Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.

atha chomāpaṭalaṃ vyākhyāsyāmaḥ || yena vijñāyate bhrāta bhaginī ca na saṃśayaḥ || (1)

aṅgulīṃ darśayed yas tu āgatam ity uktaṃ bhavet || dvābhyāṃ susvāgato bhavet || kṣemamudrāṃ vijñānīyād vāmāṅguṣṭhanipīḍanāt || (2) anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhikāṃ || madhyamān darśayed yas tu dadyāt tasya pradeṣikāṃ || (3) anāmikān darśayed yas tu grīvāṃ tasya pradarśayet || paṭaṃ saṃdarśayed yas tu triśūlaṃ tasya darśayed || (4) stanaṃ darśayed yas tu sīmān tasya pradarśayet || medinīṃ darśayed yas tu cakraṃ tasya pradarśayet || (5) bhṛkuṭīṃ darśayed yas tu śikhāmokṣo vidhīyate || lalāṭaṃ darśayed yas tu pṛṣṭaṃ tasya pradarśayet || (6) pādatalaṃ darśayed yas tu krīḍate kautukena tu || mudrā pratimudreṇa bhedayet samayena tu || (7) vadanti tatra yoginya aho putra mahākṛpa || yadi mālāhastan darśayanti tatra militavyam iti kathayanti || (8) mālā<m a>bhipreṣitāṃ kṛtvā samaye tiṣṭha suvratā || bhajeti tatra melāyāṃ divyagocaram āśritya || yad <dhi> vadanti yoginyas tat sarvam <eva> kartavyaṃ || (9)

vajragarbha uvāca | he bhagavan ke te melāpakasthānāḥ | bhagavān āha | <te> pīṭhañ copapīṭhañ ca kṣetropakṣetram eva ca || chandohañ copacchandohaṃ melāpakopamelāpakas tathā ||

pīlavaṃ copapīlavaṃ śmaśānopaśmaśānakaṃ || (10) etā dvādaśabhūmayaḥ || daśabhūmīśvaro nātha ebhir anyair na kathyate || (11)

vajragarbha uvāca | he bhagavan ke te pīṭhādayaḥ | bhagavān āha | pīṭhaṃ jālandharaṃ khyātam oḍḍiyānaṃ tathaiva ca || pīṭhaṃ paurṇagiriś caiva kāmarūpan tathaiva ca || (12)

upapīṭhaṃ mālavaṃ proktaṃ sindhur nagaram eva ca || kṣetraṃ munmuni prakhyātaṃ kṣetraṃ kāruṇyapāṭakaṃ || devikoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapātakaṃ || (13) upakṣetraṃ kulatā proktam arbudaś ca tathaiva ca || goḍāvarī hi mādriś ca upakṣetraṃ hi saṃkṣipet || (14) chandohaṃ harikelañ ca lavaṇasāgaramadhyajaṃ || lampākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca || (15) kaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitaṃ || kokaṇaṃ copacchandohaṃ samāsenābhidhīyate || (16) pīlavaṃ <ca> grāmantaṣṭham pīlavaṃ nagarasya ca || caritraṃ kośalaṃ caiva vindhyākaumārapaurikā || upapīlavaṃ tatsanniveśaṃ vajragarbha mahākṛpa || (17) śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhes taṭaṃ || udyānaṃ vāpikātīram upaśmaśānam ucyate || (18) divasaṃ caiva vakṣyāmi yoginīnāṃ sumelakaṃ || hevajre yoginītantre sarvasattvārthahetunā || (19)

vajragarbha uvāca | he bhagavan ke te divasāḥ | bhagavān āha | pretapakṣe caturdaśyām aṣṭamyāñ ca tathaiva ca || (20)

dhvajaṃ śastrahataṃ caiva saptāvartañ ca bhakṣayet || kṛpām utpādya yatnena māraṇaṃ krīyate viduḥ || (21) kṛpāhīnā na sidhyanti tasmāt kṛpām utpādayet || duṣṭāvatāraṇe sarvaṃ vidhimukhyāt prasidhyati || (22)

tatraivaṃ mantavyaṃ | dinas tu bhagavān vajrī naktaṃ prajñā ca bhaṇyate || (23)

nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā || nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubhaṃ || (24) yathātmani tathā sattve tathātmani <hy> ahaṃ paraṃ || iti saṃcintya yogātmā khānapānādim ārabhet || (25) yāvanto <hy> aṅgavikṣepā vacasaḥ prasarāṇi ca || tāvanto mantramudrāḥ syuḥ śrīherukapade sthite || (26) śrīkāram advayaṃ jñānaṃ hekāraṃ hetvādiśūnyatā || rukārāpagatavyūhaṃ kakāraṃ na kvacit sthitaṃ || (27) yeṣāṃ yeṣāṃ ca jantūnāṃ piśitam aśnīyate budhaiḥ || te te sattvā vaśaṃ yānti vajrakapālayogataḥ || (28)

chomāpaṭalaḥ saptamaḥ ||