ataḥ paraṃ pravakṣyāmi caryyāṃ pāraṅgatām varāṃ |
gamya
te yena siddhāntaṃ hevajre siddhihetunā ||
bhāvakena vivarttavyaṃ karṇṇayor ddivyakuṇḍalaṃ |
sirasi cakrī vivattavyā hastayoś ca rucakadva
yaṃ ||
kaṭyāṃ mekhalaṃ caiva pādayo nūpuran tathā |
bāhumūle ca keyūraṃ grīvāyām asthimālikā ||
paridhānaṃ vyāghracarmmañ ca bhakṣaṇaṃ daśārddhamṛtaṃ |
herukayogasya dharmaḥ viharaṇaṃ pañcavarṇṇasu ||
pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ |
anekenaiva varṇṇena yasmād bhedo na kṣyate ||
ekavṛ
kṣe śmaśāne vā bhāvanā kathyate subhā |
mātṛgṛhe tathā rātrau 'thavā vijane prāttare ||
kiṃcid ūṣme tu saṃprāpte caryā karttun yadī
ṣyate |
siddhiṃ gantuṃ yadīcchāsti caryyayā tv anathā caret ||
cāruvaktrāṃ vilākṣī svābhiṣiktāṃ kṛpāvatīṃ |
vajrakanyām imāṃ gṛhya
caryyā karttun tu budhyate ||
vajrakulābhāvāt sveṣṭadevatāyāḥ kulena kriyate | athavānyakulodbhavām bodhibījanikṣepeṇa saṃskṛ
tāṃ gṛhya yatnataḥ |
yadi gīyate gītam ānandāt tarhi vajrānvitaṃ padaṃ |
yady ānande samutpanne nṛtyate mokṣahetunā |
tarhi vajra
padan nāṭyaṃ kurute yogī samāhitaḥ |
akṣobhyaś cakrirūpeṇa amitābhaḥ kuṇḍalātmakaḥ
ratneśaḥ kuṇḍamālāyāṃ haste vairocana smṛtaḥ |
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī |
ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ |
mantraviśuddhyā sthitā gītā narttanā
bhāvanā smṛtā |
tasmād gītañ ca nāṭyañ ca kurute yogī sadā sadā ||
bhakṣitavyañ ca bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ |
ja
mṛtyu na bādhed rakṣābhūtaḥ sadā bhavet |
cauryakeśakṛtā makuṭī tatra hūṁbhava yojayet |
pañcabuddhakapālāni varttavya yo
gacaryyayā |
paṃcāṃgulakapālakhaṇḍaṃ kṛtvā makuṭyāṃ dhriyate sadā ||
kacadorī dviveḍhā ca prajñopāyasvabhāvataḥ
bhasma keśa
paritrañ ca yogī bidhartti caryyayā |
jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā |
jāpya bhāvyam bhaved etad vajrakāpālica
ryyayā |
lobhaṃ mohaṃ bhayaṃ krodhaṃ krīḍā kāryyañ ca varjayet |
nidrātmānam utsṛjya caryyā kriyate na saṃśayaḥ ||
sarīraṃ dānaṃ datvā paścāc caryā samācaret |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate |
bhakṣabhojyan tathā pānaṃ yathāprāptan tu bhakṣayet |
graham atra na karttavyam i
ṣṭāniṣṭavikalpataḥ ||
bhakṣyābhakṣyavikalpan tu peyoyeyan tathaiva ca ||
gamyāgamyan tathā mantrī vikalpan naiva kārayet |
siddhilabdho pi yaḥ śiṣyaḥ samyagjñānāvabhāṣakaḥ ||
abhivandayed guruṃ siddha avīcyās tyājyahetunā |
sikṣādīkṣāvi
nirmuktaḥ lajjākāryyan tathaiva ca |
sarvvabhāvasvabhāvena vicared yogī mahākṛpa ||
homayāgastapo'tītai mantradhyānaviva
rjitaḥ ||
samayasaṃvaravinirmmuktaś caryyā kartu suyogavān |
śakratulyo pi yo daityaḥ purato bhavati niścitaṃ |
bhaya
n tatra na kurvīta siṃhārūpeṇa paryyaṭet |
karuṇā pīyate nityaṃ sarvvasatvārthahetunā |
yogapānarato yogī nānyapānena marjjanaṃ ||
|| caryāpaṭalaḥ ṣaṣṭhamaḥ || ||