ataḥ paraṃ pravakṣyāmi caryāṃ pāraṅgatāṃ varām |
gamyate yena siddhāntaṃ hevajre siddhihetunā || 1 ||
bhāvakena vidhartavyaṃ karṇayor divyakuṇḍalam |
śirasi cakrī dhartavyā hastayo rucakadvayam || 2 ||
kaṭyāṃ vā mekhalaṃ caiva pādayor nūpuraṃ tathā |
bāhumūle ca keyūraṃ grīvāyām asthimālikā || 3 ||
paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtam |
herukayogasya puṃso vihāraḥ pañcavarṇeṣu || 4 ||
pañcavarṇasamāyuktam ekavarṇan tu kalpitam |
anekenaikavarṇena yasmād bhedo na lakṣyate || 5 ||
ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā |
mātṛgṛhe tathā ramye 'thavā vijane prāntare || 6 ||
kiñcid ūṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate |
siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret || 7 ||
cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitām |
nīlotpalaśyāmāṅgīṃ ca svābhiṣiktāṃ kṛpāvatīm |
vajrakanyām imāṃ gṛhya caryāṃ kartuṃ vibudhyate || 8 ||
vajrakulābhāvāt sveṣṭadevakulena krīyate |
athavānyakulodbhavā
bodhibījanikṣepeṇa saṃskṛtām imāṃ gṛhṇīyat || 9 ||
yadi gītaṃ gīyata ānandāt tarhi vajrānvitaṃ param |
yady ānande samutpanne nṛtyate mokṣahetunā |
tarhi vajrapadaiḥ nāṭyaṃ kuryād yogī samāhitaḥ || 10 ||
akṣobhyaś cakrīrūpeṇāmitābhaḥ kuṇḍalātmakaḥ |
ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ || 11 ||
mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī |
ḍamarūpāyarūpeṇa yogī dveṣaviśuddhitaḥ || 12 ||
mantraviśuddhyā sthitā gītā nartanā bhāvanā smṛtā |
tasmād gītañ ca nāṭyañ ca kuryād yogī sadā sadā || 13 ||
bhakṣitavyaṃ tu bhaiṣajyaṃ pātavyaṃ vāri nityatām |
jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet || 14 ||
cauryakeśakṛtāṃ mukuṭīṃ tatra hūṁbhavo yojayet |
pañcabuddhakapālāni dhartavyaṃ yogacaryayā || 15 ||
pañcāṅgulakapālakhaṇḍaṃ kṛtvā mukuṭyāṃ dhriyate sadā |
kacaḍorī dvivetā ca prajñopāyasvabhāvataḥ |
bhasma keśapavitraṃ ca yogī vibharti caryayā || 16 ||
jāpo ḍamarukaśabdaḥ prajñākhaṭvāṃgo bhāvanā |
jāpyaṃ bhāvyaṃ bhaved etad vajrakapālacaryayā || 17 ||
lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍākāryañ ca varjayet |
nidrām ātmānam utsṛjya caryāṃ kuryān na saṃśayaḥ || 18 ||
śarīraṃ dānaṃ datvā ca paścāc caryāṃ samārabhet |
bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate || 19 ||
bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet |
grahaṇaṃ nātra karttavyaṃ iṣṭāniṣṭavikalpataḥ || 20 ||
bhakṣyābhakṣyavicāraṃ tu peyāpeyaṃ tathaiva ca |
gamyāgamyaṃ tathā mantrī vikalpaṃ naiva kārayet || 21 ||
siddhilabdho 'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ |
abhivandayati guruṃ siddho 'vīcyā tyājyahetunā || 22 ||
śikṣādīkṣāvinirmukto lajjākāryaṃ tathaiva ca |
sarvabhāvasvabhāvena vicared yogī mahākṛpaḥ || 23 ||
homayāgatapo'tīto mantradhyānavivarjitaḥ |
samayasaṃvaravinirmuktaś caryāṃ kurute suyogavān || 24 ||
śakratulyo 'pi yo daityaḥ purato bhavati niścitam |
bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet || 25 ||
karuṇā pīyate nityaṃ sarvasattvārthahetunā |
yogapānarato yogī nānyapānena majjanam || 26 ||
caryāpaṭalaḥ ṣaṣṭḥaḥ |