National Archives Kathmandu, 5/93 (NGMPP A 48-8) National Archives Kathmandu Nb NAK 5/98 NGMPP A 4808 A palm-leaf manuscript in Proto Bengali, kept at the National Archives Kathmandu. HevajratantraSanskrit in Proto Bengali. 5 lines, two columns.

String

IAST transliteration.

First version.
ataḥ paraṃ pravakṣyāmi caryām pāraṅgatām varāṃ | gamyate yena siddhāntaṃ hevajre siddhihetunā | bhāvakena tu dharttavya | karṇṇayor ddivyakuṇḍalaṃ | śirasi cakrī dhartavyā | hastayo rucakadvayaṃ | kaṭyāṃ mekhalañ caiva pādayor nnūpuran tathā | bāhumūle ca keyūraṃ | grīvāyāṃ asthimālikā paridhānaṃ vyāghracarmma ca bhakṣaṇan daśārddhāmṛtaṃ herukayogasya punso viharaṇaṃ pañcavarṇṇasu | pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ | anekenaikavarṇṇena yasmād bhedo na lakṣyate || ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā || mātṛgṛhe tathāraṇye rātrau thavā vijane prāntare | kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate || siddhiṅ gantu yadīcchāsti caryayā tv anayā caret cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ svābhisiktāṃ kṛpāvatīṃ | vajrakanyām imāṃ gṛhya caryāṅ karttuñ ca budhyate ||

vajrakulābhāvāt sveṣṭadevatāyāḥ kulena tu kriyate || athavā cānyakulodbhavāṃ bodhibījanikṣepeṇa saṃskṛtām gṛhya |

yadi gīyate gītaṃ ānandāt tarhi vajrānvitaṃ paraṃ yadānande samutpanne nṛtyate mokṣahetunā | tarhi vajrapadai nāṭyaṃ kurute yogī samāhitaḥ | akṣobhyaś cakrirūpeṇa | amitābhaḥ kuṇḍalātmakaḥ | ratneśaḥ kaṇṭhamālāyāṃ | haste vairocanaḥ smṛtaḥ | mekhalāyāṃ sthito 'moghaḥ | prajñā khaṭvāṅgarūpiṇī | ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ | mantraviśuddhyā sthitā gītā narttanā bhāvanā smṛtā | tasmāt nṛtyañ ca gītañ ca kurute yogī sadā | sadā bhakṣitavyaṃ bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ | jarāmṛtyur nna bādhyete rakṣābhūtaḥ sadā bhavet | cauryakeśakṛtā makuṭīn tatra hūṁbhava yojeta | pañcalāni dhartavya yogacaryayā | pañcāṅgulakapālakhaṇḍaṃ kṛtvā makuṭyāṃ dhriyate sadā | kacaḍorī dviveḍhā ca prajñopāyasvabhāvataḥ | bhasma keśapavitrañ ca yogī bibhartti caryayā || prajñā khaṭvāṅgabhāvanā | jāpyam bhāvyam bhaved etat vajrakapālacaryayā || lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍā kāryañ ca varjayet | nidrām ātmānam utsṛjya caryā kriyate na saṃśayaḥ || śarī bhāgābhāgavicāreṇa tasmād dānan na dīyate | bhakṣyam bhojyaṃ tathā pānaṃ yathāprāptan tu bhakṣayet | graham atra na karttavyaṃ iṣṭāniṣṭavikalpataḥ | bhakṣābhakṣavicāran tu pe mantrī vikalpaṃ naiva kārayet | siddhilabdho pi yaḥ śiṣyaḥ samyagjñānāvabhāṣakaḥ | abhivandayati guruṃ siddhaḥ | avīcyās tyājyahetunā | śikṣādīkṣāvinirmuktaḥ | lajyā vasvabhāvena vicared yogī mahākṛpaḥ | homayāgatapotīta mantradhyānavivarjitaḥ | samayasamvaravinirmuktaś caryāṃ kurute suyogavān | śakratulyo pi yo daityaḥ purato bhavaścitaṃ | bhaya tatra na kurvvīta siṃharūpeṇa paryaṭet | karuṇā pīyate nityaṃ sarvvasatvārthahetunā | yogapānarato yogī nānyapānena majjanaṃ ||

caryāpaṭalaḥ ṣaṣṭḥaḥ || ||