atha chomāpaṭalaṃ vyākhyāsyāmaḥ—
yena vijñāyate bhrātā bhaginī ca na saṃśayaḥ || 1 ||
aṅgulīṃ darśayed yas tu āgatam ity uktaṃ bhavet |
dvābhyāṃ susvāgato bhavet |
kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt || 2 ||
anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhikām |
madhyamāṃ darśayed yas tu dadyāt tasya pradeśikām || 3 ||
anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet |
paṭaṃ saṃdarśayed yas tu triśūlaṃ tasya darśayet || 4 ||
stanaṃ darśayed yas tu sīmān tasya pradarśayet |
medinīṃ darśayed yas tu cakraṃ tasya pradarśayet || 5 ||
bhṛkuṭīṃ darśayed yas tu śikhāmokṣo vidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭaṃ tasya pradarśayet || 6 ||
pādatalaṃ darśayed yas tu krīḍate kautukena tu |
mudrā pratimudreṇa bhedayet samayena tu || 7 ||
vadanti tatra yoginya aho putra mahākṛpa |
yadi mālāhastaṃ darśayanti tatra militavyam iti
kathayanti || 8 ||
mālām abhipreṣitāṃ kṛtvā samaye tiṣṭha suvratā |
bhajeti tatra melāyāṃ divyagocaram āśritya |
yad dhi vadanti yoginyas tat sarvam eva karttavyam || 9 ||
vajragarbha uvāca—he bhagavan ! ke te melāpakasthānāḥ |
bhagavān āha—
te pīṭhaṃ copapīṭhaṃ ca kṣetropakṣetram eva ca |
chandohaṃ copacchandohaṃ melāpakopamelāpakas tathā |
pīlavaṃ copapīlavaṃ śmaśānopaśmaśānakam || 10 ||
etā dvādaśa bhūmayaḥ |
daśabhūmīśvaro nātha ebhir anyair na kathyate || 11 ||
vajragarbha uvāca—he bhagavan ! ke te pīṭhādayaḥ |
bhagavān āha—
pīṭhaṃ jālandharaṃ khyātam oḍḍiyānaṃ tathaiva ca |
pīṭhaṃ paurṇagiriś caiva kāmarūpaṃ tathaiva ca || 12 ||
upapīṭhaṃ mālavaṃ proktaṃ sindhur nagaram eva ca |
kṣetraṃ munmuni prakhyātaṃ kṣetraṃ kāruṇyapāṭakam |
devikoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam || 13 ||
upakṣetraṃ kulatā proktam arbudaś ca tathaiva ca |
godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet || 14 ||
chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam |
lampākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca || 15 ||
kaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitam |
kokaṇaṃ copacchandohaṃ samāsenābhidhīyate || 16 ||
pīlavaṃ ca grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kośalaṃ caiva vindhyā kaumārapaurikā |
upapīlavaṃ tatsanniveśaṃ vajragarbha mahākṛpa || 17 ||
śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhes taṭam |
udyānaṃ vāpikātīram upaśmaśānaṃ nigadyate || 18 ||
divasaṃ caiva vakṣyāmi yoginīnāṃ sumelakam |
hevajre yoginītantre sarvasattvārthahetunā || 19 ||
vajragarbha uvāca—he bhagavan, ke te divasāḥ |
bhagavān āha—
pretapakṣe caturdaśyām aṣṭamyāñ ca tathaiva ca || 20 ||
dhvajaṃ śastrahataṃ caiva saptāvartaṃ ca bhakṣayet |
kṛpām utpādya yatnena māraṇaṃ kriyate viduḥ || 21 ||
kṛpāhīnā na sidhyanti tasmāt kṛpām utpādayet |
duṣṭāvatāraṇe sarvaṃ vidhimukhyāt prasidhyati || 22 ||
tatraivaṃ mantavyam |
dinas tu bhagavān vajrī naktaṃ prajñā ca bhaṇyate || 23 ||
nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā |
nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubham || 24 ||
yathātmani tathā sattve tathātmani ahaṃ param |
iti saṃcintya yogātmā khānapānādim ārabhet || 25 ||
yāvanto hy aṅgavikṣepā vacasaḥ prasarāṇi ca |
tāvanto mantramudrāḥ syuḥ śrīherukapade sthite || 26 ||
śrīkāram advayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā |
rukārāpagatavyūhaṃ kakāraṃ na kvacit sthitam || 27 ||
yeṣāṃ yeṣāṃ ca jantūnāṃ piśitam aśnīyate budhaiḥ |
te te sattvā vaśaṃ yānti vajrakapālayogataḥ || 28 ||
chomāpaṭalaḥ saptamaḥ ||