ataḥ paraṃ pravakṣyāmi caryā pāragatāṃ varāṃ |
gamyate yena siddhāntaṃ
hevajre siddhihetunā ||
bhāvakena vidharttavyaṃ karṇṇayo divyakuṇḍalaṃ |
śirasi cakrī vidharttavyā hastayo rucakadvayaṃ ||
kaṭyāṃ mekhalaṃ caiva pādayor nūpuraṃ tathā |
bā
humūle ca keyūraṃ grīvāyām asthimālikā |
paridhānaṃ vyāghracarmaṃ ca bhakṣaṇaṃ daśārddhāmṛtaṃ ||
herukayogasya puṃso viharaṇaṃ pañcavarṇṇasu |
pañcavarṇṇasamāyu
ktam ekavarṇṇan tu kalpitaṃ ||
anekenaiva varṇṇena yasmād bhedo na lakṣyate |
ekavṛkṣe smasāne vā bhāvanā kathyate subhā ||
mātṛgṛhe tathā rātrau athavā vijane prāntare ||
kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate |
siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret ||
cāruvaktrā viśālākṣīṃ svabhiṣiktāṃ kṛpāvatīṃ |
vajrakanyām imāṃ gṛhya caryā kartun tu budhyate ||
vajrakulābhāvāt sveṣṭadevatāyāḥ kulena kriyate | athavā cānyakulodbhavāṃ bodhibījeṇa saṃskṛtāṃ gṛhya ||
yadi gītaṃ gīyate
vajrānvitam paraṃ |
yady ānande samutpanne nṛtyate mokṣahetunā ||
tarhi vajrapadair nāṭyaṃ kurute yogī samāhitaḥ |
akṣobhyaś cakrirūpeṇa amitābha kuṇḍalātmakaḥ ||
sa kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ |
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī ||
ḍamarukopāyarūpeṇa yogī dveṣavisuddhitaḥ |
mantrasuddhyā ta
thā gītā narttanā bhāvanā kṛtā ||
tasmād gītañ ca nāṭyañ ca kurute yogī sadā sadā |
bhakṣitavyaṃ tu bhaiṣajyam pātavyaṃ vāri nityatāṃ ||
jarāmṛtyur na bādheta rakṣābhūtaḥ
sadā bhavet |
cauryakeśakṛtā mukuṭī tatra hūṃbhava yojyate ||
pañcabuddhakapālāni dharttavyaṃ yogacaryayā |
pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate ||
kacaḍorī dvivedā ca prajñopāyasvabhāvataḥ |
bhasma keśapavitraṃ ca yogī bibhaārtti caryayā |
jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā |
jāpaṃ bhāvyaṃ bhaved etad vajra
kāpālacaryayā |
lobha moha bhaya krodhaṃ vrīḍā kāryaṃ ca varjayet |
nidrām ātmānam utsṛjya caryā kriyate na saṃsayaḥ |
śarīraṃ dānaṃ datvā paścāc caryā samārabhet |
bhā
gābhāgavicāreṇa tasmād dānan na dīyate |
bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet |
graham atra na karttavyam iṣṭāniṣṭavikalpataḥ |
bhakṣyābhakṣyavicāran tu pe
yāpeyaṃ tathaiva ca |
gamyāgamyan tathā mantrī vikalpaṃ naiva kārayet |
siddhilabdho pi yaḥ siṣyaḥ samyagjñānāvabhāsakaḥ |
abhivandayati guruṃ si
cyās tyājyahetunā |
śikṣādīkṣāvinirmukto lajjākākārya tathaiva ca |
sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ |
homayāgatapotīta mantradhyānavivarjitaḥ |
samayasamvaravinirmuktaś caryā kurute suyogavān |
śakratulyo pi yo daityaḥ surato bhavati niścitaṃ |
bhayaṃ tatra na ku
rvīta siṃharūpeṇa paryaṭet |
karuṇā pīyate nityaṃ sarvasatvārthahetunā |
yogapānarato yogī nānapānena marjjanaṃ || ||
caryāpaṭalaḥ ṣaṣṭḥaḥ || ||