Cambridge University Library, MS Add.1697.2 Cambridge University Library C MS Add.1697.2 A palm-leaf manuscript in Bengali, kept at the Cambridge University Library. HevajratantraSanskrit in Bengali. 6-8 lines per page. String single string hole that breaks two to three lines.

String

Donated by Wright, Daniel

IAST transliteration.

First version.

atha cchommāpaṭalaṃ vyākhyāsyāmaḥ | yena jñāyate bhrātā | bhagniṃ cāpi na saṃśayaḥ |

ekāṅguliṃ darśayed yas tu dvābhyāṃ susvāgato bhavet | kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt | anāmikān tu yo dadyād dadyāt tasya kaniṣṭhakāṃ | madhyamāṃ darśayed yas tu dadyāt tasya pradeśikām | anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet | paṭaṃ darśayed yasya triśūlaṃ tasya pradarśayet | stanaṃ darśayed yas tu sīmāṃ tasyāḥ pradarśayet medinīṃ darśayed yas tu cakraṃ tasyāḥ pradarśayet bhṛkuṭīṃ darśayed yas tu śikhāmokṣo bhidhīyate | lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradarśayet | pādatalaṃ darśayed yas tu krīḍate nandukena tu mudrāṃ pratimudreṇa bhedayet samayena tu | vadanti yoginī tatra aho putra mahākṛpa | yadi mālāhastaṃ darśayanti militavyam iti kathayanti | mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha suvrate | bāhye tatra melāyāṃ divyagocaram āśritāyāṃ | tatra melāyāṃ yad yad vadanti yoginyaḥ tat sarvvaṃ karttavyaṃ |

he bhagavan ke te melāpakasthānāḥ bhagavān āha | pīṭhañ copapīṭhañ ca kṣetropakṣetram eva ca cchandohaṃ copacchandohaṃ melāpakopamelāpakan tathā

pīlavopapīlavaṃ tathaiva | smaśānopaśmaśānañ cam eva ca | etā dvādasa bhūmayaḥ | daśabhūmīśvaro nāthaḥ ebhir anyair na kathyate |

he bhagavan ke te pīṭhādayaḥ | pīṭhañ jālandharaṃ khyātam odyānan tathaiva ca | pīṭhaṃ porṇṇagiriñ caiva | kāmarūpaṃ tathaiva ca |

upapīṭhaṃ mālavaṃ proktaṃ sindhur nnagaram eva ca | kṣetraṃ mummunī khyātaṃ | kṣetraṃ kāruṇyapāṭakaṃ devikoṭaṃ tathā kṣetraṃ | kṣetraṃ kārmmārapāṭakaṃ | upakṣetraṃ kulatā proktām arbbudañ ca tathaiva ca | godāvarī himādriñ ca | upakṣetraṃ saṃkṣepataḥ | cchandohaṃ harikelañ ca lavaṇasāgaramadhyajaḥ | lampāka kāñcikañ caiva saurāṣṭraṃ tathaiva ca | kaliṅgam upacchandohaṃ | dīpaṃ cāmīkarānvitaṃ | koṅkaṇañ copacchandohaṃ samāsenābhidhīyate | pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca | caritraṃ kośalañ caiva vindhyā kaumārapaurikā | upapīlavaṃ tatsāmveṣaṃ vajragarbha mahākṛpa | śmaśānaṃ pretasamata śmasānañ codadhes taṭaṃ | udyānaṃ vāpikātīraṃ upaśmasānaṃ nigadyate | divasañ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ | hevajre yoginītantre sarvvasatvārthahetunā |

he bhagavan ke te divasāḥ | pretapakṣe caturddaśyām | aṣṭamyān tathaiva ca |

dhvajaṃ śastrahatañ caiva saptāvarttañ ca khādyate | kṛpām utpādya yatnena māraṇaṃ krīyate budaḥ kṛpāhīnā na sidhyanti tasmāt karuṇām upāryayet | duṣṭāvatāraṇe sarvvaṃ vidhi mukhyāt pratisidhyate ||

tatra evaṃ mantavyaṃ dinas tu bhagavān vajrī | naktaṃ prajñā prakalpyate |

nākāryam vidyate kiñcit nābhakṣaṃ vidyate sadā | nācintyaṃ vidyate hy atra nāvācyaṃ yac chubhāśubhaṃ | yathā ātmani tathā satvaḥ tathātmani ahaṃ paraṃ | iti saṃcintya yogātmā khānapānādim ārabhet | yāvanto aṅgavikṣepāḥ | vacasaḥ prasarāṇi ca | tāvanto mantramudrā syuḥ śrīherukapade sthite | śrīkāram advayaṃ jñānaṃ hetu hetvādiśūnyatā | rukārāpagataṃ vyūhaṃ | ka iti na kvacit sthitaṃ | yantūnāṃ piśitam aśrūyate budhaiḥ | te te satvāḥ vasaṃ yānti vajrakapālayogataḥ ||

cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||