ryā karttur yadīṣyate |
siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret |
cāruvaktrāṃ visālākṣīṃ rūpayauvanamaṇḍitām | svābhi
ṣiktāṃ kṛpāvatīm |
vajrakanyām imāṃ gṛhya caryāṅ karttun tu budhyate |
vajrakulābhāvāt sveṣṭadevatākulena kri
vā ānyakulodbhavāmā bodhibījanikṣepeṇa saṃskṛtām gṛhya |
yadi gīta gīyate ānandāt tarhi vajrānvitaṃ paraṃ |
yady āna
nde samutpanne
tarhi vajrapadair nnāṭṭaṃ kurute yogī samāhitaḥ |
akṣobhya cakrirūpeṇāmitābhaḥ ku
ṇḍalātmakaḥ |
ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ |
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī |
ḍamaru
kopāya dveṣaviśuddhitaḥ |
mantraviśuddhyā sthitā gītā narttanā bhāvanā kṛtā |
tasmād gītan nāṭyañ ca ku
rute
bhakṣitavyan tu bhaiṣajyaṃ pātavyaṃ vāri nityatām |
jarāmṛtyur nna bādhyeta rakṣābhūtaḥ sadā bhavet ||
caurya mukuṭī tatra hūṁbhava yojyate |
paṃcabuddhakapālāni dharttavyaṃ yogacaryayā |
pañcāṃgulakapālakhaṇḍaṃ kṛtvā mu
kuṭyāṃ dhriyate sadā |
kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ |
bhasma keśāpavitrañ ca yogī bibhartti caryayā |
jāpaṃ ḍama
rukāśabdaṃ prajñā khaṭvāṅgabhāvanā |
jāpyaṃ bhāvyaṃ bhaved etad vajrakāpālacaryayā |
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍāṃ kāryañ ca varjjayet |
nidrām caryā kriyate na saṃsayaḥ |
śarīraṃ dānaṃ datvā paścāc caryāṃ samārabhet |
bhāgābhāgavicāreṇa tasmād dānaṃ
na dīyate |
bhakṣyabhojyan tathā pānaṃ yathāprāptan tu bhakṣyayet |
graham atra na karttavyam iṣṭāmiṣṭamvikalpataḥ |
bhakṣābhakṣavicāra
ñ ca peyāpeyan tathaiva ca |
gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet |
siddhālabdho pi yaḥ śiṣyaḥ samyakjñānāvabhāsa
kaḥ |
abhivandayati guru siddhaḥ | avīcyās tyājyahetunā |
śikṣādīkṣāvinirmuktaḥ lajjākāryan tathaiva ca |
sarvabhāvasvabhāvena vicared yogī mahākṛpa |
homayāgatapo'tītaḥ mantradhyānavivarjjitaḥ |
samayasamvaravinirmmuktaḥ caryāṃ kurute
sayogavān ||
śakratulyo pi yo daityaḥ purato bhavati niścitaḥ |
bhayan tatra na kurvīta siṃharūpeṇa paryaṭet |
karuṇā
pīyate nityaṃ sarvasatvārthahetunā |
yogapānarato yogī nānyapānena majjanam ||
caryāpaṭalaḥ ṣaṣṭḥaḥ || ||