Kaisar Library 126 (NGMPP C 14/4) National Archives Kathmandu K K 126 NGMPP C 14/4 A paper manuscript in Nepālākṣara, kept at the Kaiser Library. HevajratantraSanskrit in Nepālākṣara. 6 lines, string hole creating columns for two line.

String

IAST transliteration.

First version.
ataḥ paraṃ pravakṣyāmi caryyāṃ pāraṅgatām varāṃ | gamyate yena siddhāntaṃ hevajre siddhihetunā || bhāvakena vivarttavyaṃ karṇṇayor ddivyakuṇḍalaṃ | sirasi cakrī vivattavyā hastayoś ca rucakadvayaṃ || kaṭyāṃ mekhalaṃ caiva pādayo nūpuran tathā | bāhumūle ca keyūraṃ grīvāyām asthimālikā || paridhānaṃ vyāghracarmmañ ca bhakṣaṇaṃ daśārddhamṛtaṃ | herukayogasya dharmaḥ viharaṇaṃ pañcavarṇṇasu || pañcavarṇṇasamāyuktam ekavarṇṇan tu kalpitaṃ | anekenaiva varṇṇena yasmād bhedo na kṣyate || ekavṛkṣe śmaśāne vā bhāvanā kathyate subhā | mātṛgṛhe tathā rātrau 'thavā vijane prāttare || kiṃcid ūṣme tu saṃprāpte caryā karttun yadīṣyate | siddhiṃ gantuṃ yadīcchāsti caryyayā tv anathā caret || cāruvaktrāṃ vilākṣī svābhiṣiktāṃ kṛpāvatīṃ | vajrakanyām imāṃ gṛhya caryyā karttun tu budhyate ||

vajrakulābhāvāt sveṣṭadevatāyāḥ kulena kriyate | athavānyakulodbhavām bodhibījanikṣepeṇa saṃskṛtāṃ gṛhya yatnataḥ |

yadi gīyate gītam ānandāt tarhi vajrānvitaṃ padaṃ | yady ānande samutpanne nṛtyate mokṣahetunā | tarhi vajrapadan nāṭyaṃ kurute yogī samāhitaḥ | akṣobhyaś cakrirūpeṇa amitābhaḥ kuṇḍalātmakaḥ ratneśaḥ kuṇḍamālāyāṃ haste vairocana smṛtaḥ | mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī | ḍamarukopāyarūpeṇa yogī dveṣaviśuddhitaḥ | mantraviśuddhyā sthitā gītā narttanā bhāvanā smṛtā | tasmād gītañ ca nāṭyañ ca kurute yogī sadā sadā || bhakṣitavyañ ca bhaiṣajyaṃ pātavyaṃ vāri nityatāṃ | jamṛtyu na bādhed rakṣābhūtaḥ sadā bhavet | cauryakeśakṛtā makuṭī tatra hūṁbhava yojayet | pañcabuddhakapālāni varttavya yogacaryyayā | paṃcāṃgulakapālakhaṇḍaṃ kṛtvā makuṭyāṃ dhriyate sadā || kacadorī dviveḍhā ca prajñopāyasvabhāvataḥ bhasma keśaparitrañ ca yogī bidhartti caryyayā | jāpaṃ ḍamarukāśabdaṃ prajñā khaṭvāṅgabhāvanā | jāpya bhāvyam bhaved etad vajrakāpālicaryyayā | lobhaṃ mohaṃ bhayaṃ krodhaṃ krīḍā kāryyañ ca varjayet | nidrātmānam utsṛjya caryyā kriyate na saṃśayaḥ || sarīraṃ dānaṃ datvā paścāc caryā samācaret | bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate | bhakṣabhojyan tathā pānaṃ yathāprāptan tu bhakṣayet | graham atra na karttavyam iṣṭāniṣṭavikalpataḥ || bhakṣyābhakṣyavikalpan tu peyoyeyan tathaiva ca || gamyāgamyan tathā mantrī vikalpan naiva kārayet | siddhilabdho pi yaḥ śiṣyaḥ samyagjñānāvabhāṣakaḥ || abhivandayed guruṃ siddha avīcyās tyājyahetunā | sikṣādīkṣāvinirmuktaḥ lajjākāryyan tathaiva ca | sarvvabhāvasvabhāvena vicared yogī mahākṛpa || homayāgastapo'tītai mantradhyānavivarjitaḥ || samayasaṃvaravinirmmuktaś caryyā kartu suyogavān | śakratulyo pi yo daityaḥ purato bhavati niścitaṃ | bhayan tatra na kurvīta siṃhārūpeṇa paryyaṭet | karuṇā pīyate nityaṃ sarvvasatvārthahetunā | yogapānarato yogī nānyapānena marjjanaṃ ||

|| caryāpaṭalaḥ ṣaṣṭhamaḥ || ||