Provisional edition The Hevajratantra, with special reference to Kamalanātha Ratnāvalī, edited by Ryan Conlon Ryan Conlon 2022 Universität EdC This is a provisionary critical edition of the text, currently still under active revision, based on five manuscript witnesses and two printed sources. Sanskrit in IAST transliteration. 2020 CE Germany Ryan Conlon

atha cchommāpaṭalaṃ vyākhyāsyāmaḥ— yena vijñāyate bhrātā bhaginī cāpi saṃśayaḥ || 1 ||

ekāṅguliṃ darśayed yas tu dvābhyāṃ susvāgato bhavet | kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt || 2 || anāmikāṃ tu yo dadyād dadyāt tasya kaniṣṭhikām | madhyamāṃ darśayed yas tu dadyāt tasya pradeṣikām || 3 || anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet | paṭṭisaṃ darśayed yas tu triśūlaṃ tasya pradarśayet || 4 || stanaṃ darśayed yas tu sīmāntaṃ tasya pradarśayet | medinīṃ darśayed yas tu cakraṃ tasya pradarśayet || 5 || bhṛkuṭīṃ darśayed yas tu śikhāmokṣo 'bhidhīyate | lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradarśayet || 6 || pādatalaṃ darśayed yas tu krīḍate nandakena tu | mudrāṃ pratimudreṇa bhedayet samayena tu || 7 || vadanti yoginyas tatra aho putra mahākṛpa | yadi mālāhastaṃ darśayanti militavyam iti kathayanti || 8 || mālābhipreṣitaṃ kṛtvā samaye tiṣṭha suvrata | bāhye tatra melāyāṃ divyagocaram āśritāyām | tatra melāyāṃ yad yad vadanti yoginyas tat sarvaṃ kartavyam || 9 ||

he bhagavan ke te melāpakasthānāḥ | bhagavān āha— pīṭhaṃ copapīṭhaṃ ca kṣetropakṣetram eva ca | chandohaṃ copacchandohaṃ melāpakopamelāpakaṃ tathā || 10 ||

pīlavopapīlavaṃ caiva śmaśānopaśmaśānaṃ ca etā dvādaśa bhūmayaḥ || daśabhūmīśvaro nātha ebhir anyair na kathyate || 11 ||

he bhagavan ke te pīṭhādayaḥ | bhagavān āha— pīṭhaṃ jālandharaṃ khyātam uḍḍyāyanaṃ tathaiva ca | pīṭhaṃ porṇagiriṃ caiva kāmarūpaṃ tathaiva ca || 12 ||

upapīṭhaṃ mālavaṃ proktaṃ sindhur nagaram eva ca | kṣetraṃ munmuni khyātaṃ kṣetraṃ kāruṇyapāṭakam | devikoṭaṃ tathā kṣetraṃ kṣetraṃ karmārapāṭakam || 13 || upakṣetraṃ kulatā proktam arbudaṃ ca tathaiva ca | godāvarī himādriś ca upakṣetraṃ hi saṃkṣipet || 14 || chandohaṃ harikelaṃ ca lavaṇasāgaramadhyajam | lampākaṃ kāñcikaṃ caiva saurāṣṭraṃ ca tathaiva ca || 15 || kaliṅgam upacchandohaṃ dvīpaṃ cāmīkarānvitam | koṅkaṇaṃ copacchandohaṃ samāsenābhidhīyate || 16 || pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca | caritraṃ kośalaṃ caiva vindhyā kaumārapaurikā | upapīlavaṃ tatsanniveśaṃ vajragarbha mahākṛpa || 17 || śmaśānaṃ pretasaṃhātaṃ śmaśānaṃ codadhes taṭam | udyānaṃ vāpikātīram upaśmaśānaṃ nigadyate || 18 || divasaṃ caiva pravakṣyāmi yoginīnāṃ sumelakam | hevajre yoginītantre sarvasattvārthahetunā || 19 ||

he bhagavan ke te divasāḥ | bhagavān āha— pretapakṣe caturdaśyām aṣṭamyāṃ ca tathaiva ca || 20 ||

dhvajaṃ śastrahataṃ caiva saptāvartaṃ ca khādyate | kṛpām utpādya yatnena māraṇaṃ kriyate viduḥ || 21 || kṛpāhīnā na sidhyanti tasmāt karuṇām upārjayet | duṣṭāvatāraṇe sarvo vidhir mukhyāt pratiṣidhyate || 22 ||

tatraivaṃ mantavyam | dinas tu bhagavān vajrī naktaṃ prajñā prakalpyate || 23 ||

nākāryaṃ vidyate kiñcin nābhakṣyaṃ vidyate sadā | nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubham || 24 || yathātmani tathā sattve tathātmani ahaṃ param | iti sañcintya yogātmā khānapānādim ārabhet || 25 || yāvanto hy aṅgavikṣepā vacasaḥ prasarāṇi ca | tāvanto mantramudrāḥ syuḥ śrīherukapade sthite || 26 || śrīkāram advayaṃ jñānaṃ heti hetvādiśūnyatā | rukārāpagataṃ vyūhaṃ ka iti na kvacit sthitam || 27 || yeṣāṃ yeṣāṃ tu jantūnāṃ piśitam aśnīyate budhaiḥ | te te sattvā vaśaṃ yānti vajrakapālayogataḥ || 28 ||

chommāpīṭhanirṇayapaṭalaḥ saptamaḥ || ||