atha cchommāpaṭalaṃ vyākhyāsyāmaḥ |
yena jñāyate bhrātā |
bhagniṃ cāpi na saṃśayaḥ |
ekāṅguliṃ darśayed yas tu dvābhyāṃ susvāgato bhavet |
kṣemamudrāṃ vijānīyād vāmāṅguṣṭhanipīḍanāt |
anāmikān tu yo dadyād dadyāt tasya kani
ṣṭhakāṃ |
madhyamāṃ darśayed yas tu dadyāt tasya pradeśikām |
anāmikāṃ darśayed yas tu grīvāṃ tasya pradarśayet |
paṭaṃ darśayed yasya triśūlaṃ tasya pradarśayet |
stanaṃ darśayed ya
s tu sīmāṃ tasyāḥ pradarśayet
medinīṃ darśayed yas tu cakraṃ tasyāḥ pradarśayet
bhṛkuṭīṃ darśayed yas tu śikhāmokṣo bhidhīyate |
lalāṭaṃ darśayed yas tu pṛṣṭhaṃ tasya pradarśayet |
pādatalaṃ darśayed yas tu krīḍate nandukena tu
mudrāṃ pratimudreṇa bhedayet samayena tu |
vadanti yoginī tatra aho putra mahākṛpa |
yadi mālāhastaṃ darśayanti militavyam iti kathayanti |
mālābhiḥ preṣitāṃ kṛtvā samaye tiṣṭha su
vrate |
bāhye tatra melāyāṃ divyagocaram āśritāyāṃ |
tatra melāyāṃ yad yad vadanti yoginyaḥ tat sarvvaṃ karttavyaṃ |
he bhagavan ke te melāpakasthānāḥ bhagavān āha |
pīṭhañ copapīṭha
ñ ca kṣetropakṣetram eva ca
cchandohaṃ copacchandohaṃ melāpakopamelāpakan tathā
pīlavopapīlavaṃ tathaiva | smaśānopaśmaśānañ cam eva ca | etā dvādasa bhūmayaḥ |
daśabhūmīśvaro nāthaḥ
ebhir anyair na kathyate |
he bhagavan ke te pīṭhādayaḥ |
pīṭhañ jālandharaṃ khyātam odyānan tathaiva ca |
pīṭhaṃ porṇṇagiriñ caiva | kāmarūpaṃ tathaiva ca |
upapīṭhaṃ māla
vaṃ proktaṃ sindhur nnagaram eva ca |
kṣetraṃ mummunī khyātaṃ | kṣetraṃ kāruṇyapāṭakaṃ
devikoṭaṃ tathā kṣetraṃ | kṣetraṃ kārmmārapāṭakaṃ |
upakṣetraṃ kulatā
proktām arbbudañ ca tathaiva ca |
godāvarī himādriñ ca | upakṣetraṃ saṃkṣepataḥ |
cchandohaṃ harikelañ ca lavaṇasāgaramadhyajaḥ |
lampāka kāñcikañ caiva saurāṣṭraṃ tathai
va ca |
kaliṅgam upacchandohaṃ | dīpaṃ cāmīkarānvitaṃ |
koṅkaṇañ copacchandohaṃ samāsenābhidhīyate |
pīlavaṃ grāmāntasthaṃ pīlavaṃ nagarasya ca |
caritraṃ kośalañ caiva vindhyā kaumārapaurikā |
upapīlavaṃ tatsāmveṣaṃ vajragarbha mahākṛpa |
śmaśānaṃ pretasamata śmasānañ codadhes taṭaṃ |
udyānaṃ vāpikātīraṃ upaśmasānaṃ nigadyate |
divasañ caiva pravakṣyāmi yoginīnāṃ sumelakaṃ |
hevajre yoginītantre sarvvasatvārthahetunā |
he bhagavan ke te divasāḥ |
pretapakṣe caturddaśyām | aṣṭamyān tathaiva ca |
dhvajaṃ
śastrahatañ caiva saptāvarttañ ca khādyate |
kṛpām utpādya yatnena māraṇaṃ krīyate budaḥ
kṛpāhīnā na sidhyanti tasmāt karuṇām upāryayet |
duṣṭāvatāraṇe sarvvaṃ vidhi mukhyā
t pratisidhyate ||
tatra evaṃ mantavyaṃ
dinas tu bhagavān vajrī | naktaṃ prajñā prakalpyate |
nākāryam vidyate kiñcit nābhakṣaṃ vidyate sadā |
nācintyaṃ vidyate hy atra nāvā
cyaṃ yac chubhāśubhaṃ |
yathā ātmani tathā satvaḥ tathātmani ahaṃ paraṃ |
iti saṃcintya yogātmā khānapānādim ārabhet |
yāvanto aṅgavikṣepāḥ | vacasaḥ prasa
rāṇi ca |
tāvanto mantramudrā syuḥ śrīherukapade sthite |
śrīkāram advayaṃ jñānaṃ hetu hetvādiśūnyatā |
rukārāpagataṃ vyūhaṃ | ka iti na kvacit sthitaṃ |
yantūnāṃ piśitam aśrūyate budhaiḥ |
te te satvāḥ vasaṃ yānti vajrakapālayogataḥ ||
cchommāpīṭhanirṇṇayapaṭalaḥ saptamaḥ || ||