Edition by Snellgrove The Hevajratantra: A Critical Study David Snellgrove 1951 Oxford University Press London EdS 188

IAST transliteration.

First version.
ataḥ paraṃ pravakṣyāmi caryāṃ pāraṅgatāṃ varāṃ || gamyate yena siddhāntaṃ hevajre siddhihetunā || (1) bhāvakena vidhartavyaṃ karṇayor divyakuṇḍalaṃ || śirasi cakrī dhartavyā hastayo rucakadvayaṃ || (2) kaṭyāṃ vā mekhalaṃ caiva pādayor nūpuran tathā || bāhumūle ca keyūraṃ grīvāyām asthimālikā || (3) paridhānaṃ vyāghracarma bhakṣaṇaṃ daśārdhāmṛtaṃ || herukayogasya puṃso vihāraḥ pañcavarṇeṣu || (4) pañcavarṇasamāyuktam ekavarṇan tu kalpitaṃ || anekenaikavarṇena yasmād bhedo na lakṣyate || (5) ekavṛkṣe śmaśāne vā bhāvanā kathyate śubhā || mātṛgṛhe tathā ramye 'thavā vijane prāntare || (6) kiñcid uṣme tu saṃprāpte caryāṃ kartuṃ yadīṣyate || siddhiṃ gantuṃ yadīcchāsti caryayā tv anayā caret || (7) cāruvaktrāṃ viśālākṣīṃ rūpayauvanamaṇḍitāṃ || nīlotpalaśyāmāṅgīṃ ca svābhiṣiktāṃ kṛpāvatīṃ || vajrakanyām imāṃ gṛhya caryāṃ kartuṃ vibudhyate || (8) vajrakulābhāvāt sveṣṭadevakulena krīyate || athavānyakulodbhavā bodhibījanikṣepeṇa saṃskṛtām <imāṃ> gṛh<ṇīyat> || (9) yadi [gītaṃ] gīyata ānandāt tarhi vajrānvitaṃ paraṃ || yady ānande samutpanne nṛtyate mokṣahetunā || tarhi vajrapade nāṭyaṃ kuryād yogī samāhitaḥ || (10) akṣobhyaś cakrīrupeṇāmitābhaḥ kuṇḍalātmakaḥ || ratneśaḥ kaṇṭhamālāyāṃ haste vairocanaḥ smṛtaḥ || (11) mekhalāyāṃ sthito 'moghaḥ prajñā khaṭvāṅgarūpiṇī || ḍamarūpāyarūpeṇa yogī dveṣaviśuddhitaḥ || (12) mantra[vi]śuddhyā sthitā gītā nartanā bhāvanā smṛtā || tasmād gītañ ca nāṭyañ ca kuryād yogī sadā sadā || (13) bhakṣitavyan tu bhaiṣajyaṃ pātavyaṃ vāri nityatām || jarāmṛtyur na bādheta rakṣābhūtaḥ sadā bhavet || (14) cauryakeśakṛtāṃ mukuṭīṃ tatra hūṃbhavo yojayet || pañcabuddhakapālāni dhartavyaṃ yogacaryayā || (15) pañcāṅgulakapālakhaṇḍaṃ [kṛtvā] mukuṭyāṃ dhriyate sadā || kacaḍorī dvivetā ca prajñopāyasvabhāvataḥ || bhasmakeśapavitrañ ca yogī vibharti caryayā || (16) jāpo ḍamarukaśabdaḥ prajñākhaṭvāṅgo bhāvanā || jāpyaṃ bhāvyaṃ bhaved etad vajrakapālacaryayā || (17) lobhaṃ mohaṃ bhayaṃ krodhaṃ vrīḍākāryañ ca varjayet || nidrām ātmānam utsṛjya caryāṃ kuryān na saṃśayaḥ || (18) śarīraṃ dānaṃ datvā ca paścāc caryāṃ samārabhet || bhāgābhāgavicāreṇa tasmād dānaṃ na dīyate || (19) bhakṣyaṃ bhojyaṃ tathā pānaṃ yathāprāptaṃ tu bhakṣayet || grahaṇaṃ nātra kartavyaṃ iṣṭāniṣṭavikalpataḥ || (20) bhakṣyābhakṣyavicāran tu peyāpeyaṃ tathaiva ca || gamyāgamyan tathā mantrī vikalpan naiva kārayet || (21) siddhilabdho 'pi yaḥ śiṣyaḥ samyagjñānāvabhāsakaḥ || abhivandayati guruṃ siddho 'vīcyātyājyahetunā || (22) śikṣādikṣāvinirmukto lajjakāryaṃ tathaiva ca || sarvabhāvasvabhāvena [vi]cared yogī mahākṛpaḥ || (23) homatyāgatapo'tīto mantradhyānavivarjitaḥ || samayasamvaravinirmuktaś caryāṃ kurute suyogavān || (24) śakratulyo 'pi yo daityaḥ purato bhavati niścitaṃ || bhayaṃ tatra na kurvīta siṃharūpeṇa paryaṭet || (25) karuṇā pīyate nityaṃ sarvasattvārthahetunā || yogapānarato yogī nānyapānena majjanaṃ || (26)

caryāpaṭalaḥ ṣaṣṭaḥ ||