |
bhṛkuṭīn darśayed yas tu śikṣāmokṣo vidhīyate |
lalāṭan darśayed yas tu
pṛṣṭhan tasya pradarśayet |
pādalan darśayed yas tu krīḍate nandukena tu |
mudrāṃ pratimudreṇa bhedayet samayena tu |
vadanti yoginya tra aho putra mahākṛpa |
yadi mālāhastaṃ darśayanti militavyam iti kathayanti |
mālābhiḥ preṣitaṃ kṛtvā samaye tiṣṭha suvrata |
bāhye tatra
melāyān divyarocaram āsritāyāṃ
tatra melāyāṃ yad vadanti yoginyas tat sarvvaṅ karttavyaṃ ||
he bhagavat kai te melāpakasthā
nāḥ || bhagavān āha ||
pīṭhaṃ copapīṭhañ ca kṣetropakṣetram eva ca |
cchandohaṃ copacchandohaṃ melāpakopamelāpakan tathā ||
pīlavopapīlavaṃ caiva śmaśānopaśmaśānakaṃ | etā dvādaśa bhūmayaḥ ||
daśabhūmīsvaran nātham ebhir anyai na kathyate ||
he bhagavāt ke te pīṭhodayaḥ |
pīṭhañ jalandhanaṃ khyātam oḍiyānan tathaiva ca ||
pīṭhan porṇṇagiri caiva kāmarūpan tathai
va ca ||
upapīṭhan mālavaṃ proktaṃ sindhur nagaram eva ca |
kṣetraṃ mummunī khyātaṃ kṣetraṃ kāraṇyapāṭakaṃ |
devīkoṭan tathā kṣetraṃ kṣetraṃ karmmārapāṭakaṃ ||
upakṣetraṃ kulatā proktā arbbudañ cā tathaiva ca ||
godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet ||
cchandohaṃ harike
lañ cā lavaṇasāgaramadhyagaṃ |
laṃpāka kāñcikaṃ caiva saurāṣṭran tathaiva ca ||
kaliṅgam upacchaṃdohaṃ dvīpa cāmīkarānvi
taṃ |
koṅkaṇaṃ copacchandohaṃ samāmenābhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kauśalaṃ caiva vi kau
mārapūrikā |
upapīlavan tu nmānveṣan vajragarbha mahākṛpa |
śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhis taṭaṃ |
udyā
naṃ vāpikātīram upaśmaśānaṃ nigadyate |
divasaṃ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre yoginītaṃtre sarvvasa
tvārthahetunā ||
he bhagavan ke te divasāḥ | bhagavān āha ||
pretapakṣe caturdasyām aṣṭamyāñ ca tathaiva ca |
dhvajaṃ śastrahataṃ caiva saptāvartta ca khādyate |
kṛpām utpādya yatnena māraṇaṃ kriyate viduḥ ||
kṛpāhīnā na siddhyanti tasmāt karuṇām upārjayet |
duṣṭāvatāraṇe
sarvo vidhin mukhyāt pratisidhyate |
tataiva mantavyaṃ |
dinas tu bhagavān vajrī naktaṃ prajñā vidhīyate |
nākāryyaṃ vidyate kiñci
t nābhakṣyaṃ vidyate sadā ||
nāciṃtyam vidyate hy atra nāvācyaṃ yac chubhāsubhaṃ ||
yathātmani tathā satve yathāsatvan tathātmani a
haṃ paraṃ |
iti saṃcintya yogātmā khānapānādim ārabhet ||
yāvanto 'ṅgavikṣepā vacanaḥ praśarāṇi ca |
tāvanto mantra
mudrāḥ syuḥ śrīherukapade sthite |
śrīkāram advayajñānaṃ heti hetvādisūnyatā
karukārāpagataṃ | vyūhaṃ ka iti na
kvacit sthitaṃ |
yeṣāṃ yeṣāṃ tu jaṃtūnāṃ piśitam amnīyate budhaiḥ |
te te satvā vaśaṃ yānti jrakāpāliyogataḥ || ||
cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||