ataḥ paraṃ pravakṣyāmi caryām pāraṅgatām varāṃ |
gamyate yena siddhāntaṃ hevajre siddhihetunā |
bhāvakena tu dharttavya | karṇṇayor ddivyakuṇḍalaṃ |
śirasi
cakrī dhartavyā | hastayo rucakadvayaṃ |
kaṭyāṃ mekhalañ caiva pādayor nnūpuran tathā |
bāhumūle ca keyūraṃ | grīvāyāṃ asthimālikā
paridhānaṃ vyāghracarmma ca bhakṣaṇan daśārddhāmṛtaṃ
heruka
yogasya punso viharaṇaṃ pañcavarṇṇasu |
pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ |
anekenaikavarṇṇena yasmād bhedo na lakṣyate ||
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā ||
mātṛgṛhe tathā
raṇye rātrau thavā vijane prāntare |
kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate ||
siddhiṅ gantu yadīcchāsti caryayā tv anayā caret
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ svābhisiktāṃ kṛpāvatīṃ |
vajrakanyām imāṃ gṛhya caryāṅ karttuñ ca budhyate ||
vajrakulābhāvāt sveṣṭadevatāyāḥ kulena tu kriyate || athavā cānyakulodbhavāṃ bodhibījanikṣepeṇa saṃskṛtām gṛhya |
yadi gīyate gītaṃ ānandāt tarhi vajrā
nvitaṃ paraṃ
yadānande samutpanne nṛtyate mokṣahetunā |
tarhi vajrapadai nāṭyaṃ kurute yogī samāhitaḥ |
akṣobhyaś cakrirūpeṇa | amitābhaḥ kuṇḍalātmakaḥ |
ratneśaḥ kaṇṭhamālāyāṃ | haste vai
rocanaḥ smṛtaḥ |
mekhalāyāṃ sthito 'moghaḥ | prajñā khaṭvāṅgarūpiṇī |
ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ |
mantraviśuddhyā sthitā gītā narttanā bhāvanā smṛtā |
tasmāt nṛ
tyañ ca gītañ ca kurute yogī sadā | sadā
bhakṣitavyaṃ bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ |
jarāmṛtyur nna bādhyete rakṣābhūtaḥ sadā bhavet |
cauryakeśakṛtā makuṭīn tatra hūṁbhava yojeta |
pañca
lāni dhartavya yogacaryayā |
pañcāṅgulakapālakhaṇḍaṃ kṛtvā makuṭyāṃ dhriyate sadā |
kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ |
bhasma keśapavitrañ ca yogī bibhartti caryayā ||
prajñā khaṭvāṅgabhāvanā |
jāpyam bhāvyam bhaved etat vajrakapālacaryayā ||
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍā kāryañ ca varjayet |
nidrām ātmānam utsṛjya caryā kriyate na saṃśayaḥ ||
śarī
bhāgābhāgavicāreṇa tasmād dānan na dīyate |
bhakṣyam bhojyaṃ tathā pānaṃ yathāprāptan tu bhakṣayet |
graham atra na karttavyaṃ iṣṭāniṣṭavikalpataḥ |
bhakṣābhakṣavicāran tu pe
mantrī vikalpaṃ naiva kārayet |
siddhilabdho pi yaḥ śiṣyaḥ samyagjñānāvabhāṣakaḥ |
abhivandayati guruṃ siddhaḥ | avīcyās tyājyahetunā |
śikṣādīkṣāvinirmuktaḥ | lajyā
vasvabhāvena vicared yogī mahākṛpaḥ |
homayāgatapotīta mantradhyānavivarjitaḥ |
samayasamvaravinirmuktaś caryāṃ kurute suyogavān |
śakratulyo pi yo daityaḥ purato bhava
ścitaṃ |
bhaya tatra na kurvvīta siṃharūpeṇa paryaṭet |
karuṇā pīyate nityaṃ sarvvasatvārthahetunā |
yogapānarato yogī nānyapānena majjanaṃ ||
caryāpaṭalaḥ ṣaṣṭḥaḥ || ||