NAK 7/11 (NGMPP A 993/7) National Archives Kathmandu Na NAK 7/11 NGMPP A 933/7 A palm-leaf manuscript in Nepālākṣara, kept at the National Archives Kathmandu. HevajratantraSanskrit in Nepālākṣara. 5 lines, two columns.

String

IAST transliteration.

First version.
ataḥ paraṃ pravakṣyāmi caryā pāragatāṃ varāṃ | gamyate yena siddhāntaṃ hevajre siddhihetunā || bhāvakena vidharttavyaṃ karṇṇayo divyakuṇḍalaṃ | śirasi cakrī vidharttavyā hastayo rucakadvayaṃ || kaṭyāṃ mekhalaṃ caiva pādayor nūpuraṃ tathā | humūle ca keyūraṃ grīvāyām asthimālikā | paridhānaṃ vyāghracarmaṃ ca bhakṣaṇaṃ daśārddhāmṛtaṃ || herukayogasya puṃso viharaṇaṃ pañcavarṇṇasu | pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ || anekenaiva varṇṇena yasmād bhedo na lakṣyate | ekavṛkṣe smasāne vā bhāvanā kathyate subhā || mātṛgṛhe tathā rātrau athavā vijane prāntare || kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate | siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret || cāruvaktrā viśālākṣīṃ svabhiṣiktāṃ kṛpāvatīṃ | vajrakanyām imāṃ gṛhya caryā kartun tu budhyate ||

vajrakulābhāvāt sveṣṭadevatāyāḥ kulena kriyate | athavā cānyakulodbhavāṃ bodhibījeṇa saṃskṛtāṃ gṛhya ||

yadi gītaṃ gīyate vajrānvitam paraṃ | yady ānande samutpanne nṛtyate mokṣahetunā || tarhi vajrapadair nāṭyaṃ kurute yogī samāhitaḥ | akṣobhyaś cakrirūpeṇa amitābha kuṇḍalātmakaḥ || sa kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ | mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī || ḍamarukopāyarūpeṇa yogī dveṣavisuddhitaḥ | mantrasuddhyā tathā gītā narttanā bhāvanā kṛtā || tasmād gītañ ca nāṭyañ ca kurute yogī sadā sadā | bhakṣitavyaṃ tu bhaiṣajyam pātavyaṃ vāri nityatāṃ || jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet | cauryakeśakṛtā mukuṭī tatra hūṃbhava yojyate || pañcabuddhakapālāni dharttavyaṃ yogacaryayā | pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate || kacaḍorī dvivedā ca prajñopāyasvabhāvataḥ | bhasma keśapavitraṃ ca yogī bibhaārtti caryayā | jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā | jāpaṃ bhāvyaṃ bhaved etad vajrakāpālacaryayā | lobha moha bhaya krodhaṃ vrīḍā kāryaṃ ca varjayet | nidrām ātmānam utsṛjya caryā kriyate na saṃsayaḥ | śarīraṃ dānaṃ datvā paścāc caryā samārabhet | bhāgābhāgavicāreṇa tasmād dānan na dīyate | bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet | graham atra na karttavyam iṣṭāniṣṭavikalpataḥ | bhakṣyābhakṣyavicāran tu peyāpeyaṃ tathaiva ca | gamyāgamyan tathā mantrī vikalpaṃ naiva kārayet | siddhilabdho pi yaḥ siṣyaḥ samyagjñānāvabhāsakaḥ | abhivandayati guruṃ sicyās tyājyahetunā | śikṣādīkṣāvinirmukto lajjākākārya tathaiva ca | sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ | homayāgatapotīta mantradhyānavivarjitaḥ | samayasamvaravinirmuktaś caryā kurute suyogavān | śakratulyo pi yo daityaḥ surato bhavati niścitaṃ | bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet | karuṇā pīyate nityaṃ sarvasatvārthahetunā | yogapānarato yogī nānapānena marjjanaṃ || ||

caryāpaṭalaḥ ṣaṣṭḥaḥ || ||