Palm-leaf MS of unknown provenance P A palm-leaf manuscript in Nepālākṣara of unknown provenance HevajratantraSanskrit in Nepālākṣara. 7 lines, two columns.

String

IAST transliteration.

First version.
ryā karttur yadīṣyate | siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret | cāruvaktrāṃ visālākṣīṃ rūpayauvanamaṇḍitām | svābhiṣiktāṃ kṛpāvatīm | vajrakanyām imāṃ gṛhya caryāṅ karttun tu budhyate |

vajrakulābhāvāt sveṣṭadevatākulena krivā ānyakulodbhavāmā bodhibījanikṣepeṇa saṃskṛtām gṛhya |

yadi gīta gīyate ānandāt tarhi vajrānvitaṃ paraṃ | yady ānande samutpanne tarhi vajrapadair nnāṭṭaṃ kurute yogī samāhitaḥ | akṣobhya cakrirūpeṇāmitābhaḥ kuṇḍalātmakaḥ | ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ | mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī | ḍamarukopāya dveṣaviśuddhitaḥ | mantraviśuddhyā sthitā gītā narttanā bhāvanā kṛtā | tasmād gītan nāṭyañ ca kurute bhakṣitavyan tu bhaiṣajyaṃ pātavyaṃ vāri nityatām | jarāmṛtyur nna bādhyeta rakṣābhūtaḥ sadā bhavet || caurya mukuṭī tatra hūṁbhava yojyate | paṃcabuddhakapālāni dharttavyaṃ yogacaryayā | pañcāṃgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate sadā | kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ | bhasma keśāpavitrañ ca yogī bibhartti caryayā | jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā | jāpyaṃ bhāvyaṃ bhaved etad vajrakāpālacaryayā | lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryañ ca varjjayet | nidrām caryā kriyate na saṃsayaḥ | śarīraṃ dānaṃ datvā paścāc caryāṃ samārabhet | bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate | bhakṣyabhojyan tathā pānaṃ yathāprāptan tu bhakṣyayet | graham atra na karttavyam iṣṭāmiṣṭamvikalpataḥ | bhakṣābhakṣavicārañ ca peyāpeyan tathaiva ca | gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet | siddhālabdho pi yaḥ śiṣyaḥ samyakjñānāvabhāsakaḥ | abhivandayati guru siddhaḥ | avīcyās tyājyahetunā | śikṣādīkṣāvinirmuktaḥ lajjākāryan tathaiva ca | sarvabhāvasvabhāvena vicared yogī mahākṛpa | homayāgatapo'tītaḥ mantradhyānavivarjjitaḥ | samayasamvaravinirmmuktaḥ caryāṃ kurute sayogavān || śakratulyo pi yo daityaḥ purato bhavati niścitaḥ | bhayan tatra na kurvīta siṃharūpeṇa paryaṭet | karuṇā pīyate nityaṃ sarvasatvārthahetunā | yogapānarato yogī nānyapānena majjanam ||

caryāpaṭalaḥ ṣaṣṭḥaḥ || ||